Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations
<<
12 - The Mohinī-mūrti Incarnation Bewilders Lord Śiva
>>
Index
Transliteration
Devanagari
Description
8.12.1-2
śrī-bādarāyaṇir uvāca
vṛṣa-dhvajo niśamyedaṁ
yoṣid-rūpeṇa dānavān
mohayitvā sura-gaṇān
hariḥ somam apāyayat
vṛṣam āruhya giriśaḥ
sarva-bhūta-gaṇair vṛtaḥ
saha devyā yayau draṣṭuṁ
yatrāste madhusūdanaḥ
8.12.3
sabhājito bhagavatā
sādaraṁ somayā bhavaḥ
sūpaviṣṭa uvācedaṁ
pratipūjya smayan harim
8.12.4
śrī-mahādeva uvāca
deva-deva jagad-vyāpiñ
jagad-īśa jagan-maya
sarveṣām api bhāvānāṁ
tvam ātmā hetur īśvaraḥ
8.12.5
ādy-antāv asya yan madhyam
idam anyad ahaṁ bahiḥ
yato ’vyayasya naitāni
tat satyaṁ brahma cid bhavān
8.12.6
tavaiva caraṇāmbhojaṁ
śreyas-kāmā nirāśiṣaḥ
visṛjyobhayataḥ saṅgaṁ
munayaḥ samupāsate
8.12.7
tvaṁ brahma pūrṇam amṛtaṁ viguṇaṁ viśokam
ānanda-mātram avikāram ananyad anyat
viśvasya hetur udaya-sthiti-saṁyamānām
ātmeśvaraś ca tad-apekṣatayānapekṣaḥ
8.12.8
ekas tvam eva sad asad dvayam advayaṁ ca
svarṇaṁ kṛtākṛtam iveha na vastu-bhedaḥ
ajñānatas tvayi janair vihito vikalpo
yasmād guṇa-vyatikaro nirupādhikasya
8.12.9
tvāṁ brahma kecid avayanty uta dharmam eke
eke paraṁ sad-asatoḥ puruṣaṁ pareśam
anye ’vayanti nava-śakti-yutaṁ paraṁ tvāṁ
kecin mahā-puruṣam avyayam ātma-tantram
8.12.10
nāhaṁ parāyur ṛṣayo na marīci-mukhyā
jānanti yad-viracitaṁ khalu sattva-sargāḥ
yan-māyayā muṣita-cetasa īśa daitya-
martyādayaḥ kim uta śaśvad-abhadra-vṛttāḥ
8.12.11
sa tvaṁ samīhitam adaḥ sthiti-janma-nāśaṁ
bhūtehitaṁ ca jagato bhava-bandha-mokṣau
vāyur yathā viśati khaṁ ca carācarākhyaṁ
sarvaṁ tad-ātmakatayāvagamo ’varuntse
8.12.12
avatārā mayā dṛṣṭā
ramamāṇasya te guṇaiḥ
so ’haṁ tad draṣṭum icchāmi
yat te yoṣid-vapur dhṛtam
8.12.13
yena sammohitā daityāḥ
pāyitāś cāmṛtaṁ surāḥ
tad didṛkṣava āyātāḥ
paraṁ kautūhalaṁ hi naḥ
8.12.14
śrī-śuka uvāca
evam abhyarthito viṣṇur
bhagavān śūla-pāṇinā
prahasya bhāva-gambhīraṁ
giriśaṁ pratyabhāṣata
8.12.15
śrī-bhagavān uvāca
kautūhalāya daityānāṁ
yoṣid-veṣo mayā dhṛtaḥ
paśyatā sura-kāryāṇi
gate pīyūṣa-bhājane
8.12.16
tat te ’haṁ darśayiṣyāmi
didṛkṣoḥ sura-sattama
kāmināṁ bahu mantavyaṁ
saṅkalpa-prabhavodayam
8.12.17
śrī-śuka uvāca
iti bruvāṇo bhagavāṁs
tatraivāntaradhīyata
sarvataś cārayaṁś cakṣur
bhava āste sahomayā
8.12.18
tato dadarśopavane vara-striyaṁ
vicitra-puṣpāruṇa-pallava-drume
vikrīḍatīṁ kanduka-līlayā lasad-
dukūla-paryasta-nitamba-mekhalām
8.12.19
āvartanodvartana-kampita-stana-
prakṛṣṭa-hāroru-bharaiḥ pade pade
prabhajyamānām iva madhyataś calat-
pada-pravālaṁ nayatīṁ tatas tataḥ
8.12.20
dikṣu bhramat-kanduka-cāpalair bhṛśaṁ
prodvigna-tārāyata-lola-locanām
sva-karṇa-vibhrājita-kuṇḍalollasat-
kapola-nīlālaka-maṇḍitānanām
8.12.21
ślathad dukūlaṁ kabarīṁ ca vicyutāṁ
sannahyatīṁ vāma-kareṇa valgunā
vinighnatīm anya-kareṇa kandukaṁ
vimohayantīṁ jagad-ātma-māyayā
8.12.22
tāṁ vīkṣya deva iti kanduka-līlayeṣad-
vrīḍāsphuṭa-smita-visṛṣṭa-kaṭākṣa-muṣṭaḥ
strī-prekṣaṇa-pratisamīkṣaṇa-vihvalātmā
nātmānam antika umāṁ sva-gaṇāṁś ca veda
8.12.23
tasyāḥ karāgrāt sa tu kanduko yadā
gato vidūraṁ tam anuvrajat-striyāḥ
vāsaḥ sasūtraṁ laghu māruto ’harad
bhavasya devasya kilānupaśyataḥ
8.12.24
evaṁ tāṁ rucirāpāṅgīṁ
darśanīyāṁ manoramām
dṛṣṭvā tasyāṁ manaś cakre
viṣajjantyāṁ bhavaḥ kila
8.12.25
tayāpahṛta-vijñānas
tat-kṛta-smara-vihvalaḥ
bhavānyā api paśyantyā
gata-hrīs tat-padaṁ yayau
8.12.26
sā tam āyāntam ālokya
vivastrā vrīḍitā bhṛśam
nilīyamānā vṛkṣeṣu
hasantī nānvatiṣṭhata
8.12.27
tām anvagacchad bhagavān
bhavaḥ pramuṣitendriyaḥ
kāmasya ca vaśaṁ nītaḥ
kareṇum iva yūthapaḥ
8.12.28
so ’nuvrajyātivegena
gṛhītvānicchatīṁ striyam
keśa-bandha upānīya
bāhubhyāṁ pariṣasvaje
8.12.29-30
sopagūḍhā bhagavatā
kariṇā kariṇī yathā
itas tataḥ prasarpantī
viprakīrṇa-śiroruhā
ātmānaṁ mocayitvāṅga
surarṣabha-bhujāntarāt
prādravat sā pṛthu-śroṇī
māyā deva-vinirmitā
8.12.31
tasyāsau padavīṁ rudro
viṣṇor adbhuta-karmaṇaḥ
pratyapadyata kāmena
vairiṇeva vinirjitaḥ
8.12.32
tasyānudhāvato retaś
caskandāmogha-retasaḥ
śuṣmiṇo yūthapasyeva
vāsitām anudhāvataḥ
8.12.33
yatra yatrāpatan mahyāṁ
retas tasya mahātmanaḥ
tāni rūpyasya hemnaś ca
kṣetrāṇy āsan mahī-pate
8.12.34
sarit-saraḥsu śaileṣu
vaneṣūpavaneṣu ca
yatra kva cāsann ṛṣayas
tatra sannihito haraḥ
8.12.35
skanne retasi so ’paśyad
ātmānaṁ deva-māyayā
jaḍīkṛtaṁ nṛpa-śreṣṭha
sannyavartata kaśmalāt
8.12.36
athāvagata-māhātmya
ātmano jagad-ātmanaḥ
aparijñeya-vīryasya
na mene tad u hādbhutam
8.12.37
tam aviklavam avrīḍam
ālakṣya madhusūdanaḥ
uvāca parama-prīto
bibhrat svāṁ pauruṣīṁ tanum
8.12.38
śrī-bhagavān uvāca
diṣṭyā tvaṁ vibudha-śreṣṭha
svāṁ niṣṭhām ātmanā sthitaḥ
yan me strī-rūpayā svairaṁ
mohito ’py aṅga māyayā
8.12.39
ko nu me ’titaren māyāṁ
viṣaktas tvad-ṛte pumān
tāṁs tān visṛjatīṁ bhāvān
dustarām akṛtātmabhiḥ
8.12.40
seyaṁ guṇa-mayī māyā
na tvām abhibhaviṣyati
mayā sametā kālena
kāla-rūpeṇa bhāgaśaḥ
8.12.41
śrī-śuka uvāca
evaṁ bhagavatā rājan
śrīvatsāṅkena sat-kṛtaḥ
āmantrya taṁ parikramya
sagaṇaḥ svālayaṁ yayau
8.12.42
ātmāṁśa-bhūtāṁ tāṁ māyāṁ
bhavānīṁ bhagavān bhavaḥ
sammatām ṛṣi-mukhyānāṁ
prītyācaṣṭātha bhārata
8.12.43
ayi vyapaśyas tvam ajasya māyāṁ
parasya puṁsaḥ para-devatāyāḥ
ahaṁ kalānām ṛṣabho ’pi muhye
yayāvaśo ’nye kim utāsvatantrāḥ
8.12.44
yaṁ mām apṛcchas tvam upetya yogāt
samā-sahasrānta upārataṁ vai
sa eṣa sākṣāt puruṣaḥ purāṇo
na yatra kālo viśate na vedaḥ
8.12.45
śrī-śuka uvāca
iti te ’bhihitas tāta
vikramaḥ śārṅga-dhanvanaḥ
sindhor nirmathane yena
dhṛtaḥ pṛṣṭhe mahācalaḥ
8.12.46
etan muhuḥ kīrtayato ’nuśṛṇvato
na riṣyate jātu samudyamaḥ kvacit
yad uttamaśloka-guṇānuvarṇanaṁ
samasta-saṁsāra-pariśramāpaham
8.12.47
asad-aviṣayam aṅghriṁ bhāva-gamyaṁ prapannān
amṛtam amara-varyān āśayat sindhu-mathyam
kapaṭa-yuvati-veṣo mohayan yaḥ surārīṁs
tam aham upasṛtānāṁ kāma-pūraṁ nato ’smi
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library