Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 12 - The Mohinī-mūrti Incarnation Bewilders Lord Śiva >>

    Index        Transliteration        Devanagari        Description    
8.12.1-2śrī-bādarāyaṇir uvāca vṛṣa-dhvajo niśamyedaṁ yoṣid-rūpeṇa dānavān mohayitvā sura-gaṇān hariḥ somam apāyayat vṛṣam āruhya giriśaḥ sarva-bhūta-gaṇair vṛtaḥ saha devyā yayau draṣṭuṁ yatrāste madhusūdanaḥ
8.12.3sabhājito bhagavatā sādaraṁ somayā bhavaḥ sūpaviṣṭa uvācedaṁ pratipūjya smayan harim
8.12.4śrī-mahādeva uvāca deva-deva jagad-vyāpiñ jagad-īśa jagan-maya sarveṣām api bhāvānāṁ tvam ātmā hetur īśvaraḥ
8.12.5ādy-antāv asya yan madhyam idam anyad ahaṁ bahiḥ yato ’vyayasya naitāni tat satyaṁ brahma cid bhavān
8.12.6tavaiva caraṇāmbhojaṁ śreyas-kāmā nirāśiṣaḥ visṛjyobhayataḥ saṅgaṁ munayaḥ samupāsate
8.12.7tvaṁ brahma pūrṇam amṛtaṁ viguṇaṁ viśokam ānanda-mātram avikāram ananyad anyat viśvasya hetur udaya-sthiti-saṁyamānām ātmeśvaraś ca tad-apekṣatayānapekṣaḥ
8.12.8ekas tvam eva sad asad dvayam advayaṁ ca svarṇaṁ kṛtākṛtam iveha na vastu-bhedaḥ ajñānatas tvayi janair vihito vikalpo yasmād guṇa-vyatikaro nirupādhikasya
8.12.9tvāṁ brahma kecid avayanty uta dharmam eke eke paraṁ sad-asatoḥ puruṣaṁ pareśam anye ’vayanti nava-śakti-yutaṁ paraṁ tvāṁ kecin mahā-puruṣam avyayam ātma-tantram
8.12.10nāhaṁ parāyur ṛṣayo na marīci-mukhyā jānanti yad-viracitaṁ khalu sattva-sargāḥ yan-māyayā muṣita-cetasa īśa daitya- martyādayaḥ kim uta śaśvad-abhadra-vṛttāḥ
8.12.11sa tvaṁ samīhitam adaḥ sthiti-janma-nāśaṁ bhūtehitaṁ ca jagato bhava-bandha-mokṣau vāyur yathā viśati khaṁ ca carācarākhyaṁ sarvaṁ tad-ātmakatayāvagamo ’varuntse
8.12.12avatārā mayā dṛṣṭā ramamāṇasya te guṇaiḥ so ’haṁ tad draṣṭum icchāmi yat te yoṣid-vapur dhṛtam
8.12.13yena sammohitā daityāḥ pāyitāś cāmṛtaṁ surāḥ tad didṛkṣava āyātāḥ paraṁ kautūhalaṁ hi naḥ
8.12.14śrī-śuka uvāca evam abhyarthito viṣṇur bhagavān śūla-pāṇinā prahasya bhāva-gambhīraṁ giriśaṁ pratyabhāṣata
8.12.15śrī-bhagavān uvāca kautūhalāya daityānāṁ yoṣid-veṣo mayā dhṛtaḥ paśyatā sura-kāryāṇi gate pīyūṣa-bhājane
8.12.16tat te ’haṁ darśayiṣyāmi didṛkṣoḥ sura-sattama kāmināṁ bahu mantavyaṁ saṅkalpa-prabhavodayam
8.12.17śrī-śuka uvāca iti bruvāṇo bhagavāṁs tatraivāntaradhīyata sarvataś cārayaṁś cakṣur bhava āste sahomayā
8.12.18tato dadarśopavane vara-striyaṁ vicitra-puṣpāruṇa-pallava-drume vikrīḍatīṁ kanduka-līlayā lasad- dukūla-paryasta-nitamba-mekhalām
8.12.19āvartanodvartana-kampita-stana- prakṛṣṭa-hāroru-bharaiḥ pade pade prabhajyamānām iva madhyataś calat- pada-pravālaṁ nayatīṁ tatas tataḥ
8.12.20dikṣu bhramat-kanduka-cāpalair bhṛśaṁ prodvigna-tārāyata-lola-locanām sva-karṇa-vibhrājita-kuṇḍalollasat- kapola-nīlālaka-maṇḍitānanām
8.12.21ślathad dukūlaṁ kabarīṁ ca vicyutāṁ sannahyatīṁ vāma-kareṇa valgunā vinighnatīm anya-kareṇa kandukaṁ vimohayantīṁ jagad-ātma-māyayā
8.12.22tāṁ vīkṣya deva iti kanduka-līlayeṣad- vrīḍāsphuṭa-smita-visṛṣṭa-kaṭākṣa-muṣṭaḥ strī-prekṣaṇa-pratisamīkṣaṇa-vihvalātmā nātmānam antika umāṁ sva-gaṇāṁś ca veda
8.12.23tasyāḥ karāgrāt sa tu kanduko yadā gato vidūraṁ tam anuvrajat-striyāḥ vāsaḥ sasūtraṁ laghu māruto ’harad bhavasya devasya kilānupaśyataḥ
8.12.24evaṁ tāṁ rucirāpāṅgīṁ darśanīyāṁ manoramām dṛṣṭvā tasyāṁ manaś cakre viṣajjantyāṁ bhavaḥ kila
8.12.25tayāpahṛta-vijñānas tat-kṛta-smara-vihvalaḥ bhavānyā api paśyantyā gata-hrīs tat-padaṁ yayau
8.12.26sā tam āyāntam ālokya vivastrā vrīḍitā bhṛśam nilīyamānā vṛkṣeṣu hasantī nānvatiṣṭhata
8.12.27tām anvagacchad bhagavān bhavaḥ pramuṣitendriyaḥ kāmasya ca vaśaṁ nītaḥ kareṇum iva yūthapaḥ
8.12.28so ’nuvrajyātivegena gṛhītvānicchatīṁ striyam keśa-bandha upānīya bāhubhyāṁ pariṣasvaje
8.12.29-30sopagūḍhā bhagavatā kariṇā kariṇī yathā itas tataḥ prasarpantī viprakīrṇa-śiroruhā ātmānaṁ mocayitvāṅga surarṣabha-bhujāntarāt prādravat sā pṛthu-śroṇī māyā deva-vinirmitā
8.12.31tasyāsau padavīṁ rudro viṣṇor adbhuta-karmaṇaḥ pratyapadyata kāmena vairiṇeva vinirjitaḥ
8.12.32tasyānudhāvato retaś caskandāmogha-retasaḥ śuṣmiṇo yūthapasyeva vāsitām anudhāvataḥ
8.12.33yatra yatrāpatan mahyāṁ retas tasya mahātmanaḥ tāni rūpyasya hemnaś ca kṣetrāṇy āsan mahī-pate
8.12.34sarit-saraḥsu śaileṣu vaneṣūpavaneṣu ca yatra kva cāsann ṛṣayas tatra sannihito haraḥ
8.12.35skanne retasi so ’paśyad ātmānaṁ deva-māyayā jaḍīkṛtaṁ nṛpa-śreṣṭha sannyavartata kaśmalāt
8.12.36athāvagata-māhātmya ātmano jagad-ātmanaḥ aparijñeya-vīryasya na mene tad u hādbhutam
8.12.37tam aviklavam avrīḍam ālakṣya madhusūdanaḥ uvāca parama-prīto bibhrat svāṁ pauruṣīṁ tanum
8.12.38śrī-bhagavān uvāca diṣṭyā tvaṁ vibudha-śreṣṭha svāṁ niṣṭhām ātmanā sthitaḥ yan me strī-rūpayā svairaṁ mohito ’py aṅga māyayā
8.12.39ko nu me ’titaren māyāṁ viṣaktas tvad-ṛte pumān tāṁs tān visṛjatīṁ bhāvān dustarām akṛtātmabhiḥ
8.12.40seyaṁ guṇa-mayī māyā na tvām abhibhaviṣyati mayā sametā kālena kāla-rūpeṇa bhāgaśaḥ
8.12.41śrī-śuka uvāca evaṁ bhagavatā rājan śrīvatsāṅkena sat-kṛtaḥ āmantrya taṁ parikramya sagaṇaḥ svālayaṁ yayau
8.12.42ātmāṁśa-bhūtāṁ tāṁ māyāṁ bhavānīṁ bhagavān bhavaḥ sammatām ṛṣi-mukhyānāṁ prītyācaṣṭātha bhārata
8.12.43ayi vyapaśyas tvam ajasya māyāṁ parasya puṁsaḥ para-devatāyāḥ ahaṁ kalānām ṛṣabho ’pi muhye yayāvaśo ’nye kim utāsvatantrāḥ
8.12.44yaṁ mām apṛcchas tvam upetya yogāt samā-sahasrānta upārataṁ vai sa eṣa sākṣāt puruṣaḥ purāṇo na yatra kālo viśate na vedaḥ
8.12.45śrī-śuka uvāca iti te ’bhihitas tāta vikramaḥ śārṅga-dhanvanaḥ sindhor nirmathane yena dhṛtaḥ pṛṣṭhe mahācalaḥ
8.12.46etan muhuḥ kīrtayato ’nuśṛṇvato na riṣyate jātu samudyamaḥ kvacit yad uttamaśloka-guṇānuvarṇanaṁ samasta-saṁsāra-pariśramāpaham
8.12.47asad-aviṣayam aṅghriṁ bhāva-gamyaṁ prapannān amṛtam amara-varyān āśayat sindhu-mathyam kapaṭa-yuvati-veṣo mohayan yaḥ surārīṁs tam aham upasṛtānāṁ kāma-pūraṁ nato ’smi
Donate to Bhaktivedanta Library