Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 11 - King Indra Annihilates the Demons >>

    Index        Transliteration        Devanagari        Description    
8.11.1śrī-śuka uvāca atho surāḥ pratyupalabdha-cetasaḥ parasya puṁsaḥ parayānukampayā jaghnur bhṛśaṁ śakra-samīraṇādayas tāṁs tān raṇe yair abhisaṁhatāḥ purā
8.11.2vairocanāya saṁrabdho bhagavān pāka-śāsanaḥ udayacchad yadā vajraṁ prajā hā heti cukruśuḥ
8.11.3vajra-pāṇis tam āhedaṁ tiraskṛtya puraḥ-sthitam manasvinaṁ susampannaṁ vicarantaṁ mahā-mṛdhe
8.11.4naṭavan mūḍha māyābhir māyeśān no jigīṣasi jitvā bālān nibaddhākṣān naṭo harati tad-dhanam
8.11.5ārurukṣanti māyābhir utsisṛpsanti ye divam tān dasyūn vidhunomy ajñān pūrvasmāc ca padād adhaḥ
8.11.6so ’haṁ durmāyinas te ’dya vajreṇa śata-parvaṇā śiro hariṣye mandātman ghaṭasva jñātibhiḥ saha
8.11.7śrī-balir uvāca saṅgrāme vartamānānāṁ kāla-codita-karmaṇām kīrtir jayo ’jayo mṛtyuḥ sarveṣāṁ syur anukramāt
8.11.8tad idaṁ kāla-raśanaṁ jagat paśyanti sūrayaḥ na hṛṣyanti na śocanti tatra yūyam apaṇḍitāḥ
8.11.9na vayaṁ manyamānānām ātmānaṁ tatra sādhanam giro vaḥ sādhu-śocyānāṁ gṛhṇīmo marma-tāḍanāḥ
8.11.10śrī-śuka uvāca ity ākṣipya vibhuṁ vīro nārācair vīra-mardanaḥ ākarṇa-pūrṇair ahanad ākṣepair āha taṁ punaḥ
8.11.11evaṁ nirākṛto devo vairiṇā tathya-vādinā nāmṛṣyat tad-adhikṣepaṁ totrāhata iva dvipaḥ
8.11.12prāharat kuliśaṁ tasmā amoghaṁ para-mardanaḥ sayāno nyapatad bhūmau chinna-pakṣa ivācalaḥ
8.11.13sakhāyaṁ patitaṁ dṛṣṭvā jambho bali-sakhaḥ suhṛt abhyayāt sauhṛdaṁ sakhyur hatasyāpi samācaran
8.11.14sa siṁha-vāha āsādya gadām udyamya raṁhasā jatrāv atāḍayac chakraṁ gajaṁ ca sumahā-balaḥ
8.11.15gadā-prahāra-vyathito bhṛśaṁ vihvalito gajaḥ jānubhyāṁ dharaṇīṁ spṛṣṭvā kaśmalaṁ paramaṁ yayau
8.11.16tato ratho mātalinā haribhir daśa-śatair vṛtaḥ ānīto dvipam utsṛjya ratham āruruhe vibhuḥ
8.11.17tasya tat pūjayan karma yantur dānava-sattamaḥ śūlena jvalatā taṁ tu smayamāno ’hanan mṛdhe
8.11.18sehe rujaṁ sudurmarṣāṁ sattvam ālambya mātaliḥ indro jambhasya saṅkruddho vajreṇāpāharac chiraḥ
8.11.19jambhaṁ śrutvā hataṁ tasya jñātayo nāradād ṛṣeḥ namuciś ca balaḥ pākas tatrāpetus tvarānvitāḥ
8.11.20vacobhiḥ paruṣair indram ardayanto ’sya marmasu śarair avākiran meghā dhārābhir iva parvatam
8.11.21harīn daśa-śatāny ājau haryaśvasya balaḥ śaraiḥ tāvadbhir ardayām āsa yugapal laghu-hastavān
8.11.22śatābhyāṁ mātaliṁ pāko rathaṁ sāvayavaṁ pṛthak sakṛt sandhāna-mokṣeṇa tad adbhutam abhūd raṇe
8.11.23namuciḥ pañca-daśabhiḥ svarṇa-puṅkhair maheṣubhiḥ āhatya vyanadat saṅkhye satoya iva toyadaḥ
8.11.24sarvataḥ śara-kūṭena śakraṁ saratha-sārathim chādayām āsur asurāḥ prāvṛṭ-sūryam ivāmbudāḥ
8.11.25alakṣayantas tam atīva vihvalā vicukruśur deva-gaṇāḥ sahānugāḥ anāyakāḥ śatru-balena nirjitā vaṇik-pathā bhinna-navo yathārṇave
8.11.26tatas turāṣāḍ iṣu-baddha-pañjarād vinirgataḥ sāśva-ratha-dhvajāgraṇīḥ babhau diśaḥ khaṁ pṛthivīṁ ca rocayan sva-tejasā sūrya iva kṣapātyaye
8.11.27nirīkṣya pṛtanāṁ devaḥ parair abhyarditāṁ raṇe udayacchad ripuṁ hantuṁ vajraṁ vajra-dharo ruṣā
8.11.28sa tenaivāṣṭa-dhāreṇa śirasī bala-pākayoḥ jñātīnāṁ paśyatāṁ rājañ jahāra janayan bhayam
8.11.29namucis tad-vadhaṁ dṛṣṭvā śokāmarṣa-ruṣānvitaḥ jighāṁsur indraṁ nṛpate cakāra paramodyamam
8.11.30aśmasāramayaṁ śūlaṁ ghaṇṭāvad dhema-bhūṣaṇam pragṛhyābhyadravat kruddho hato ’sīti vitarjayan prāhiṇod deva-rājāya ninadan mṛga-rāḍ iva
8.11.31tadāpatad gagana-tale mahā-javaṁ vicicchide harir iṣubhiḥ sahasradhā tam āhanan nṛpa kuliśena kandhare ruṣānvitas tridaśa-patiḥ śiro haran
8.11.32na tasya hi tvacam api vajra ūrjito bibheda yaḥ sura-patinaujaseritaḥ tad adbhutaṁ param ativīrya-vṛtra-bhit tiraskṛto namuci-śirodhara-tvacā
8.11.33tasmād indro ’bibhec chatror vajraḥ pratihato yataḥ kim idaṁ daiva-yogena bhūtaṁ loka-vimohanam
8.11.34yena me pūrvam adrīṇāṁ pakṣa-cchedaḥ prajātyaye kṛto niviśatāṁ bhāraiḥ patattraiḥ patatāṁ bhuvi
8.11.35tapaḥ-sāramayaṁ tvāṣṭraṁ vṛtro yena vipāṭitaḥ anye cāpi balopetāḥ sarvāstrair akṣata-tvacaḥ
8.11.36so ’yaṁ pratihato vajro mayā mukto ’sure ’lpake nāhaṁ tad ādade daṇḍaṁ brahma-tejo ’py akāraṇam
8.11.37iti śakraṁ viṣīdantam āha vāg aśarīriṇī nāyaṁ śuṣkair atho nārdrair vadham arhati dānavaḥ
8.11.38mayāsmai yad varo datto mṛtyur naivārdra-śuṣkayoḥ ato ’nyaś cintanīyas te upāyo maghavan ripoḥ
8.11.39tāṁ daivīṁ giram ākarṇya maghavān susamāhitaḥ dhyāyan phenam athāpaśyad upāyam ubhayātmakam
8.11.40na śuṣkeṇa na cārdreṇa jahāra namuceḥ śiraḥ taṁ tuṣṭuvur muni-gaṇā mālyaiś cāvākiran vibhum
8.11.41gandharva-mukhyau jagatur viśvāvasu-parāvasū deva-dundubhayo nedur nartakyo nanṛtur mudā
8.11.42anye ’py evaṁ pratidvandvān vāyv-agni-varuṇādayaḥ sūdayām āsur asurān mṛgān kesariṇo yathā
8.11.43brahmaṇā preṣito devān devarṣir nārado nṛpa vārayām āsa vibudhān dṛṣṭvā dānava-saṅkṣayam
8.11.44śrī-nārada uvāca bhavadbhir amṛtaṁ prāptaṁ nārāyaṇa-bhujāśrayaiḥ śriyā samedhitāḥ sarva upāramata vigrahāt
8.11.45śrī-śuka uvāca saṁyamya manyu-saṁrambhaṁ mānayanto muner vacaḥ upagīyamānānucarair yayuḥ sarve triviṣṭapam
8.11.46ye ’vaśiṣṭā raṇe tasmin nāradānumatena te baliṁ vipannam ādāya astaṁ girim upāgaman
8.11.47tatrāvinaṣṭāvayavān vidyamāna-śirodharān uśanā jīvayām āsa saṁjīvanyā sva-vidyayā
8.11.48baliś cośanasā spṛṣṭaḥ pratyāpannendriya-smṛtiḥ parājito ’pi nākhidyal loka-tattva-vicakṣaṇaḥ
Donate to Bhaktivedanta Library