Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations
<<
11 - King Indra Annihilates the Demons
>>
Index
Transliteration
Devanagari
Description
8.11.1
śrī-śuka uvāca
atho surāḥ pratyupalabdha-cetasaḥ
parasya puṁsaḥ parayānukampayā
jaghnur bhṛśaṁ śakra-samīraṇādayas
tāṁs tān raṇe yair abhisaṁhatāḥ purā
8.11.2
vairocanāya saṁrabdho
bhagavān pāka-śāsanaḥ
udayacchad yadā vajraṁ
prajā hā heti cukruśuḥ
8.11.3
vajra-pāṇis tam āhedaṁ
tiraskṛtya puraḥ-sthitam
manasvinaṁ susampannaṁ
vicarantaṁ mahā-mṛdhe
8.11.4
naṭavan mūḍha māyābhir
māyeśān no jigīṣasi
jitvā bālān nibaddhākṣān
naṭo harati tad-dhanam
8.11.5
ārurukṣanti māyābhir
utsisṛpsanti ye divam
tān dasyūn vidhunomy ajñān
pūrvasmāc ca padād adhaḥ
8.11.6
so ’haṁ durmāyinas te ’dya
vajreṇa śata-parvaṇā
śiro hariṣye mandātman
ghaṭasva jñātibhiḥ saha
8.11.7
śrī-balir uvāca
saṅgrāme vartamānānāṁ
kāla-codita-karmaṇām
kīrtir jayo ’jayo mṛtyuḥ
sarveṣāṁ syur anukramāt
8.11.8
tad idaṁ kāla-raśanaṁ
jagat paśyanti sūrayaḥ
na hṛṣyanti na śocanti
tatra yūyam apaṇḍitāḥ
8.11.9
na vayaṁ manyamānānām
ātmānaṁ tatra sādhanam
giro vaḥ sādhu-śocyānāṁ
gṛhṇīmo marma-tāḍanāḥ
8.11.10
śrī-śuka uvāca
ity ākṣipya vibhuṁ vīro
nārācair vīra-mardanaḥ
ākarṇa-pūrṇair ahanad
ākṣepair āha taṁ punaḥ
8.11.11
evaṁ nirākṛto devo
vairiṇā tathya-vādinā
nāmṛṣyat tad-adhikṣepaṁ
totrāhata iva dvipaḥ
8.11.12
prāharat kuliśaṁ tasmā
amoghaṁ para-mardanaḥ
sayāno nyapatad bhūmau
chinna-pakṣa ivācalaḥ
8.11.13
sakhāyaṁ patitaṁ dṛṣṭvā
jambho bali-sakhaḥ suhṛt
abhyayāt sauhṛdaṁ sakhyur
hatasyāpi samācaran
8.11.14
sa siṁha-vāha āsādya
gadām udyamya raṁhasā
jatrāv atāḍayac chakraṁ
gajaṁ ca sumahā-balaḥ
8.11.15
gadā-prahāra-vyathito
bhṛśaṁ vihvalito gajaḥ
jānubhyāṁ dharaṇīṁ spṛṣṭvā
kaśmalaṁ paramaṁ yayau
8.11.16
tato ratho mātalinā
haribhir daśa-śatair vṛtaḥ
ānīto dvipam utsṛjya
ratham āruruhe vibhuḥ
8.11.17
tasya tat pūjayan karma
yantur dānava-sattamaḥ
śūlena jvalatā taṁ tu
smayamāno ’hanan mṛdhe
8.11.18
sehe rujaṁ sudurmarṣāṁ
sattvam ālambya mātaliḥ
indro jambhasya saṅkruddho
vajreṇāpāharac chiraḥ
8.11.19
jambhaṁ śrutvā hataṁ tasya
jñātayo nāradād ṛṣeḥ
namuciś ca balaḥ pākas
tatrāpetus tvarānvitāḥ
8.11.20
vacobhiḥ paruṣair indram
ardayanto ’sya marmasu
śarair avākiran meghā
dhārābhir iva parvatam
8.11.21
harīn daśa-śatāny ājau
haryaśvasya balaḥ śaraiḥ
tāvadbhir ardayām āsa
yugapal laghu-hastavān
8.11.22
śatābhyāṁ mātaliṁ pāko
rathaṁ sāvayavaṁ pṛthak
sakṛt sandhāna-mokṣeṇa
tad adbhutam abhūd raṇe
8.11.23
namuciḥ pañca-daśabhiḥ
svarṇa-puṅkhair maheṣubhiḥ
āhatya vyanadat saṅkhye
satoya iva toyadaḥ
8.11.24
sarvataḥ śara-kūṭena
śakraṁ saratha-sārathim
chādayām āsur asurāḥ
prāvṛṭ-sūryam ivāmbudāḥ
8.11.25
alakṣayantas tam atīva vihvalā
vicukruśur deva-gaṇāḥ sahānugāḥ
anāyakāḥ śatru-balena nirjitā
vaṇik-pathā bhinna-navo yathārṇave
8.11.26
tatas turāṣāḍ iṣu-baddha-pañjarād
vinirgataḥ sāśva-ratha-dhvajāgraṇīḥ
babhau diśaḥ khaṁ pṛthivīṁ ca rocayan
sva-tejasā sūrya iva kṣapātyaye
8.11.27
nirīkṣya pṛtanāṁ devaḥ
parair abhyarditāṁ raṇe
udayacchad ripuṁ hantuṁ
vajraṁ vajra-dharo ruṣā
8.11.28
sa tenaivāṣṭa-dhāreṇa
śirasī bala-pākayoḥ
jñātīnāṁ paśyatāṁ rājañ
jahāra janayan bhayam
8.11.29
namucis tad-vadhaṁ dṛṣṭvā
śokāmarṣa-ruṣānvitaḥ
jighāṁsur indraṁ nṛpate
cakāra paramodyamam
8.11.30
aśmasāramayaṁ śūlaṁ
ghaṇṭāvad dhema-bhūṣaṇam
pragṛhyābhyadravat kruddho
hato ’sīti vitarjayan
prāhiṇod deva-rājāya
ninadan mṛga-rāḍ iva
8.11.31
tadāpatad gagana-tale mahā-javaṁ
vicicchide harir iṣubhiḥ sahasradhā
tam āhanan nṛpa kuliśena kandhare
ruṣānvitas tridaśa-patiḥ śiro haran
8.11.32
na tasya hi tvacam api vajra ūrjito
bibheda yaḥ sura-patinaujaseritaḥ
tad adbhutaṁ param ativīrya-vṛtra-bhit
tiraskṛto namuci-śirodhara-tvacā
8.11.33
tasmād indro ’bibhec chatror
vajraḥ pratihato yataḥ
kim idaṁ daiva-yogena
bhūtaṁ loka-vimohanam
8.11.34
yena me pūrvam adrīṇāṁ
pakṣa-cchedaḥ prajātyaye
kṛto niviśatāṁ bhāraiḥ
patattraiḥ patatāṁ bhuvi
8.11.35
tapaḥ-sāramayaṁ tvāṣṭraṁ
vṛtro yena vipāṭitaḥ
anye cāpi balopetāḥ
sarvāstrair akṣata-tvacaḥ
8.11.36
so ’yaṁ pratihato vajro
mayā mukto ’sure ’lpake
nāhaṁ tad ādade daṇḍaṁ
brahma-tejo ’py akāraṇam
8.11.37
iti śakraṁ viṣīdantam
āha vāg aśarīriṇī
nāyaṁ śuṣkair atho nārdrair
vadham arhati dānavaḥ
8.11.38
mayāsmai yad varo datto
mṛtyur naivārdra-śuṣkayoḥ
ato ’nyaś cintanīyas te
upāyo maghavan ripoḥ
8.11.39
tāṁ daivīṁ giram ākarṇya
maghavān susamāhitaḥ
dhyāyan phenam athāpaśyad
upāyam ubhayātmakam
8.11.40
na śuṣkeṇa na cārdreṇa
jahāra namuceḥ śiraḥ
taṁ tuṣṭuvur muni-gaṇā
mālyaiś cāvākiran vibhum
8.11.41
gandharva-mukhyau jagatur
viśvāvasu-parāvasū
deva-dundubhayo nedur
nartakyo nanṛtur mudā
8.11.42
anye ’py evaṁ pratidvandvān
vāyv-agni-varuṇādayaḥ
sūdayām āsur asurān
mṛgān kesariṇo yathā
8.11.43
brahmaṇā preṣito devān
devarṣir nārado nṛpa
vārayām āsa vibudhān
dṛṣṭvā dānava-saṅkṣayam
8.11.44
śrī-nārada uvāca
bhavadbhir amṛtaṁ prāptaṁ
nārāyaṇa-bhujāśrayaiḥ
śriyā samedhitāḥ sarva
upāramata vigrahāt
8.11.45
śrī-śuka uvāca
saṁyamya manyu-saṁrambhaṁ
mānayanto muner vacaḥ
upagīyamānānucarair
yayuḥ sarve triviṣṭapam
8.11.46
ye ’vaśiṣṭā raṇe tasmin
nāradānumatena te
baliṁ vipannam ādāya
astaṁ girim upāgaman
8.11.47
tatrāvinaṣṭāvayavān
vidyamāna-śirodharān
uśanā jīvayām āsa
saṁjīvanyā sva-vidyayā
8.11.48
baliś cośanasā spṛṣṭaḥ
pratyāpannendriya-smṛtiḥ
parājito ’pi nākhidyal
loka-tattva-vicakṣaṇaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library