Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 10 - The Battle Between the Demigods and the Demons >>

    Index        Transliteration        Devanagari        Description    
8.10.1śrī-śuka uvāca iti dānava-daiteyā nāvindann amṛtaṁ nṛpa yuktāḥ karmaṇi yattāś ca vāsudeva-parāṅmukhāḥ
8.10.2sādhayitvāmṛtaṁ rājan pāyayitvā svakān surān paśyatāṁ sarva-bhūtānāṁ yayau garuḍa-vāhanaḥ
8.10.3sapatnānāṁ parām ṛddhiṁ dṛṣṭvā te diti-nandanāḥ amṛṣyamāṇā utpetur devān pratyudyatāyudhāḥ
8.10.4tataḥ sura-gaṇāḥ sarve sudhayā pītayaidhitāḥ pratisaṁyuyudhuḥ śastrair nārāyaṇa-padāśrayāḥ
8.10.5tatra daivāsuro nāma raṇaḥ parama-dāruṇaḥ rodhasy udanvato rājaṁs tumulo roma-harṣaṇaḥ
8.10.6tatrānyonyaṁ sapatnās te saṁrabdha-manaso raṇe samāsādyāsibhir bāṇair nijaghnur vividhāyudhaiḥ
8.10.7śaṅkha-tūrya-mṛdaṅgānāṁ bherī-ḍamariṇāṁ mahān hasty-aśva-ratha-pattīnāṁ nadatāṁ nisvano ’bhavat
8.10.8rathino rathibhis tatra pattibhiḥ saha pattayaḥ hayā hayair ibhāś cebhaiḥ samasajjanta saṁyuge
8.10.9uṣṭraiḥ kecid ibhaiḥ kecid apare yuyudhuḥ kharaiḥ kecid gaura-mukhair ṛkṣair dvīpibhir haribhir bhaṭāḥ
8.10.10-12gṛdhraiḥ kaṅkair bakair anye śyena-bhāsais timiṅgilaiḥ śarabhair mahiṣaiḥ khaḍgair go-vṛṣair gavayāruṇaiḥ śivābhir ākhubhiḥ kecit kṛkalāsaiḥ śaśair naraiḥ bastair eke kṛṣṇa-sārair haṁsair anye ca sūkaraiḥ anye jala-sthala-khagaiḥ sattvair vikṛta-vigrahaiḥ senayor ubhayo rājan viviśus te ’grato ’grataḥ
8.10.13-15citra-dhvaja-paṭai rājann ātapatraiḥ sitāmalaiḥ mahā-dhanair vajra-daṇḍair vyajanair bārha-cāmaraiḥ vātoddhūtottaroṣṇīṣair arcirbhir varma-bhūṣaṇaiḥ sphuradbhir viśadaiḥ śastraiḥ sutarāṁ sūrya-raśmibhiḥ deva-dānava-vīrāṇāṁ dhvajinyau pāṇḍu-nandana rejatur vīra-mālābhir yādasām iva sāgarau
8.10.16-18vairocano baliḥ saṅkhye so ’surāṇāṁ camū-patiḥ yānaṁ vaihāyasaṁ nāma kāma-gaṁ maya-nirmitam sarva-sāṅgrāmikopetaṁ sarvāścaryamayaṁ prabho apratarkyam anirdeśyaṁ dṛśyamānam adarśanam āsthitas tad vimānāgryaṁ sarvānīkādhipair vṛtaḥ bāla-vyajana-chatrāgryai reje candra ivodaye
8.10.19-24tasyāsan sarvato yānair yūthānāṁ patayo ’surāḥ namuciḥ śambaro bāṇo vipracittir ayomukhaḥ dvimūrdhā kālanābho ’tha prahetir hetir ilvalaḥ śakunir bhūtasantāpo vajradaṁṣṭro virocanaḥ hayagrīvaḥ śaṅkuśirāḥ kapilo meghadundubhiḥ tārakaś cakradṛk śumbho niśumbho jambha utkalaḥ ariṣṭo ’riṣṭanemiś ca mayaś ca tripurādhipaḥ anye pauloma-kāleyā nivātakavacādayaḥ alabdha-bhāgāḥ somasya kevalaṁ kleśa-bhāginaḥ sarva ete raṇa-mukhe bahuśo nirjitāmarāḥ siṁha-nādān vimuñcantaḥ śaṅkhān dadhmur mahā-ravān dṛṣṭvā sapatnān utsiktān balabhit kupito bhṛśam
8.10.25airāvataṁ dik-kariṇam ārūḍhaḥ śuśubhe sva-rāṭ yathā sravat-prasravaṇam udayādrim ahar-patiḥ
8.10.26tasyāsan sarvato devā nānā-vāha-dhvajāyudhāḥ lokapālāḥ saha-gaṇair vāyv-agni-varuṇādayaḥ
8.10.27te ’nyonyam abhisaṁsṛtya kṣipanto marmabhir mithaḥ āhvayanto viśanto ’gre yuyudhur dvandva-yodhinaḥ
8.10.28yuyodha balir indreṇa tārakeṇa guho ’syata varuṇo hetināyudhyan mitro rājan prahetinā
8.10.29yamas tu kālanābhena viśvakarmā mayena vai śambaro yuyudhe tvaṣṭrā savitrā tu virocanaḥ
8.10.30-31aparājitena namucir aśvinau vṛṣaparvaṇā sūryo bali-sutair devo bāṇa-jyeṣṭhaiḥ śatena ca rāhuṇā ca tathā somaḥ pulomnā yuyudhe ’nilaḥ niśumbha-śumbhayor devī bhadrakālī tarasvinī
8.10.32-34vṛṣākapis tu jambhena mahiṣeṇa vibhāvasuḥ ilvalaḥ saha vātāpir brahma-putrair arindama kāmadevena durmarṣa utkalo mātṛbhiḥ saha bṛhaspatiś cośanasā narakeṇa śanaiścaraḥ maruto nivātakavacaiḥ kāleyair vasavo ’marāḥ viśvedevās tu paulomai rudrāḥ krodhavaśaiḥ saha
8.10.35ta evam ājāv asurāḥ surendrā dvandvena saṁhatya ca yudhyamānāḥ anyonyam āsādya nijaghnur ojasā jigīṣavas tīkṣṇa-śarāsi-tomaraiḥ
8.10.36bhuśuṇḍibhiś cakra-gadarṣṭi-paṭṭiśaiḥ śakty-ulmukaiḥ prāsa-paraśvadhair api nistriṁśa-bhallaiḥ parighaiḥ samudgaraiḥ sabhindipālaiś ca śirāṁsi cicchiduḥ
8.10.37gajās turaṅgāḥ sarathāḥ padātayaḥ sāroha-vāhā vividhā vikhaṇḍitāḥ nikṛtta-bāhūru-śirodharāṅghrayaś chinna-dhvajeṣvāsa-tanutra-bhūṣaṇāḥ
8.10.38teṣāṁ padāghāta-rathāṅga-cūrṇitād āyodhanād ulbaṇa utthitas tadā reṇur diśaḥ khaṁ dyumaṇiṁ ca chādayan nyavartatāsṛk-srutibhiḥ pariplutāt
8.10.39śirobhir uddhūta-kirīṭa-kuṇḍalaiḥ saṁrambha-dṛgbhiḥ paridaṣṭa-dacchadaiḥ mahā-bhujaiḥ sābharaṇaiḥ sahāyudhaiḥ sā prāstṛtā bhūḥ karabhorubhir babhau
8.10.40kabandhās tatra cotpetuḥ patita-sva-śiro-’kṣibhiḥ udyatāyudha-dordaṇḍair ādhāvanto bhaṭān mṛdhe
8.10.41balir mahendraṁ daśabhis tribhir airāvataṁ śaraiḥ caturbhiś caturo vāhān ekenāroham ārcchayat
8.10.42sa tān āpatataḥ śakras tāvadbhiḥ śīghra-vikramaḥ ciccheda niśitair bhallair asamprāptān hasann iva
8.10.43tasya karmottamaṁ vīkṣya durmarṣaḥ śaktim ādade tāṁ jvalantīṁ maholkābhāṁ hasta-sthām acchinad dhariḥ
8.10.44tataḥ śūlaṁ tataḥ prāsaṁ tatas tomaram ṛṣṭayaḥ yad yac chastraṁ samādadyāt sarvaṁ tad acchinad vibhuḥ
8.10.45sasarjāthāsurīṁ māyām antardhāna-gato ’suraḥ tataḥ prādurabhūc chailaḥ surānīkopari prabho
8.10.46tato nipetus taravo dahyamānā davāgninā śilāḥ saṭaṅka-śikharāś cūrṇayantyo dviṣad-balam
8.10.47mahoragāḥ samutpetur dandaśūkāḥ savṛścikāḥ siṁha-vyāghra-varāhāś ca mardayanto mahā-gajāḥ
8.10.48yātudhānyaś ca śataśaḥ śūla-hastā vivāsasaḥ chindhi bhindhīti vādinyas tathā rakṣo-gaṇāḥ prabho
8.10.49tato mahā-ghanā vyomni gambhīra-paruṣa-svanāḥ aṅgārān mumucur vātair āhatāḥ stanayitnavaḥ
8.10.50sṛṣṭo daityena sumahān vahniḥ śvasana-sārathiḥ sāṁvartaka ivātyugro vibudha-dhvajinīm adhāk
8.10.51tataḥ samudra udvelaḥ sarvataḥ pratyadṛśyata pracaṇḍa-vātair uddhūta- taraṅgāvarta-bhīṣaṇaḥ
8.10.52evaṁ daityair mahā-māyair alakṣya-gatibhī raṇe sṛjyamānāsu māyāsu viṣeduḥ sura-sainikāḥ
8.10.53na tat-pratividhiṁ yatra vidur indrādayo nṛpa dhyātaḥ prādurabhūt tatra bhagavān viśva-bhāvanaḥ
8.10.54tataḥ suparṇāṁsa-kṛtāṅghri-pallavaḥ piśaṅga-vāsā nava-kañja-locanaḥ adṛśyatāṣṭāyudha-bāhur ullasac- chrī-kaustubhānarghya-kirīṭa-kuṇḍalaḥ
8.10.55tasmin praviṣṭe ’sura-kūṭa-karmajā māyā vineśur mahinā mahīyasaḥ svapno yathā hi pratibodha āgate hari-smṛtiḥ sarva-vipad-vimokṣaṇam
8.10.56dṛṣṭvā mṛdhe garuḍa-vāham ibhāri-vāha āvidhya śūlam ahinod atha kālanemiḥ tal līlayā garuḍa-mūrdhni patad gṛhītvā tenāhanan nṛpa savāham ariṁ tryadhīśaḥ
8.10.57mālī sumāly atibalau yudhi petatur yac- cakreṇa kṛtta-śirasāv atha mālyavāṁs tam āhatya tigma-gadayāhanad aṇḍajendraṁ tāvac chiro ’cchinad arer nadato ’riṇādyaḥ
Donate to Bhaktivedanta Library