Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations
<<
1 - The Manus, Administrators of the Universe
>>
Index
Transliteration
Devanagari
Description
8.1.1
śrī-rājovāca
svāyambhuvasyeha guro
vaṁśo ’yaṁ vistarāc chrutaḥ
yatra viśva-sṛjāṁ sargo
manūn anyān vadasva naḥ
8.1.2
manvantare harer janma
karmāṇi ca mahīyasaḥ
gṛṇanti kavayo brahmaṁs
tāni no vada śṛṇvatām
8.1.3
yad yasminn antare brahman
bhagavān viśva-bhāvanaḥ
kṛtavān kurute kartā
hy atīte ’nāgate ’dya vā
8.1.4
śrī-ṛṣir uvāca
manavo ’smin vyatītāḥ ṣaṭ
kalpe svāyambhuvādayaḥ
ādyas te kathito yatra
devādīnāṁ ca sambhavaḥ
8.1.5
ākūtyāṁ devahūtyāṁ ca
duhitros tasya vai manoḥ
dharma-jñānopadeśārthaṁ
bhagavān putratāṁ gataḥ
8.1.6
kṛtaṁ purā bhagavataḥ
kapilasyānuvarṇitam
ākhyāsye bhagavān yajño
yac cakāra kurūdvaha
8.1.7
viraktaḥ kāma-bhogeṣu
śatarūpā-patiḥ prabhuḥ
visṛjya rājyaṁ tapase
sabhāryo vanam āviśat
8.1.8
sunandāyāṁ varṣa-śataṁ
padaikena bhuvaṁ spṛśan
tapyamānas tapo ghoram
idam anvāha bhārata
8.1.9
śrī-manur uvāca
yena cetayate viśvaṁ
viśvaṁ cetayate na yam
yo jāgarti śayāne ’smin
nāyaṁ taṁ veda veda saḥ
8.1.10
ātmāvāsyam idaṁ viśvaṁ
yat kiñcij jagatyāṁ jagat
tena tyaktena bhuñjīthā
mā gṛdhaḥ kasya svid dhanam
8.1.11
yaṁ paśyati na paśyantaṁ
cakṣur yasya na riṣyati
taṁ bhūta-nilayaṁ devaṁ
suparṇam upadhāvata
8.1.12
na yasyādy-antau madhyaṁ ca
svaḥ paro nāntaraṁ bahiḥ
viśvasyāmūni yad yasmād
viśvaṁ ca tad ṛtaṁ mahat
8.1.13
sa viśva-kāyaḥ puru-hūta-īśaḥ
satyaḥ svayaṁ-jyotir ajaḥ purāṇaḥ
dhatte ’sya janmādy-ajayātma-śaktyā
tāṁ vidyayodasya nirīha āste
8.1.14
athāgre ṛṣayaḥ karmāṇ-
īhante ’karma-hetave
īhamāno hi puruṣaḥ
prāyo ’nīhāṁ prapadyate
8.1.15
īhate bhagavān īśo
na hi tatra visajjate
ātma-lābhena pūrṇārtho
nāvasīdanti ye ’nu tam
8.1.16
tam īhamānaṁ nirahaṅkṛtaṁ budhaṁ
nirāśiṣaṁ pūrṇam ananya-coditam
nṝñ śikṣayantaṁ nija-vartma-saṁsthitaṁ
prabhuṁ prapadye ’khila-dharma-bhāvanam
8.1.17
śrī-śuka uvāca
iti mantropaniṣadaṁ
vyāharantaṁ samāhitam
dṛṣṭvāsurā yātudhānā
jagdhum abhyadravan kṣudhā
8.1.18
tāṁs tathāvasitān vīkṣya
yajñaḥ sarva-gato hariḥ
yāmaiḥ parivṛto devair
hatvāśāsat tri-viṣṭapam
8.1.19
svārociṣo dvitīyas tu
manur agneḥ suto ’bhavat
dyumat-suṣeṇa-rociṣmat
pramukhās tasya cātmajāḥ
8.1.20
tatrendro rocanas tv āsīd
devāś ca tuṣitādayaḥ
ūrja-stambhādayaḥ sapta
ṛṣayo brahma-vādinaḥ
8.1.21
ṛṣes tu vedaśirasas
tuṣitā nāma patny abhūt
tasyāṁ jajñe tato devo
vibhur ity abhiviśrutaḥ
8.1.22
aṣṭāśīti-sahasrāṇi
munayo ye dhṛta-vratāḥ
anvaśikṣan vrataṁ tasya
kaumāra-brahmacāriṇaḥ
8.1.23
tṛtīya uttamo nāma
priyavrata-suto manuḥ
pavanaḥ sṛñjayo yajña-
hotrādyās tat-sutā nṛpa
8.1.24
vasiṣṭha-tanayāḥ sapta
ṛṣayaḥ pramadādayaḥ
satyā vedaśrutā bhadrā
devā indras tu satyajit
8.1.25
dharmasya sūnṛtāyāṁ tu
bhagavān puruṣottamaḥ
satyasena iti khyāto
jātaḥ satyavrataiḥ saha
8.1.26
so ’nṛta-vrata-duḥśīlān
asato yakṣa-rākṣasān
bhūta-druho bhūta-gaṇāṁś
cāvadhīt satyajit-sakhaḥ
8.1.27
caturtha uttama-bhrātā
manur nāmnā ca tāmasaḥ
pṛthuḥ khyātir naraḥ ketur
ity ādyā daśa tat-sutāḥ
8.1.28
satyakā harayo vīrā
devās triśikha īśvaraḥ
jyotirdhāmādayaḥ sapta
ṛṣayas tāmase ’ntare
8.1.29
devā vaidhṛtayo nāma
vidhṛtes tanayā nṛpa
naṣṭāḥ kālena yair vedā
vidhṛtāḥ svena tejasā
8.1.30
tatrāpi jajñe bhagavān
hariṇyāṁ harimedhasaḥ
harir ity āhṛto yena
gajendro mocito grahāt
8.1.31
śrī-rājovāca
bādarāyaṇa etat te
śrotum icchāmahe vayam
harir yathā gaja-patiṁ
grāha-grastam amūmucat
8.1.32
tat-kathāsu mahat puṇyaṁ
dhanyaṁ svastyayanaṁ śubham
yatra yatrottamaśloko
bhagavān gīyate hariḥ
8.1.33
śrī-sūta uvāca
parīkṣitaivaṁ sa tu bādarāyaṇiḥ
prāyopaviṣṭena kathāsu coditaḥ
uvāca viprāḥ pratinandya pārthivaṁ
mudā munīnāṁ sadasi sma śṛṇvatām
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library