Śrīmad-Bhāgavatam
Canto 7 - The Science of God

<< 9 - Prahlāda Pacifies Lord Nṛsiṁhadeva with Prayers >>

    Index        Transliteration        Devanagari        Description    
7.9.1śrī-nārada uvāca evaṁ surādayaḥ sarve brahma-rudra-puraḥ sarāḥ nopaitum aśakan manyu- saṁrambhaṁ sudurāsadam
7.9.2sākṣāt śrīḥ preṣitā devair dṛṣṭvā taṁ mahad adbhutam adṛṣṭāśruta-pūrvatvāt sā nopeyāya śaṅkitā
7.9.3prahrādaṁ preṣayām āsa brahmāvasthitam antike tāta praśamayopehi sva-pitre kupitaṁ prabhum
7.9.4tatheti śanakai rājan mahā-bhāgavato ’rbhakaḥ upetya bhuvi kāyena nanāma vidhṛtāñjaliḥ
7.9.5sva-pāda-mūle patitaṁ tam arbhakaṁ vilokya devaḥ kṛpayā pariplutaḥ utthāpya tac-chīrṣṇy adadhāt karāmbujaṁ kālāhi-vitrasta-dhiyāṁ kṛtābhayam
7.9.6sa tat-kara-sparśa-dhutākhilāśubhaḥ sapady abhivyakta-parātma-darśanaḥ tat-pāda-padmaṁ hṛdi nirvṛto dadhau hṛṣyat-tanuḥ klinna-hṛd-aśru-locanaḥ
7.9.7astauṣīd dharim ekāgra- manasā susamāhitaḥ prema-gadgadayā vācā tan-nyasta-hṛdayekṣaṇaḥ
7.9.8śrī-prahrāda uvāca brahmādayaḥ sura-gaṇā munayo ’tha siddhāḥ sattvaikatāna-gatayo vacasāṁ pravāhaiḥ nārādhituṁ puru-guṇair adhunāpi pipruḥ kiṁ toṣṭum arhati sa me harir ugra-jāteḥ
7.9.9manye dhanābhijana-rūpa-tapaḥ-śrutaujas- tejaḥ-prabhāva-bala-pauruṣa-buddhi-yogāḥ nārādhanāya hi bhavanti parasya puṁso bhaktyā tutoṣa bhagavān gaja-yūtha-pāya
7.9.10viprād dvi-ṣaḍ-guṇa-yutād aravinda-nābha- pādāravinda-vimukhāt śvapacaṁ variṣṭham manye tad-arpita-mano-vacanehitārtha- prāṇaṁ punāti sa kulaṁ na tu bhūrimānaḥ
7.9.11naivātmanaḥ prabhur ayaṁ nija-lābha-pūrṇo mānaṁ janād aviduṣaḥ karuṇo vṛṇīte yad yaj jano bhagavate vidadhīta mānaṁ tac cātmane prati-mukhasya yathā mukha-śrīḥ
7.9.12tasmād ahaṁ vigata-viklava īśvarasya sarvātmanā mahi gṛṇāmi yathā manīṣam nīco ’jayā guṇa-visargam anupraviṣṭaḥ pūyeta yena hi pumān anuvarṇitena
7.9.13sarve hy amī vidhi-karās tava sattva-dhāmno brahmādayo vayam iveśa na codvijantaḥ kṣemāya bhūtaya utātma-sukhāya cāsya vikrīḍitaṁ bhagavato rucirāvatāraiḥ
7.9.14tad yaccha manyum asuraś ca hatas tvayādya modeta sādhur api vṛścika-sarpa-hatyā lokāś ca nirvṛtim itāḥ pratiyanti sarve rūpaṁ nṛsiṁha vibhayāya janāḥ smaranti
7.9.15nāhaṁ bibhemy ajita te ’tibhayānakāsya- jihvārka-netra-bhrukuṭī-rabhasogra-daṁṣṭrāt āntra-srajaḥ-kṣataja-keśara-śaṅku-karṇān nirhrāda-bhīta-digibhād ari-bhin-nakhāgrāt
7.9.16trasto ’smy ahaṁ kṛpaṇa-vatsala duḥsahogra- saṁsāra-cakra-kadanād grasatāṁ praṇītaḥ baddhaḥ sva-karmabhir uśattama te ’ṅghri-mūlaṁ prīto ’pavarga-śaraṇaṁ hvayase kadā nu
7.9.17yasmāt priyāpriya-viyoga-saṁyoga-janma- śokāgninā sakala-yoniṣu dahyamānaḥ duḥkhauṣadhaṁ tad api duḥkham atad-dhiyāhaṁ bhūman bhramāmi vada me tava dāsya-yogam
7.9.18so ’haṁ priyasya suhṛdaḥ paradevatāyā līlā-kathās tava nṛsiṁha viriñca-gītāḥ añjas titarmy anugṛṇan guṇa-vipramukto durgāṇi te pada-yugālaya-haṁsa-saṅgaḥ
7.9.19bālasya neha śaraṇaṁ pitarau nṛsiṁha nārtasya cāgadam udanvati majjato nauḥ taptasya tat-pratividhir ya ihāñjaseṣṭas tāvad vibho tanu-bhṛtāṁ tvad-upekṣitānām
7.9.20yasmin yato yarhi yena ca yasya yasmād yasmai yathā yad uta yas tv aparaḥ paro vā bhāvaḥ karoti vikaroti pṛthak svabhāvaḥ sañcoditas tad akhilaṁ bhavataḥ svarūpam
7.9.21māyā manaḥ sṛjati karmamayaṁ balīyaḥ kālena codita-guṇānumatena puṁsaḥ chandomayaṁ yad ajayārpita-ṣoḍaśāraṁ saṁsāra-cakram aja ko ’titaret tvad-anyaḥ
7.9.22sa tvaṁ hi nitya-vijitātma-guṇaḥ sva-dhāmnā kālo vaśī-kṛta-visṛjya-visarga-śaktiḥ cakre visṛṣṭam ajayeśvara ṣoḍaśāre niṣpīḍyamānam upakarṣa vibho prapannam
7.9.23dṛṣṭā mayā divi vibho ’khila-dhiṣṇya-pānām āyuḥ śriyo vibhava icchati yāñ jano ’yam ye ’smat pituḥ kupita-hāsa-vijṛmbhita-bhrū- visphūrjitena lulitāḥ sa tu te nirastaḥ
7.9.24tasmād amūs tanu-bhṛtām aham āśiṣo ’jña āyuḥ śriyaṁ vibhavam aindriyam āviriñcyāt necchāmi te vilulitān uruvikrameṇa kālātmanopanaya māṁ nija-bhṛtya-pārśvam
7.9.25kutrāśiṣaḥ śruti-sukhā mṛgatṛṣṇi-rūpāḥ kvedaṁ kalevaram aśeṣa-rujāṁ virohaḥ nirvidyate na tu jano yad apīti vidvān kāmānalaṁ madhu-lavaiḥ śamayan durāpaiḥ
7.9.26kvāhaṁ rajaḥ-prabhava īśa tamo ’dhike ’smin jātaḥ suretara-kule kva tavānukampā na brahmaṇo na tu bhavasya na vai ramāyā yan me ’rpitaḥ śirasi padma-karaḥ prasādaḥ
7.9.27naiṣā parāvara-matir bhavato nanu syāj jantor yathātma-suhṛdo jagatas tathāpi saṁsevayā surataror iva te prasādaḥ sevānurūpam udayo na parāvaratvam
7.9.28evaṁ janaṁ nipatitaṁ prabhavāhi-kūpe kāmābhikāmam anu yaḥ prapatan prasaṅgāt kṛtvātmasāt surarṣiṇā bhagavan gṛhītaḥ so ’haṁ kathaṁ nu visṛje tava bhṛtya-sevām
7.9.29mat-prāṇa-rakṣaṇam ananta pitur vadhaś ca manye sva-bhṛtya-ṛṣi-vākyam ṛtaṁ vidhātum khaḍgaṁ pragṛhya yad avocad asad-vidhitsus tvām īśvaro mad-aparo ’vatu kaṁ harāmi
7.9.30ekas tvam eva jagad etam amuṣya yat tvam ādy-antayoḥ pṛthag avasyasi madhyataś ca sṛṣṭvā guṇa-vyatikaraṁ nija-māyayedaṁ nāneva tair avasitas tad anupraviṣṭaḥ
7.9.31tvaṁ vā idaṁ sadasad īśa bhavāṁs tato ’nyo māyā yad ātma-para-buddhir iyaṁ hy apārthā yad yasya janma nidhanaṁ sthitir īkṣaṇaṁ ca tad vaitad eva vasukālavad aṣṭi-tarvoḥ
7.9.32nyasyedam ātmani jagad vilayāmbu-madhye śeṣetmanā nija-sukhānubhavo nirīhaḥ yogena mīlita-dṛg-ātma-nipīta-nidras turye sthito na tu tamo na guṇāṁś ca yuṅkṣe
7.9.33tasyaiva te vapur idaṁ nija-kāla-śaktyā sañcodita-prakṛti-dharmaṇa ātma-gūḍham ambhasy ananta-śayanād viramat-samādher nābher abhūt sva-kaṇikā-vaṭavan-mahābjam
7.9.34tat-sambhavaḥ kavir ato ’nyad apaśyamānas tvāṁ bījam ātmani tataṁ sa bahir vicintya nāvindad abda-śatam apsu nimajjamāno jāte ’ṅkure katham uhopalabheta bījam
7.9.35sa tv ātma-yonir ativismita āśrito ’bjaṁ kālena tīvra-tapasā pariśuddha-bhāvaḥ tvām ātmanīśa bhuvi gandham ivātisūkṣmaṁ bhūtendriyāśayamaye vitataṁ dadarśa
7.9.36evaṁ sahasra-vadanāṅghri-śiraḥ-karoru- nāsādya-karṇa-nayanābharaṇāyudhāḍhyam māyāmayaṁ sad-upalakṣita-sanniveśaṁ dṛṣṭvā mahā-puruṣam āpa mudaṁ viriñcaḥ
7.9.37tasmai bhavān haya-śiras tanuvaṁ hi bibhrad veda-druhāv atibalau madhu-kaiṭabhākhyau hatvānayac chruti-gaṇāṁś ca rajas tamaś ca sattvaṁ tava priyatamāṁ tanum āmananti
7.9.38itthaṁ nṛ-tiryag-ṛṣi-deva-jhaṣāvatārair lokān vibhāvayasi haṁsi jagat pratīpān dharmaṁ mahā-puruṣa pāsi yugānuvṛttaṁ channaḥ kalau yad abhavas tri-yugo ’tha sa tvam
7.9.39naitan manas tava kathāsu vikuṇṭha-nātha samprīyate durita-duṣṭam asādhu tīvram kāmāturaṁ harṣa-śoka-bhayaiṣaṇārtaṁ tasmin kathaṁ tava gatiṁ vimṛśāmi dīnaḥ
7.9.40jihvaikato ’cyuta vikarṣati māvitṛptā śiśno ’nyatas tvag-udaraṁ śravaṇaṁ kutaścit ghrāṇo ’nyataś capala-dṛk kva ca karma-śaktir bahvyaḥ sapatnya iva geha-patiṁ lunanti
7.9.41evaṁ sva-karma-patitaṁ bhava-vaitaraṇyām anyonya-janma-maraṇāśana-bhīta-bhītam paśyañ janaṁ sva-para-vigraha-vaira-maitraṁ hanteti pāracara pīpṛhi mūḍham adya
7.9.42ko nv atra te ’khila-guro bhagavan prayāsa uttāraṇe ’sya bhava-sambhava-lopa-hetoḥ mūḍheṣu vai mahad-anugraha ārta-bandho kiṁ tena te priya-janān anusevatāṁ naḥ
7.9.43naivodvije para duratyaya-vaitaraṇyās tvad-vīrya-gāyana-mahāmṛta-magna-cittaḥ śoce tato vimukha-cetasa indriyārtha- māyā-sukhāya bharam udvahato vimūḍhān
7.9.44prāyeṇa deva munayaḥ sva-vimukti-kāmā maunaṁ caranti vijane na parārtha-niṣṭhāḥ naitān vihāya kṛpaṇān vimumukṣa eko nānyaṁ tvad asya śaraṇaṁ bhramato ’nupaśye
7.9.45yan maithunādi-gṛhamedhi-sukhaṁ hi tucchaṁ kaṇḍūyanena karayor iva duḥkha-duḥkham tṛpyanti neha kṛpaṇā bahu-duḥkha-bhājaḥ kaṇḍūtivan manasijaṁ viṣaheta dhīraḥ
7.9.46mauna-vrata-śruta-tapo-’dhyayana-sva-dharma- vyākhyā-raho-japa-samādhaya āpavargyāḥ prāyaḥ paraṁ puruṣa te tv ajitendriyāṇāṁ vārtā bhavanty uta na vātra tu dāmbhikānām
7.9.47rūpe ime sad-asatī tava veda-sṛṣṭe bījāṅkurāv iva na cānyad arūpakasya yuktāḥ samakṣam ubhayatra vicakṣante tvāṁ yogena vahnim iva dāruṣu nānyataḥ syāt
7.9.48tvaṁ vāyur agnir avanir viyad ambu mātrāḥ prāṇendriyāṇi hṛdayaṁ cid anugrahaś ca sarvaṁ tvam eva saguṇo viguṇaś ca bhūman nānyat tvad asty api mano-vacasā niruktam
7.9.49naite guṇā na guṇino mahad-ādayo ye sarve manaḥ prabhṛtayaḥ sahadeva-martyāḥ ādy-antavanta urugāya vidanti hi tvām evaṁ vimṛśya sudhiyo viramanti śabdāt
7.9.50tat te ’rhattama namaḥ stuti-karma-pūjāḥ karma smṛtiś caraṇayoḥ śravaṇaṁ kathāyām saṁsevayā tvayi vineti ṣaḍ-aṅgayā kiṁ bhaktiṁ janaḥ paramahaṁsa-gatau labheta
7.9.51śrī-nārada uvāca etāvad varṇita-guṇo bhaktyā bhaktena nirguṇaḥ prahrādaṁ praṇataṁ prīto yata-manyur abhāṣata
7.9.52śrī-bhagavān uvāca prahrāda bhadra bhadraṁ te prīto ’haṁ te ’surottama varaṁ vṛṇīṣvābhimataṁ kāma-pūro ’smy ahaṁ nṛṇām
7.9.53mām aprīṇata āyuṣman darśanaṁ durlabhaṁ hi me dṛṣṭvā māṁ na punar jantur ātmānaṁ taptum arhati
7.9.54prīṇanti hy atha māṁ dhīrāḥ sarva-bhāvena sādhavaḥ śreyas-kāmā mahā-bhāga sarvāsām āśiṣāṁ patim
7.9.55śrī-nārada uvāca evaṁ pralobhyamāno ’pi varair loka-pralobhanaiḥ ekāntitvād bhagavati naicchat tān asurottamaḥ
Donate to Bhaktivedanta Library