Śrīmad-Bhāgavatam
Canto 7 - The Science of God

<< 8 - Lord Nṛsiṁhadeva Slays the King of the Demons >>

    Index        Transliteration        Devanagari        Description    
7.8.1śrī-nārada uvāca atha daitya-sutāḥ sarve śrutvā tad-anuvarṇitam jagṛhur niravadyatvān naiva gurv-anuśikṣitam
7.8.2athācārya-sutas teṣāṁ buddhim ekānta-saṁsthitām ālakṣya bhītas tvarito rājña āvedayad yathā
7.8.3-4kopāveśa-calad-gātraḥ putraṁ hantuṁ mano dadhe kṣiptvā paruṣayā vācā prahrādam atad-arhaṇam āhekṣamāṇaḥ pāpena tiraścīnena cakṣuṣā praśrayāvanataṁ dāntaṁ baddhāñjalim avasthitam sarpaḥ padāhata iva śvasan prakṛti-dāruṇaḥ
7.8.5śrī-hiraṇyakaśipur uvāca he durvinīta mandātman kula-bheda-karādhama stabdhaṁ mac-chāsanodvṛttaṁ neṣye tvādya yama-kṣayam
7.8.6kruddhasya yasya kampante trayo lokāḥ saheśvarāḥ tasya me ’bhītavan mūḍha śāsanaṁ kiṁ balo ’tyagāḥ
7.8.7śrī-prahrāda uvāca na kevalaṁ me bhavataś ca rājan sa vai balaṁ balināṁ cāpareṣām pare ’vare ’mī sthira-jaṅgamā ye brahmādayo yena vaśaṁ praṇītāḥ
7.8.8sa īśvaraḥ kāla urukramo ’sāv ojaḥ sahaḥ sattva-balendriyātmā sa eva viśvaṁ paramaḥ sva-śaktibhiḥ sṛjaty avaty atti guṇa-trayeśaḥ
7.8.9jahy āsuraṁ bhāvam imaṁ tvam ātmanaḥ samaṁ mano dhatsva na santi vidviṣaḥ ṛte ’jitād ātmana utpathe sthitāt tad dhi hy anantasya mahat samarhaṇam
7.8.10dasyūn purā ṣaṇ na vijitya lumpato manyanta eke sva-jitā diśo daśa jitātmano jñasya samasya dehināṁ sādhoḥ sva-moha-prabhavāḥ kutaḥ pare
7.8.11śrī-hiraṇyakaśipur uvāca vyaktaṁ tvaṁ martu-kāmo ’si yo ’timātraṁ vikatthase mumūrṣūṇāṁ hi mandātman nanu syur viklavā giraḥ
7.8.12yas tvayā manda-bhāgyokto mad-anyo jagad-īśvaraḥ kvāsau yadi sa sarvatra kasmāt stambhe na dṛśyate
7.8.13so ’haṁ vikatthamānasya śiraḥ kāyād dharāmi te gopāyeta haris tvādya yas te śaraṇam īpsitam
7.8.14evaṁ duruktair muhur ardayan ruṣā sutaṁ mahā-bhāgavataṁ mahāsuraḥ khaḍgaṁ pragṛhyotpatito varāsanāt stambhaṁ tatāḍātibalaḥ sva-muṣṭinā
7.8.15tadaiva tasmin ninado ’tibhīṣaṇo babhūva yenāṇḍa-kaṭāham asphuṭat yaṁ vai sva-dhiṣṇyopagataṁ tv ajādayaḥ śrutvā sva-dhāmātyayam aṅga menire
7.8.16sa vikraman putra-vadhepsur ojasā niśamya nirhrādam apūrvam adbhutam antaḥ-sabhāyāṁ na dadarśa tat-padaṁ vitatrasur yena surāri-yūtha-pāḥ
7.8.17satyaṁ vidhātuṁ nija-bhṛtya-bhāṣitaṁ vyāptiṁ ca bhūteṣv akhileṣu cātmanaḥ adṛśyatātyadbhuta-rūpam udvahan stambhe sabhāyāṁ na mṛgaṁ na mānuṣam
7.8.18sa sattvam enaṁ parito vipaśyan stambhasya madhyād anunirjihānam nāyaṁ mṛgo nāpi naro vicitram aho kim etan nṛ-mṛgendra-rūpam
7.8.19-22mīmāṁsamānasya samutthito ’grato nṛsiṁha-rūpas tad alaṁ bhayānakam pratapta-cāmīkara-caṇḍa-locanaṁ sphurat saṭā-keśara-jṛmbhitānanam karāla-daṁṣṭraṁ karavāla-cañcala- kṣurānta-jihvaṁ bhrukuṭī-mukholbaṇam stabdhordhva-karṇaṁ giri-kandarādbhuta- vyāttāsya-nāsaṁ hanu-bheda-bhīṣaṇam divi-spṛśat kāyam adīrgha-pīvara- grīvoru-vakṣaḥ-sthalam alpa-madhyamam candrāṁśu-gauraiś churitaṁ tanūruhair viṣvag bhujānīka-śataṁ nakhāyudham durāsadaṁ sarva-nijetarāyudha- praveka-vidrāvita-daitya-dānavam
7.8.23prāyeṇa me ’yaṁ hariṇorumāyinā vadhaḥ smṛto ’nena samudyatena kim evaṁ bruvaṁs tv abhyapatad gadāyudho nadan nṛsiṁhaṁ prati daitya-kuñjaraḥ
7.8.24alakṣito ’gnau patitaḥ pataṅgamo yathā nṛsiṁhaujasi so ’suras tadā na tad vicitraṁ khalu sattva-dhāmani sva-tejasā yo nu purāpibat tamaḥ
7.8.25tato ’bhipadyābhyahanan mahāsuro ruṣā nṛsiṁhaṁ gadayoruvegayā taṁ vikramantaṁ sagadaṁ gadādharo mahoragaṁ tārkṣya-suto yathāgrahīt
7.8.26sa tasya hastotkalitas tadāsuro vikrīḍato yadvad ahir garutmataḥ asādhv amanyanta hṛtaukaso ’marā ghana-cchadā bhārata sarva-dhiṣṇya-pāḥ
7.8.27taṁ manyamāno nija-vīrya-śaṅkitaṁ yad dhasta-mukto nṛhariṁ mahāsuraḥ punas tam āsajjata khaḍga-carmaṇī pragṛhya vegena gata-śramo mṛdhe
7.8.28taṁ śyena-vegaṁ śata-candra-vartmabhiś carantam acchidram upary-adho hariḥ kṛtvāṭṭa-hāsaṁ kharam utsvanolbaṇaṁ nimīlitākṣaṁ jagṛhe mahā-javaḥ
7.8.29viṣvak sphurantaṁ grahaṇāturaṁ harir vyālo yathākhuṁ kuliśākṣata-tvacam dvāry ūrum āpatya dadāra līlayā nakhair yathāhiṁ garuḍo mahā-viṣam
7.8.30saṁrambha-duṣprekṣya-karāla-locano vyāttānanāntaṁ vilihan sva-jihvayā asṛg-lavāktāruṇa-keśarānano yathāntra-mālī dvipa-hatyayā hariḥ
7.8.31nakhāṅkurotpāṭita-hṛt-saroruhaṁ visṛjya tasyānucarān udāyudhān ahan samastān nakha-śastra-pāṇibhir dordaṇḍa-yūtho ’nupathān sahasraśaḥ
7.8.32saṭāvadhūtā jaladāḥ parāpatan grahāś ca tad-dṛṣṭi-vimuṣṭa-rociṣaḥ ambhodhayaḥ śvāsa-hatā vicukṣubhur nirhrāda-bhītā digibhā vicukruśuḥ
7.8.33dyaus tat-saṭotkṣipta-vimāna-saṅkulā protsarpata kṣmā ca padābhipīḍitā śailāḥ samutpetur amuṣya raṁhasā tat-tejasā khaṁ kakubho na rejire
7.8.34tataḥ sabhāyām upaviṣṭam uttame nṛpāsane sambhṛta-tejasaṁ vibhum alakṣita-dvairatham atyamarṣaṇaṁ pracaṇḍa-vaktraṁ na babhāja kaścana
7.8.35niśāmya loka-traya-mastaka-jvaraṁ tam ādi-daityaṁ hariṇā hataṁ mṛdhe praharṣa-vegotkalitānanā muhuḥ prasūna-varṣair vavṛṣuḥ sura-striyaḥ
7.8.36tadā vimānāvalibhir nabhastalaṁ didṛkṣatāṁ saṅkulam āsa nākinām surānakā dundubhayo ’tha jaghnire gandharva-mukhyā nanṛtur jaguḥ striyaḥ
7.8.37-39tatropavrajya vibudhā brahmendra-giriśādayaḥ ṛṣayaḥ pitaraḥ siddhā vidyādhara-mahoragāḥ manavaḥ prajānāṁ patayo gandharvāpsara-cāraṇāḥ yakṣāḥ kimpuruṣās tāta vetālāḥ saha-kinnarāḥ te viṣṇu-pārṣadāḥ sarve sunanda-kumudādayaḥ mūrdhni baddhāñjali-puṭā āsīnaṁ tīvra-tejasam īḍire nara-śārdulaṁ nātidūracarāḥ pṛthak
7.8.40śrī-brahmovāca nato ’smy anantāya duranta-śaktaye vicitra-vīryāya pavitra-karmaṇe viśvasya sarga-sthiti-saṁyamān guṇaiḥ sva-līlayā sandadhate ’vyayātmane
7.8.41śrī-rudra uvāca kopa-kālo yugāntas te hato ’yam asuro ’lpakaḥ tat-sutaṁ pāhy upasṛtaṁ bhaktaṁ te bhakta-vatsala
7.8.42śrī-indra uvāca pratyānītāḥ parama bhavatā trāyatā naḥ sva-bhāgā daityākrāntaṁ hṛdaya-kamalaṁ tad-gṛhaṁ pratyabodhi kāla-grastaṁ kiyad idam aho nātha śuśrūṣatāṁ te muktis teṣāṁ na hi bahumatā nārasiṁhāparaiḥ kim
7.8.43śrī-ṛṣaya ūcuḥ tvaṁ nas tapaḥ paramam āttha yad ātma-tejo yenedam ādi-puruṣātma-gataṁ sasarktha tad vipraluptam amunādya śaraṇya-pāla rakṣā-gṛhīta-vapuṣā punar anvamaṁsthāḥ
7.8.44śrī-pitara ūcuḥ śrāddhāni no ’dhibubhuje prasabhaṁ tanūjair dattāni tīrtha-samaye ’py apibat tilāmbu tasyodarān nakha-vidīrṇa-vapād ya ārcchat tasmai namo nṛharaye ’khila-dharma-goptre
7.8.45śrī-siddhā ūcuḥ yo no gatiṁ yoga-siddhām asādhur ahārṣīd yoga-tapo-balena nānā darpaṁ taṁ nakhair vidadāra tasmai tubhyaṁ praṇatāḥ smo nṛsiṁha
7.8.46śrī-vidyādharā ūcuḥ vidyāṁ pṛthag dhāraṇayānurāddhāṁ nyaṣedhad ajño bala-vīrya-dṛptaḥ sa yena saṅkhye paśuvad dhatas taṁ māyā-nṛsiṁhaṁ praṇatāḥ sma nityam
7.8.47śrī-nāgā ūcuḥ yena pāpena ratnāni strī-ratnāni hṛtāni naḥ tad-vakṣaḥ-pāṭanenāsāṁ dattānanda namo ’stu te
7.8.48śrī-manava ūcuḥ manavo vayaṁ tava nideśa-kāriṇo ditijena deva paribhūta-setavaḥ bhavatā khalaḥ sa upasaṁhṛtaḥ prabho karavāma te kim anuśādhi kiṅkarān
7.8.49śrī-prajāpataya ūcuḥ prajeśā vayaṁ te pareśābhisṛṣṭā na yena prajā vai sṛjāmo niṣiddhāḥ sa eṣa tvayā bhinna-vakṣā nu śete jagan-maṅgalaṁ sattva-mūrte ’vatāraḥ
7.8.50śrī-gandharvā ūcuḥ vayaṁ vibho te naṭa-nāṭya-gāyakā yenātmasād vīrya-balaujasā kṛtāḥ sa eṣa nīto bhavatā daśām imāṁ kim utpathasthaḥ kuśalāya kalpate
7.8.51śrī-cāraṇā ūcuḥ hare tavāṅghri-paṅkajaṁ bhavāpavargam āśritāḥ yad eṣa sādhu-hṛc-chayas tvayāsuraḥ samāpitaḥ
7.8.52śrī-yakṣā ūcuḥ vayam anucara-mukhyāḥ karmabhis te mano-jñais ta iha diti-sutena prāpitā vāhakatvam sa tu jana-paritāpaṁ tat-kṛtaṁ jānatā te narahara upanītaḥ pañcatāṁ pañca-viṁśa
7.8.53śrī-kimpuruṣā ūcuḥ vayaṁ kimpuruṣās tvaṁ tu mahā-puruṣa īśvaraḥ ayaṁ kupuruṣo naṣṭo dhik-kṛtaḥ sādhubhir yadā
7.8.54śrī-vaitālikā ūcuḥ sabhāsu satreṣu tavāmalaṁ yaśo gītvā saparyāṁ mahatīṁ labhāmahe yas tām anaiṣīd vaśam eṣa durjano dviṣṭyā hatas te bhagavan yathāmayaḥ
7.8.55śrī-kinnarā ūcuḥ vayam īśa kinnara-gaṇās tavānugā ditijena viṣṭim amunānukāritāḥ bhavatā hare sa vṛjino ’vasādito narasiṁha nātha vibhavāya no bhava
7.8.56śrī-viṣṇu-pārṣadā ūcuḥ adyaitad dhari-nara-rūpam adbhutaṁ te dṛṣṭaṁ naḥ śaraṇada sarva-loka-śarma so ’yaṁ te vidhikara īśa vipra-śaptas tasyedaṁ nidhanam anugrahāya vidmaḥ
Donate to Bhaktivedanta Library