Śrīmad-Bhāgavatam
Canto 7 - The Science of God

<< 6 - Prahlāda Instructs His Demoniac Schoolmates >>

    Index        Transliteration        Devanagari        Description    
7.6.1śrī-prahrāda uvāca kaumāra ācaret prājño dharmān bhāgavatān iha durlabhaṁ mānuṣaṁ janma tad apy adhruvam arthadam
7.6.2yathā hi puruṣasyeha viṣṇoḥ pādopasarpaṇam yad eṣa sarva-bhūtānāṁ priya ātmeśvaraḥ suhṛt
7.6.3sukham aindriyakaṁ daityā deha-yogena dehinām sarvatra labhyate daivād yathā duḥkham ayatnataḥ
7.6.4tat-prayāso na kartavyo yata āyur-vyayaḥ param na tathā vindate kṣemaṁ mukunda-caraṇāmbujam
7.6.5tato yateta kuśalaḥ kṣemāya bhavam āśritaḥ śarīraṁ pauruṣaṁ yāvan na vipadyeta puṣkalam
7.6.6puṁso varṣa-śataṁ hy āyus tad-ardhaṁ cājitātmanaḥ niṣphalaṁ yad asau rātryāṁ śete ’ndhaṁ prāpitas tamaḥ
7.6.7mugdhasya bālye kaiśore krīḍato yāti viṁśatiḥ jarayā grasta-dehasya yāty akalpasya viṁśatiḥ
7.6.8durāpūreṇa kāmena mohena ca balīyasā śeṣaṁ gṛheṣu saktasya pramattasyāpayāti hi
7.6.9ko gṛheṣu pumān saktam ātmānam ajitendriyaḥ sneha-pāśair dṛḍhair baddham utsaheta vimocitum
7.6.10ko nv artha-tṛṣṇāṁ visṛjet prāṇebhyo ’pi ya īpsitaḥ yaṁ krīṇāty asubhiḥ preṣṭhais taskaraḥ sevako vaṇik
7.6.11-13kathaṁ priyāyā anukampitāyāḥ saṅgaṁ rahasyaṁ rucirāṁś ca mantrān suhṛtsu tat-sneha-sitaḥ śiśūnāṁ kalākṣarāṇām anurakta-cittaḥ putrān smaraṁs tā duhitṝr hṛdayyā bhrātṝn svasṝr vā pitarau ca dīnau gṛhān manojñoru-paricchadāṁś ca vṛttīś ca kulyāḥ paśu-bhṛtya-vargān tyajeta kośas-kṛd ivehamānaḥ karmāṇi lobhād avitṛpta-kāmaḥ aupasthya-jaihvaṁ bahu-manyamānaḥ kathaṁ virajyeta duranta-mohaḥ
7.6.14kuṭumba-poṣāya viyan nijāyur na budhyate ’rthaṁ vihataṁ pramattaḥ sarvatra tāpa-traya-duḥkhitātmā nirvidyate na sva-kuṭumba-rāmaḥ
7.6.15vitteṣu nityābhiniviṣṭa-cetā vidvāṁś ca doṣaṁ para-vitta-hartuḥ pretyeha vāthāpy ajitendriyas tad aśānta-kāmo harate kuṭumbī
7.6.16vidvān apītthaṁ danujāḥ kuṭumbaṁ puṣṇan sva-lokāya na kalpate vai yaḥ svīya-pārakya-vibhinna-bhāvas tamaḥ prapadyeta yathā vimūḍhaḥ
7.6.17-18yato na kaścit kva ca kutracid vā dīnaḥ svam ātmānam alaṁ samarthaḥ vimocituṁ kāma-dṛśāṁ vihāra- krīḍā-mṛgo yan-nigaḍo visargaḥ tato vidūrāt parihṛtya daityā daityeṣu saṅgaṁ viṣayātmakeṣu upeta nārāyaṇam ādi-devaṁ sa mukta-saṅgair iṣito ’pavargaḥ
7.6.19na hy acyutaṁ prīṇayato bahv-āyāso ’surātmajāḥ ātmatvāt sarva-bhūtānāṁ siddhatvād iha sarvataḥ
7.6.20-23parāvareṣu bhūteṣu brahmānta-sthāvarādiṣu bhautikeṣu vikāreṣu bhūteṣv atha mahatsu ca guṇeṣu guṇa-sāmye ca guṇa-vyatikare tathā eka eva paro hy ātmā bhagavān īśvaro ’vyayaḥ pratyag-ātma-svarūpeṇa dṛśya-rūpeṇa ca svayam vyāpya-vyāpaka-nirdeśyo hy anirdeśyo ’vikalpitaḥ kevalānubhavānanda- svarūpaḥ parameśvaraḥ māyayāntarhitaiśvarya īyate guṇa-sargayā
7.6.24tasmāt sarveṣu bhūteṣu dayāṁ kuruta sauhṛdam bhāvam āsuram unmucya yayā tuṣyaty adhokṣajaḥ
7.6.25tuṣṭe ca tatra kim alabhyam ananta ādye kiṁ tair guṇa-vyatikarād iha ye sva-siddhāḥ dharmādayaḥ kim aguṇena ca kāṅkṣitena sāraṁ juṣāṁ caraṇayor upagāyatāṁ naḥ
7.6.26dharmārtha-kāma iti yo ’bhihitas tri-varga īkṣā trayī naya-damau vividhā ca vārtā manye tad etad akhilaṁ nigamasya satyaṁ svātmārpaṇaṁ sva-suhṛdaḥ paramasya puṁsaḥ
7.6.27jñānaṁ tad etad amalaṁ duravāpam āha nārāyaṇo nara-sakhaḥ kila nāradāya ekāntināṁ bhagavatas tad akiñcanānāṁ pādāravinda-rajasāpluta-dehināṁ syāt
7.6.28śrutam etan mayā pūrvaṁ jñānaṁ vijñāna-saṁyutam dharmaṁ bhāgavataṁ śuddhaṁ nāradād deva-darśanāt
7.6.29-30śrī-daitya-putrā ūcuḥ prahrāda tvaṁ vayaṁ cāpi narte ’nyaṁ vidmahe gurum etābhyāṁ guru-putrābhyāṁ bālānām api hīśvarau bālasyāntaḥpura-sthasya mahat-saṅgo duranvayaḥ chindhi naḥ saṁśayaṁ saumya syāc ced visrambha-kāraṇam
Donate to Bhaktivedanta Library