Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 7 - The Science of God
<<
10 - Prahlāda, the Best Among Exalted Devotees
>>
Index
Transliteration
Devanagari
Description
7.10.1
śrī-nārada uvāca
bhakti-yogasya tat sarvam
antarāyatayārbhakaḥ
manyamāno hṛṣīkeśaṁ
smayamāna uvāca ha
7.10.2
śrī-prahrāda uvāca
mā māṁ pralobhayotpattyā
saktaṁ kāmeṣu tair varaiḥ
tat-saṅga-bhīto nirviṇṇo
mumukṣus tvām upāśritaḥ
7.10.3
bhṛtya-lakṣaṇa-jijñāsur
bhaktaṁ kāmeṣv acodayat
bhavān saṁsāra-bījeṣu
hṛdaya-granthiṣu prabho
7.10.4
nānyathā te ’khila-guro
ghaṭeta karuṇātmanaḥ
yas ta āśiṣa āśāste
na sa bhṛtyaḥ sa vai vaṇik
7.10.5
āśāsāno na vai bhṛtyaḥ
svāminy āśiṣa ātmanaḥ
na svāmī bhṛtyataḥ svāmyam
icchan yo rāti cāśiṣaḥ
7.10.6
ahaṁ tv akāmas tvad-bhaktas
tvaṁ ca svāmy anapāśrayaḥ
nānyathehāvayor artho
rāja-sevakayor iva
7.10.7
yadi dāsyasi me kāmān
varāṁs tvaṁ varadarṣabha
kāmānāṁ hṛdy asaṁrohaṁ
bhavatas tu vṛṇe varam
7.10.8
indriyāṇi manaḥ prāṇa
ātmā dharmo dhṛtir matiḥ
hrīḥ śrīs tejaḥ smṛtiḥ satyaṁ
yasya naśyanti janmanā
7.10.9
vimuñcati yadā kāmān
mānavo manasi sthitān
tarhy eva puṇḍarīkākṣa
bhagavattvāya kalpate
7.10.10
oṁ namo bhagavate tubhyaṁ
puruṣāya mahātmane
haraye ’dbhuta-siṁhāya
brahmaṇe paramātmane
7.10.11
śrī-bhagavān uvāca
naikāntino me mayi jātv ihāśiṣa
āśāsate ’mutra ca ye bhavad-vidhāḥ
tathāpi manvantaram etad atra
daityeśvarāṇām anubhuṅkṣva bhogān
7.10.12
kathā madīyā juṣamāṇaḥ priyās tvam
āveśya mām ātmani santam ekam
sarveṣu bhūteṣv adhiyajñam īśaṁ
yajasva yogena ca karma hinvan
7.10.13
bhogena puṇyaṁ kuśalena pāpaṁ
kalevaraṁ kāla-javena hitvā
kīrtiṁ viśuddhāṁ sura-loka-gītāṁ
vitāya mām eṣyasi mukta-bandhaḥ
7.10.14
ya etat kīrtayen mahyaṁ
tvayā gītam idaṁ naraḥ
tvāṁ ca māṁ ca smaran kāle
karma-bandhāt pramucyate
7.10.15-17
śrī-prahrāda uvāca
varaṁ varaya etat te
varadeśān maheśvara
yad anindat pitā me
tvām avidvāṁs teja aiśvaram
viddhāmarṣāśayaḥ sākṣāt
sarva-loka-guruṁ prabhum
bhrātṛ-heti mṛṣā-dṛṣṭis
tvad-bhakte mayi cāghavān
tasmāt pitā me pūyeta
durantād dustarād aghāt
pūtas te ’pāṅga-saṁdṛṣṭas
tadā kṛpaṇa-vatsala
7.10.18
śrī-bhagavān uvāca
triḥ-saptabhiḥ pitā pūtaḥ
pitṛbhiḥ saha te ’nagha
yat sādho ’sya kule jāto
bhavān vai kula-pāvanaḥ
7.10.19
yatra yatra ca mad-bhaktāḥ
praśāntāḥ sama-darśinaḥ
sādhavaḥ samudācārās
te pūyante ’pi kīkaṭāḥ
7.10.20
sarvātmanā na hiṁsanti
bhūta-grāmeṣu kiñcana
uccāvaceṣu daityendra
mad-bhāva-vigata-spṛhāḥ
7.10.21
bhavanti puruṣā loke
mad-bhaktās tvām anuvratāḥ
bhavān me khalu bhaktānāṁ
sarveṣāṁ pratirūpa-dhṛk
7.10.22
kuru tvaṁ preta-kṛtyāni
pituḥ pūtasya sarvaśaḥ
mad-aṅga-sparśanenāṅga
lokān yāsyati suprajāḥ
7.10.23
pitryaṁ ca sthānam ātiṣṭha
yathoktaṁ brahmavādibhiḥ
mayy āveśya manas tāta
kuru karmāṇi mat-paraḥ
7.10.24
śrī-nārada uvāca
prahrādo ’pi tathā cakre
pitur yat sāmparāyikam
yathāha bhagavān rājann
abhiṣikto dvijātibhiḥ
7.10.25
prasāda-sumukhaṁ dṛṣṭvā
brahmā narahariṁ harim
stutvā vāgbhiḥ pavitrābhiḥ
prāha devādibhir vṛtaḥ
7.10.26
śrī-brahmovāca
deva-devākhilādhyakṣa
bhūta-bhāvana pūrvaja
diṣṭyā te nihataḥ pāpo
loka-santāpano ’suraḥ
7.10.27
yo ’sau labdha-varo matto
na vadhyo mama sṛṣṭibhiḥ
tapo-yoga-balonnaddhaḥ
samasta-nigamān ahan
7.10.28
diṣṭyā tat-tanayaḥ sādhur
mahā-bhāgavato ’rbhakaḥ
tvayā vimocito mṛtyor
diṣṭyā tvāṁ samito ’dhunā
7.10.29
etad vapus te bhagavan
dhyāyataḥ paramātmanaḥ
sarvato goptṛ santrāsān
mṛtyor api jighāṁsataḥ
7.10.30
śrī-bhagavān uvāca
maivaṁ vibho ’surāṇāṁ te
pradeyaḥ padma-sambhava
varaḥ krūra-nisargāṇām
ahīnām amṛtaṁ yathā
7.10.31
śrī-nārada uvāca
ity uktvā bhagavān rājaṁs
tataś cāntardadhe hariḥ
adṛśyaḥ sarva-bhūtānāṁ
pūjitaḥ parameṣṭhinā
7.10.32
tataḥ sampūjya śirasā
vavande parameṣṭhinam
bhavaṁ prajāpatīn devān
prahrādo bhagavat-kalāḥ
7.10.33
tataḥ kāvyādibhiḥ sārdhaṁ
munibhiḥ kamalāsanaḥ
daityānāṁ dānavānāṁ ca
prahrādam akarot patim
7.10.34
pratinandya tato devāḥ
prayujya paramāśiṣaḥ
sva-dhāmāni yayū rājan
brahmādyāḥ pratipūjitāḥ
7.10.35
evaṁ ca pārṣadau viṣṇoḥ
putratvaṁ prāpitau diteḥ
hṛdi sthitena hariṇā
vaira-bhāvena tau hatau
7.10.36
punaś ca vipra-śāpena
rākṣasau tau babhūvatuḥ
kumbhakarṇa-daśa-grīvau
hatau tau rāma-vikramaiḥ
7.10.37
śayānau yudhi nirbhinna-
hṛdayau rāma-śāyakaiḥ
tac-cittau jahatur dehaṁ
yathā prāktana-janmani
7.10.38
tāv ihātha punar jātau
śiśupāla-karūṣa-jau
harau vairānubandhena
paśyatas te samīyatuḥ
7.10.39
enaḥ pūrva-kṛtaṁ yat tad
rājānaḥ kṛṣṇa-vairiṇaḥ
jahus te ’nte tad-ātmānaḥ
kīṭaḥ peśaskṛto yathā
7.10.40
yathā yathā bhagavato
bhaktyā paramayābhidā
nṛpāś caidyādayaḥ sātmyaṁ
hares tac-cintayā yayuḥ
7.10.41
ākhyātaṁ sarvam etat te
yan māṁ tvaṁ paripṛṣṭavān
damaghoṣa-sutādīnāṁ
hareḥ sātmyam api dviṣām
7.10.42
eṣā brahmaṇya-devasya
kṛṣṇasya ca mahātmanaḥ
avatāra-kathā puṇyā
vadho yatrādi-daityayoḥ
7.10.43-44
prahrādasyānucaritaṁ
mahā-bhāgavatasya ca
bhaktir jñānaṁ viraktiś ca
yāthārthyaṁ cāsya vai hareḥ
sarga-sthity-apyayeśasya
guṇa-karmānuvarṇanam
parāvareṣāṁ sthānānāṁ
kālena vyatyayo mahān
7.10.45
dharmo bhāgavatānāṁ ca
bhagavān yena gamyate
ākhyāne ’smin samāmnātam
ādhyātmikam aśeṣataḥ
7.10.46
ya etat puṇyam ākhyānaṁ
viṣṇor vīryopabṛṁhitam
kīrtayec chraddhayā śrutvā
karma-pāśair vimucyate
7.10.47
etad ya ādi-puruṣasya mṛgendra-līlāṁ
daityendra-yūtha-pa-vadhaṁ prayataḥ paṭheta
daityātmajasya ca satāṁ pravarasya puṇyaṁ
śrutvānubhāvam akuto-bhayam eti lokam
7.10.48
yūyaṁ nṛ-loke bata bhūri-bhāgā
lokaṁ punānā munayo ’bhiyanti
yeṣāṁ gṛhān āvasatīti sākṣād
gūḍhaṁ paraṁ brahma manuṣya-liṅgam
7.10.49
sa vā ayaṁ brahma mahad-vimṛgya-
kaivalya-nirvāṇa-sukhānubhūtiḥ
priyaḥ suhṛd vaḥ khalu mātuleya
ātmārhaṇīyo vidhi-kṛd guruś ca
7.10.50
na yasya sākṣād bhava-padmajādibhī
rūpaṁ dhiyā vastutayopavarṇitam
maunena bhaktyopaśamena pūjitaḥ
prasīdatām eṣa sa sātvatāṁ patiḥ
7.10.51
sa eṣa bhagavān rājan
vyatanod vihataṁ yaśaḥ
purā rudrasya devasya
mayenānanta-māyinā
7.10.52
rājovāca
kasmin karmaṇi devasya
mayo ’hañ jagad-īśituḥ
yathā copacitā kīrtiḥ
kṛṣṇenānena kathyatām
7.10.53
śrī-nārada uvāca
nirjitā asurā devair
yudhy anenopabṛṁhitaiḥ
māyināṁ paramācāryaṁ
mayaṁ śaraṇam āyayuḥ
7.10.54-55
sa nirmāya puras tisro
haimī-raupyāyasīr vibhuḥ
durlakṣyāpāya-saṁyogā
durvitarkya-paricchadāḥ
tābhis te ’sura-senānyo
lokāṁs trīn seśvarān nṛpa
smaranto nāśayāṁ cakruḥ
pūrva-vairam alakṣitāḥ
7.10.56
tatas te seśvarā lokā
upāsādyeśvaraṁ natāḥ
trāhi nas tāvakān deva
vinaṣṭāṁs tripurālayaiḥ
7.10.57
athānugṛhya bhagavān
mā bhaiṣṭeti surān vibhuḥ
śaraṁ dhanuṣi sandhāya
pureṣv astraṁ vyamuñcata
7.10.58
tato ’gni-varṇā iṣava
utpetuḥ sūrya-maṇḍalāt
yathā mayūkha-sandohā
nādṛśyanta puro yataḥ
7.10.59
taiḥ spṛṣṭā vyasavaḥ sarve
nipetuḥ sma puraukasaḥ
tān ānīya mahā-yogī
mayaḥ kūpa-rase ’kṣipat
7.10.60
siddhāmṛta-rasa-spṛṣṭā
vajra-sārā mahaujasaḥ
uttasthur megha-dalanā
vaidyutā iva vahnayaḥ
7.10.61
vilokya bhagna-saṅkalpaṁ
vimanaskaṁ vṛṣa-dhvajam
tadāyaṁ bhagavān viṣṇus
tatropāyam akalpayat
7.10.62
vatsaś cāsīt tadā brahmā
svayaṁ viṣṇur ayaṁ hi gauḥ
praviśya tripuraṁ kāle
rasa-kūpāmṛtaṁ papau
7.10.63
te ’surā hy api paśyanto
na nyaṣedhan vimohitāḥ
tad vijñāya mahā-yogī
rasa-pālān idaṁ jagau
smayan viśokaḥ śokārtān
smaran daiva-gatiṁ ca tām
7.10.64
devo ’suro naro ’nyo vā
neśvaro ’stīha kaścana
ātmano ’nyasya vā diṣṭaṁ
daivenāpohituṁ dvayoḥ
7.10.65-66
athāsau śaktibhiḥ svābhiḥ
śambhoḥ prādhānikaṁ vyadhāt
dharma-jñāna-virakty-ṛddhi-
tapo-vidyā-kriyādibhiḥ
rathaṁ sūtaṁ dhvajaṁ vāhān
dhanur varma-śarādi yat
sannaddho ratham āsthāya
śaraṁ dhanur upādade
7.10.67
śaraṁ dhanuṣi sandhāya
muhūrte ’bhijitīśvaraḥ
dadāha tena durbhedyā
haro ’tha tripuro nṛpa
7.10.68
divi dundubhayo nedur
vimāna-śata-saṅkulāḥ
devarṣi-pitṛ-siddheśā
jayeti kusumotkaraiḥ
avākirañ jagur hṛṣṭā
nanṛtuś cāpsaro-gaṇāḥ
7.10.69
evaṁ dagdhvā puras tisro
bhagavān pura-hā nṛpa
brahmādibhiḥ stūyamānaḥ
svaṁ dhāma pratyapadyata
7.10.70
evaṁ vidhāny asya hareḥ sva-māyayā
viḍambamānasya nṛ-lokam ātmanaḥ
vīryāṇi gītāny ṛṣibhir jagad-guror
lokaṁ punānāny aparaṁ vadāmi kim
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library