Śrīmad-Bhāgavatam
Canto 6 - Prescribed Duties for Mankind

<< 5 - Nārada Muni Cursed by Prajāpati Dakṣa >>

    Index        Transliteration        Devanagari        Description    
6.5.1śrī-śuka uvāca tasyāṁ sa pāñcajanyāṁ vai viṣṇu-māyopabṛṁhitaḥ haryaśva-saṁjñān ayutaṁ putrān ajanayad vibhuḥ
6.5.2apṛthag-dharma-śīlās te sarve dākṣāyaṇā nṛpa pitrā proktāḥ prajā-sarge pratīcīṁ prayayur diśam
6.5.3tatra nārāyaṇa-saras tīrthaṁ sindhu-samudrayoḥ saṅgamo yatra sumahan muni-siddha-niṣevitam
6.5.4-5tad-upasparśanād eva vinirdhūta-malāśayāḥ dharme pāramahaṁsye ca protpanna-matayo ’py uta tepire tapa evograṁ pitrādeśena yantritāḥ prajā-vivṛddhaye yattān devarṣis tān dadarśa ha
6.5.6-8uvāca cātha haryaśvāḥ kathaṁ srakṣyatha vai prajāḥ adṛṣṭvāntaṁ bhuvo yūyaṁ bāliśā bata pālakāḥ tathaika-puruṣaṁ rāṣṭraṁ bilaṁ cādṛṣṭa-nirgamam bahu-rūpāṁ striyaṁ cāpi pumāṁsaṁ puṁścalī-patim nadīm ubhayato vāhāṁ pañca-pañcādbhutaṁ gṛham kvacid dhaṁsaṁ citra-kathaṁ kṣaura-pavyaṁ svayaṁ bhrami
6.5.9kathaṁ sva-pitur ādeśam avidvāṁso vipaścitaḥ anurūpam avijñāya aho sargaṁ kariṣyatha
6.5.10śrī-śuka uvāca tan niśamyātha haryaśvā autpattika-manīṣayā vācaḥ kūṭaṁ tu devarṣeḥ svayaṁ vimamṛśur dhiyā
6.5.11bhūḥ kṣetraṁ jīva-saṁjñaṁ yad anādi nija-bandhanam adṛṣṭvā tasya nirvāṇaṁ kim asat-karmabhir bhavet
6.5.12eka eveśvaras turyo bhagavān svāśrayaḥ paraḥ tam adṛṣṭvābhavaṁ puṁsaḥ kim asat-karmabhir bhavet
6.5.13pumān naivaiti yad gatvā bila-svargaṁ gato yathā pratyag-dhāmāvida iha kim asat-karmabhir bhavet
6.5.14nānā-rūpātmano buddhiḥ svairiṇīva guṇānvitā tan-niṣṭhām agatasyeha kim asat-karmabhir bhavet
6.5.15tat-saṅga-bhraṁśitaiśvaryaṁ saṁsarantaṁ kubhāryavat tad-gatīr abudhasyeha kim asat-karmabhir bhavet
6.5.16sṛṣṭy-apyaya-karīṁ māyāṁ velā-kūlānta-vegitām mattasya tām avijñasya kim asat-karmabhir bhavet
6.5.17pañca-viṁśati-tattvānāṁ puruṣo ’dbhuta-darpaṇaḥ adhyātmam abudhasyeha kim asat-karmabhir bhavet
6.5.18aiśvaraṁ śāstram utsṛjya bandha-mokṣānudarśanam vivikta-padam ajñāya kim asat-karmabhir bhavet
6.5.19kāla-cakraṁ bhrami tīkṣṇaṁ sarvaṁ niṣkarṣayaj jagat svatantram abudhasyeha kim asat-karmabhir bhavet
6.5.20śāstrasya pitur ādeśaṁ yo na veda nivartakam kathaṁ tad-anurūpāya guṇa-visrambhy upakramet
6.5.21iti vyavasitā rājan haryaśvā eka-cetasaḥ prayayus taṁ parikramya panthānam anivartanam
6.5.22svara-brahmaṇi nirbhāta- hṛṣīkeśa-padāmbuje akhaṇḍaṁ cittam āveśya lokān anucaran muniḥ
6.5.23nāśaṁ niśamya putrāṇāṁ nāradāc chīla-śālinām anvatapyata kaḥ śocan suprajastvaṁ śucāṁ padam
6.5.24sa bhūyaḥ pāñcajanyāyām ajena parisāntvitaḥ putrān ajanayad dakṣaḥ savalāśvān sahasriṇaḥ
6.5.25te ca pitrā samādiṣṭāḥ prajā-sarge dhṛta-vratāḥ nārāyaṇa-saro jagmur yatra siddhāḥ sva-pūrvajāḥ
6.5.26tad-upasparśanād eva vinirdhūta-malāśayāḥ japanto brahma paramaṁ tepus tatra mahat tapaḥ
6.5.27-28ab-bhakṣāḥ katicin māsān katicid vāyu-bhojanāḥ ārādhayan mantram imam abhyasyanta iḍaspatim oṁ namo nārāyaṇāya puruṣāya mahātmane viśuddha-sattva-dhiṣṇyāya mahā-haṁsāya dhīmahi
6.5.29iti tān api rājendra prajā-sarga-dhiyo muniḥ upetya nāradaḥ prāha vācaḥ kūṭāni pūrvavat
6.5.30dākṣāyaṇāḥ saṁśṛṇuta gadato nigamaṁ mama anvicchatānupadavīṁ bhrātṝṇāṁ bhrātṛ-vatsalāḥ
6.5.31bhrātṝṇāṁ prāyaṇaṁ bhrātā yo ’nutiṣṭhati dharmavit sa puṇya-bandhuḥ puruṣo marudbhiḥ saha modate
6.5.32etāvad uktvā prayayau nārado ’mogha-darśanaḥ te ’pi cānvagaman mārgaṁ bhrātṝṇām eva māriṣa
6.5.33sadhrīcīnaṁ pratīcīnaṁ parasyānupathaṁ gatāḥ nādyāpi te nivartante paścimā yāminīr iva
6.5.34etasmin kāla utpātān bahūn paśyan prajāpatiḥ pūrvavan nārada-kṛtaṁ putra-nāśam upāśṛṇot
6.5.35cukrodha nāradāyāsau putra-śoka-vimūrcchitaḥ devarṣim upalabhyāha roṣād visphuritādharaḥ
6.5.36śrī-dakṣa uvāca aho asādho sādhūnāṁ sādhu-liṅgena nas tvayā asādhv akāry arbhakāṇāṁ bhikṣor mārgaḥ pradarśitaḥ
6.5.37ṛṇais tribhir amuktānām amīmāṁsita-karmaṇām vighātaḥ śreyasaḥ pāpa lokayor ubhayoḥ kṛtaḥ
6.5.38evaṁ tvaṁ niranukrośo bālānāṁ mati-bhid dhareḥ pārṣada-madhye carasi yaśo-hā nirapatrapaḥ
6.5.39nanu bhāgavatā nityaṁ bhūtānugraha-kātarāḥ ṛte tvāṁ sauhṛda-ghnaṁ vai vairaṅ-karam avairiṇām
6.5.40netthaṁ puṁsāṁ virāgaḥ syāt tvayā kevalinā mṛṣā manyase yady upaśamaṁ sneha-pāśa-nikṛntanam
6.5.41nānubhūya na jānāti pumān viṣaya-tīkṣṇatām nirvidyate svayaṁ tasmān na tathā bhinna-dhīḥ paraiḥ
6.5.42yan nas tvaṁ karma-sandhānāṁ sādhūnāṁ gṛhamedhinām kṛtavān asi durmarṣaṁ vipriyaṁ tava marṣitam
6.5.43tantu-kṛntana yan nas tvam abhadram acaraḥ punaḥ tasmāl lokeṣu te mūḍha na bhaved bhramataḥ padam
6.5.44śrī-śuka uvāca pratijagrāha tad bāḍhaṁ nāradaḥ sādhu-sammataḥ etāvān sādhu-vādo hi titikṣeteśvaraḥ svayam
Donate to Bhaktivedanta Library