Śrīmad-Bhāgavatam
Canto 6 - Prescribed Duties for Mankind

<< 4 - The Haṁsa-guhya Prayers Offered to the Lord by Prajāpati Dakṣa >>

    Index        Transliteration        Devanagari        Description    
6.4.1-2śrī-rājovāca devāsura-nṛṇāṁ sargo nāgānāṁ mṛga-pakṣiṇām sāmāsikas tvayā prokto yas tu svāyambhuve ’ntare tasyaiva vyāsam icchāmi jñātuṁ te bhagavan yathā anusargaṁ yayā śaktyā sasarja bhagavān paraḥ
6.4.3śrī-sūta uvāca iti sampraśnam ākarṇya rājarṣer bādarāyaṇiḥ pratinandya mahā-yogī jagāda muni-sattamāḥ
6.4.4śrī-śuka uvāca yadā pracetasaḥ putrā daśa prācīnabarhiṣaḥ antaḥ-samudrād unmagnā dadṛśur gāṁ drumair vṛtām
6.4.5drumebhyaḥ krudhyamānās te tapo-dīpita-manyavaḥ mukhato vāyum agniṁ ca sasṛjus tad-didhakṣayā
6.4.6tābhyāṁ nirdahyamānāṁs tān upalabhya kurūdvaha rājovāca mahān somo manyuṁ praśamayann iva
6.4.7na drumebhyo mahā-bhāgā dīnebhyo drogdhum arhatha vivardhayiṣavo yūyaṁ prajānāṁ patayaḥ smṛtāḥ
6.4.8aho prajāpati-patir bhagavān harir avyayaḥ vanaspatīn oṣadhīś ca sasarjorjam iṣaṁ vibhuḥ
6.4.9annaṁ carāṇām acarā hy apadaḥ pāda-cāriṇām ahastā hasta-yuktānāṁ dvi-padāṁ ca catuṣ-padaḥ
6.4.10yūyaṁ ca pitrānvādiṣṭā deva-devena cānaghāḥ prajā-sargāya hi kathaṁ vṛkṣān nirdagdhum arhatha
6.4.11ātiṣṭhata satāṁ mārgaṁ kopaṁ yacchata dīpitam pitrā pitāmahenāpi juṣṭaṁ vaḥ prapitāmahaiḥ
6.4.12tokānāṁ pitarau bandhū dṛśaḥ pakṣma striyāḥ patiḥ patiḥ prajānāṁ bhikṣūṇāṁ gṛhy ajñānāṁ budhaḥ suhṛt
6.4.13antar deheṣu bhūtānām ātmāste harir īśvaraḥ sarvaṁ tad-dhiṣṇyam īkṣadhvam evaṁ vas toṣito hy asau
6.4.14yaḥ samutpatitaṁ deha ākāśān manyum ulbaṇam ātma-jijñāsayā yacchet sa guṇān ativartate
6.4.15alaṁ dagdhair drumair dīnaiḥ khilānāṁ śivam astu vaḥ vārkṣī hy eṣā varā kanyā patnītve pratigṛhyatām
6.4.16ity āmantrya varārohāṁ kanyām āpsarasīṁ nṛpa somo rājā yayau dattvā te dharmeṇopayemire
6.4.17tebhyas tasyāṁ samabhavad dakṣaḥ prācetasaḥ kila yasya prajā-visargeṇa lokā āpūritās trayaḥ
6.4.18yathā sasarja bhūtāni dakṣo duhitṛ-vatsalaḥ retasā manasā caiva tan mamāvahitaḥ śṛṇu
6.4.19manasaivāsṛjat pūrvaṁ prajāpatir imāḥ prajāḥ devāsura-manuṣyādīn nabhaḥ-sthala-jalaukasaḥ
6.4.20tam abṛṁhitam ālokya prajā-sargaṁ prajāpatiḥ vindhya-pādān upavrajya so ’carad duṣkaraṁ tapaḥ
6.4.21tatrāghamarṣaṇaṁ nāma tīrthaṁ pāpa-haraṁ param upaspṛśyānusavanaṁ tapasātoṣayad dharim
6.4.22astauṣīd dhaṁsa-guhyena bhagavantam adhokṣajam tubhyaṁ tad abhidhāsyāmi kasyātuṣyad yathā hariḥ
6.4.23śrī-prajāpatir uvāca namaḥ parāyāvitathānubhūtaye guṇa-trayābhāsa-nimitta-bandhave adṛṣṭa-dhāmne guṇa-tattva-buddhibhir nivṛtta-mānāya dadhe svayambhuve
6.4.24na yasya sakhyaṁ puruṣo ’vaiti sakhyuḥ sakhā vasan saṁvasataḥ pure ’smin guṇo yathā guṇino vyakta-dṛṣṭes tasmai maheśāya namaskaromi
6.4.25deho ’savo ’kṣā manavo bhūta-mātrām ātmānam anyaṁ ca viduḥ paraṁ yat sarvaṁ pumān veda guṇāṁś ca taj-jño na veda sarva-jñam anantam īḍe
6.4.26yadoparāmo manaso nāma-rūpa- rūpasya dṛṣṭa-smṛti-sampramoṣāt ya īyate kevalayā sva-saṁsthayā haṁsāya tasmai śuci-sadmane namaḥ
6.4.27-28manīṣiṇo ’ntar-hṛdi sanniveśitaṁ sva-śaktibhir navabhiś ca trivṛdbhiḥ vahniṁ yathā dāruṇi pāñcadaśyaṁ manīṣayā niṣkarṣanti gūḍham sa vai mamāśeṣa-viśeṣa-māyā- niṣedha-nirvāṇa-sukhānubhūtiḥ sa sarva-nāmā sa ca viśva-rūpaḥ prasīdatām aniruktātma-śaktiḥ
6.4.29yad yan niruktaṁ vacasā nirūpitaṁ dhiyākṣabhir vā manasota yasya mā bhūt svarūpaṁ guṇa-rūpaṁ hi tat tat sa vai guṇāpāya-visarga-lakṣaṇaḥ
6.4.30yasmin yato yena ca yasya yasmai yad yo yathā kurute kāryate ca parāvareṣāṁ paramaṁ prāk prasiddhaṁ tad brahma tad dhetur ananyad ekam
6.4.31yac-chaktayo vadatāṁ vādināṁ vai vivāda-saṁvāda-bhuvo bhavanti kurvanti caiṣāṁ muhur ātma-mohaṁ tasmai namo ’nanta-guṇāya bhūmne
6.4.32astīti nāstīti ca vastu-niṣṭhayor eka-sthayor bhinna-viruddha-dharmaṇoḥ avekṣitaṁ kiñcana yoga-sāṅkhyayoḥ samaṁ paraṁ hy anukūlaṁ bṛhat tat
6.4.33yo ’nugrahārthaṁ bhajatāṁ pāda-mūlam anāma-rūpo bhagavān anantaḥ nāmāni rūpāṇi ca janma-karmabhir bheje sa mahyaṁ paramaḥ prasīdatu
6.4.34yaḥ prākṛtair jñāna-pathair janānāṁ yathāśayaṁ deha-gato vibhāti yathānilaḥ pārthivam āśrito guṇaṁ sa īśvaro me kurutāṁ manoratham
6.4.35-39śrī-śuka uvāca iti stutaḥ saṁstuvataḥ sa tasminn aghamarṣaṇe prādurāsīt kuru-śreṣṭha bhagavān bhakta-vatsalaḥ kṛta-pādaḥ suparṇāṁse pralambāṣṭa-mahā-bhujaḥ cakra-śaṅkhāsi-carmeṣu- dhanuḥ-pāśa-gadā-dharaḥ pīta-vāsā ghana-śyāmaḥ prasanna-vadanekṣaṇaḥ vana-mālā-nivītāṅgo lasac-chrīvatsa-kaustubhaḥ mahā-kirīṭa-kaṭakaḥ sphuran-makara-kuṇḍalaḥ kāñcy-aṅgulīya-valaya- nūpurāṅgada-bhūṣitaḥ trailokya-mohanaṁ rūpaṁ bibhrat tribhuvaneśvaraḥ vṛto nārada-nandādyaiḥ pārṣadaiḥ sura-yūthapaiḥ stūyamāno ’nugāyadbhiḥ siddha-gandharva-cāraṇaiḥ
6.4.40rūpaṁ tan mahad-āścaryaṁ vicakṣyāgata-sādhvasaḥ nanāma daṇḍavad bhūmau prahṛṣṭātmā prajāpatiḥ
6.4.41na kiñcanodīrayitum aśakat tīvrayā mudā āpūrita-manodvārair hradinya iva nirjharaiḥ
6.4.42taṁ tathāvanataṁ bhaktaṁ prajā-kāmaṁ prajāpatim citta-jñaḥ sarva-bhūtānām idam āha janārdanaḥ
6.4.43śrī-bhagavān uvāca prācetasa mahā-bhāga saṁsiddhas tapasā bhavān yac chraddhayā mat-parayā mayi bhāvaṁ paraṁ gataḥ
6.4.44prīto ’haṁ te prajā-nātha yat te ’syodbṛṁhaṇaṁ tapaḥ mamaiṣa kāmo bhūtānāṁ yad bhūyāsur vibhūtayaḥ
6.4.45brahmā bhavo bhavantaś ca manavo vibudheśvarāḥ vibhūtayo mama hy etā bhūtānāṁ bhūti-hetavaḥ
6.4.46tapo me hṛdayaṁ brahmaṁs tanur vidyā kriyākṛtiḥ aṅgāni kratavo jātā dharma ātmāsavaḥ surāḥ
6.4.47aham evāsam evāgre nānyat kiñcāntaraṁ bahiḥ saṁjñāna-mātram avyaktaṁ prasuptam iva viśvataḥ
6.4.48mayy ananta-guṇe ’nante guṇato guṇa-vigrahaḥ yadāsīt tata evādyaḥ svayambhūḥ samabhūd ajaḥ
6.4.49-50sa vai yadā mahādevo mama vīryopabṛṁhitaḥ mene khilam ivātmānam udyataḥ svarga-karmaṇi atha me ’bhihito devas tapo ’tapyata dāruṇam nava viśva-sṛjo yuṣmān yenādāv asṛjad vibhuḥ
6.4.51eṣā pañcajanasyāṅga duhitā vai prajāpateḥ asiknī nāma patnītve prajeśa pratigṛhyatām
6.4.52mithuna-vyavāya-dharmas tvaṁ prajā-sargam imaṁ punaḥ mithuna-vyavāya-dharmiṇyāṁ bhūriśo bhāvayiṣyasi
6.4.53tvatto ’dhastāt prajāḥ sarvā mithunī-bhūya māyayā madīyayā bhaviṣyanti hariṣyanti ca me balim
6.4.54śrī-śuka uvāca ity uktvā miṣatas tasya bhagavān viśva-bhāvanaḥ svapnopalabdhārtha iva tatraivāntardadhe hariḥ
Donate to Bhaktivedanta Library