Śrīmad-Bhāgavatam
Canto 6 - Prescribed Duties for Mankind

<< 19 - Performing the Puṁsavana Ritualistic Ceremony >>

    Index        Transliteration        Devanagari        Description    
6.19.1śrī-rājovāca vrataṁ puṁsavanaṁ brahman bhavatā yad udīritam tasya veditum icchāmi yena viṣṇuḥ prasīdati
6.19.2-3śrī-śuka uvāca śukle mārgaśire pakṣe yoṣid bhartur anujñayā ārabheta vratam idaṁ sārva-kāmikam āditaḥ niśamya marutāṁ janma brāhmaṇān anumantrya ca snātvā śukla-datī śukle vasītālaṅkṛtāmbare pūjayet prātarāśāt prāg bhagavantaṁ śriyā saha
6.19.4alaṁ te nirapekṣāya pūrṇa-kāma namo ’stu te mahāvibhūti-pataye namaḥ sakala-siddhaye
6.19.5yathā tvaṁ kṛpayā bhūtyā tejasā mahimaujasā juṣṭa īśa guṇaiḥ sarvais tato ’si bhagavān prabhuḥ
6.19.6viṣṇu-patni mahā-māye mahāpuruṣa-lakṣaṇe prīyethā me mahā-bhāge loka-mātar namo ’stu te
6.19.7oṁ namo bhagavate mahā-puruṣāya mahānubhāvāya mahāvibhūti-pataye saha mahā-vibhūtibhir balim upaharāmīti; anenāhar-ahar mantreṇa viṣṇor āvāhanārghya-pādyopasparśana-snāna-vāsa-upavīta-vibhūṣaṇa-gandha-puṣpa-dhūpa-dīpopahārādy-upacārān susamā-hitopāharet
6.19.8haviḥ-śeṣaṁ ca juhuyād anale dvādaśāhutī oṁ namo bhagavate mahā-puruṣāya mahāvibhūti-pataye svāheti
6.19.9śriyaṁ viṣṇuṁ ca varadāv āśiṣāṁ prabhavāv ubhau bhaktyā sampūjayen nityaṁ yadīcchet sarva-sampadaḥ
6.19.10praṇamed daṇḍavad bhūmau bhakti-prahveṇa cetasā daśa-vāraṁ japen mantraṁ tataḥ stotram udīrayet
6.19.11yuvāṁ tu viśvasya vibhū jagataḥ kāraṇaṁ param iyaṁ hi prakṛtiḥ sūkṣmā māyā-śaktir duratyayā
6.19.12tasyā adhīśvaraḥ sākṣāt tvam eva puruṣaḥ paraḥ tvaṁ sarva-yajña ijyeyaṁ kriyeyaṁ phala-bhug bhavān
6.19.13guṇa-vyaktir iyaṁ devī vyañjako guṇa-bhug bhavān tvaṁ hi sarva-śarīry ātmā śrīḥ śarīrendriyāśayāḥ nāma-rūpe bhagavatī pratyayas tvam apāśrayaḥ
6.19.14yathā yuvāṁ tri-lokasya varadau parameṣṭhinau tathā ma uttamaśloka santu satyā mahāśiṣaḥ
6.19.15ity abhiṣṭūya varadaṁ śrīnivāsaṁ śriyā saha tan niḥsāryopaharaṇaṁ dattvācamanam arcayet
6.19.16tataḥ stuvīta stotreṇa bhakti-prahveṇa cetasā yajñocchiṣṭam avaghrāya punar abhyarcayed dharim
6.19.17patiṁ ca parayā bhaktyā mahāpuruṣa-cetasā priyais tais tair upanamet prema-śīlaḥ svayaṁ patiḥ bibhṛyāt sarva-karmāṇi patnyā uccāvacāni ca
6.19.18kṛtam ekatareṇāpi dam-patyor ubhayor api patnyāṁ kuryād anarhāyāṁ patir etat samāhitaḥ
6.19.19-20viṣṇor vratam idaṁ bibhran na vihanyāt kathañcana viprān striyo vīravatīḥ srag-gandha-bali-maṇḍanaiḥ arced ahar-ahar bhaktyā devaṁ niyamam āsthitā udvāsya devaṁ sve dhāmni tan-niveditam agrataḥ adyād ātma-viśuddhy-arthaṁ sarva-kāma-samṛddhaye
6.19.21etena pūjā-vidhinā māsān dvādaśa hāyanam nītvāthoparamet sādhvī kārtike carame ’hani
6.19.22śvo-bhūte ’pa upaspṛśya kṛṣṇam abhyarcya pūrvavat payaḥ-śṛtena juhuyāc caruṇā saha sarpiṣā pāka-yajña-vidhānena dvādaśaivāhutīḥ patiḥ
6.19.23āśiṣaḥ śirasādāya dvijaiḥ prītaiḥ samīritāḥ praṇamya śirasā bhaktyā bhuñjīta tad-anujñayā
6.19.24ācāryam agrataḥ kṛtvā vāg-yataḥ saha bandhubhiḥ dadyāt patnyai caroḥ śeṣaṁ suprajāstvaṁ susaubhagam
6.19.25etac caritvā vidhivad vrataṁ vibhor abhīpsitārthaṁ labhate pumān iha strī caitad āsthāya labheta saubhagaṁ śriyaṁ prajāṁ jīva-patiṁ yaśo gṛham
6.19.26-28kanyā ca vindeta samagra-lakṣaṇaṁ patiṁ tv avīrā hata-kilbiṣāṁ gatim mṛta-prajā jīva-sutā dhaneśvarī sudurbhagā subhagā rūpam agryam vinded virūpā virujā vimucyate ya āmayāvīndriya-kalya-deham etat paṭhann abhyudaye ca karmaṇy ananta-tṛptiḥ pitṛ-devatānām tuṣṭāḥ prayacchanti samasta-kāmān homāvasāne huta-bhuk śrī-hariś ca rājan mahan marutāṁ janma puṇyaṁ diter vrataṁ cābhihitaṁ mahat te
Donate to Bhaktivedanta Library