Śrīmad-Bhāgavatam
Canto 6 - Prescribed Duties for Mankind

<< 16 - King Citraketu Meets the Supreme Lord >>

    Index        Transliteration        Devanagari        Description    
6.16.1śrī-bādarāyaṇir uvāca atha deva-ṛṣī rājan samparetaṁ nṛpātmajam darśayitveti hovāca jñātīnām anuśocatām
6.16.2śrī-nārada uvāca jīvātman paśya bhadraṁ te mātaraṁ pitaraṁ ca te suhṛdo bāndhavās taptāḥ śucā tvat-kṛtayā bhṛśam
6.16.3kalevaraṁ svam āviśya śeṣam āyuḥ suhṛd-vṛtaḥ bhuṅkṣva bhogān pitṛ-prattān adhitiṣṭha nṛpāsanam
6.16.4jīva uvāca kasmiñ janmany amī mahyaṁ pitaro mātaro ’bhavan karmabhir bhrāmyamāṇasya deva-tiryaṅ-nṛ-yoniṣu
6.16.5bandhu-jñāty-ari-madhyastha- mitrodāsīna-vidviṣaḥ sarva eva hi sarveṣāṁ bhavanti kramaśo mithaḥ
6.16.6yathā vastūni paṇyāni hemādīni tatas tataḥ paryaṭanti nareṣv evaṁ jīvo yoniṣu kartṛṣu
6.16.7nityasyārthasya sambandho hy anityo dṛśyate nṛṣu yāvad yasya hi sambandho mamatvaṁ tāvad eva hi
6.16.8evaṁ yoni-gato jīvaḥ sa nityo nirahaṅkṛtaḥ yāvad yatropalabhyeta tāvat svatvaṁ hi tasya tat
6.16.9eṣa nityo ’vyayaḥ sūkṣma eṣa sarvāśrayaḥ svadṛk ātmamāyā-guṇair viśvam ātmānaṁ sṛjate prabhuḥ
6.16.10na hy asyāsti priyaḥ kaścin nāpriyaḥ svaḥ paro ’pi vā ekaḥ sarva-dhiyāṁ draṣṭā kartṝṇāṁ guṇa-doṣayoḥ
6.16.11nādatta ātmā hi guṇaṁ na doṣaṁ na kriyā-phalam udāsīnavad āsīnaḥ parāvara-dṛg īśvaraḥ
6.16.12śrī-bādarāyaṇir uvāca ity udīrya gato jīvo jñātayas tasya te tadā vismitā mumucuḥ śokaṁ chittvātma-sneha-śṛṅkhalām
6.16.13nirhṛtya jñātayo jñāter dehaṁ kṛtvocitāḥ kriyāḥ tatyajur dustyajaṁ snehaṁ śoka-moha-bhayārtidam
6.16.14bāla-ghnyo vrīḍitās tatra bāla-hatyā-hata-prabhāḥ bāla-hatyā-vrataṁ cerur brāhmaṇair yan nirūpitam yamunāyāṁ mahārāja smarantyo dvija-bhāṣitam
6.16.15sa itthaṁ pratibuddhātmā citraketur dvijoktibhiḥ gṛhāndha-kūpān niṣkrāntaḥ saraḥ-paṅkād iva dvipaḥ
6.16.16kālindyāṁ vidhivat snātvā kṛta-puṇya-jala-kriyaḥ maunena saṁyata-prāṇo brahma-putrāv avandata
6.16.17atha tasmai prapannāya bhaktāya prayatātmane bhagavān nāradaḥ prīto vidyām etām uvāca ha
6.16.18-19oṁ namas tubhyaṁ bhagavate vāsudevāya dhīmahi pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca namo vijñāna-mātrāya paramānanda-mūrtaye ātmārāmāya śāntāya nivṛtta-dvaita-dṛṣṭaye
6.16.20ātmānandānubhūtyaiva nyasta-śakty-ūrmaye namaḥ hṛṣīkeśāya mahate namas te ’nanta-mūrtaye
6.16.21vacasy uparate ’prāpya ya eko manasā saha anāma-rūpaś cin-mātraḥ so ’vyān naḥ sad-asat-paraḥ
6.16.22yasminn idaṁ yataś cedaṁ tiṣṭhaty apyeti jāyate mṛṇmayeṣv iva mṛj-jātis tasmai te brahmaṇe namaḥ
6.16.23yan na spṛśanti na vidur mano-buddhīndriyāsavaḥ antar bahiś ca vitataṁ vyomavat tan nato ’smy aham
6.16.24dehendriya-prāṇa-mano-dhiyo ’mī yad-aṁśa-viddhāḥ pracaranti karmasu naivānyadā lauham ivāprataptaṁ sthāneṣu tad draṣṭrapadeśam eti
6.16.25oṁ namo bhagavate mahā-puruṣāya mahānubhāvāya mahā-vibhūti-pataye sakala-sātvata-parivṛḍha-nikara-kara-kamala-kuḍmalopalālita-caraṇāravinda-yugala parama-parameṣṭhin namas te
6.16.26śrī-śuka uvāca bhaktāyaitāṁ prapannāya vidyām ādiśya nāradaḥ yayāv aṅgirasā sākaṁ dhāma svāyambhuvaṁ prabho
6.16.27citraketus tu tāṁ vidyāṁ yathā nārada-bhāṣitām dhārayām āsa saptāham ab-bhakṣaḥ susamāhitaḥ
6.16.28tataḥ sa sapta-rātrānte vidyayā dhāryamāṇayā vidyādharādhipatyaṁ ca lebhe ’pratihataṁ nṛpa
6.16.29tataḥ katipayāhobhir vidyayeddha-mano-gatiḥ jagāma deva-devasya śeṣasya caraṇāntikam
6.16.30mṛṇāla-gauraṁ śiti-vāsasaṁ sphurat- kirīṭa-keyūra-kaṭitra-kaṅkaṇam prasanna-vaktrāruṇa-locanaṁ vṛtaṁ dadarśa siddheśvara-maṇḍalaiḥ prabhum
6.16.31tad-darśana-dhvasta-samasta-kilbiṣaḥ svasthāmalāntaḥkaraṇo ’bhyayān muniḥ pravṛddha-bhaktyā praṇayāśru-locanaḥ prahṛṣṭa-romānamad ādi-puruṣam
6.16.32sa uttamaśloka-padābja-viṣṭaraṁ premāśru-leśair upamehayan muhuḥ premoparuddhākhila-varṇa-nirgamo naivāśakat taṁ prasamīḍituṁ ciram
6.16.33tataḥ samādhāya mano manīṣayā babhāṣa etat pratilabdha-vāg asau niyamya sarvendriya-bāhya-vartanaṁ jagad-guruṁ sātvata-śāstra-vigraham
6.16.34citraketur uvāca ajita jitaḥ sama-matibhiḥ sādhubhir bhavān jitātmabhir bhavatā vijitās te ’pi ca bhajatām akāmātmanāṁ ya ātmado ’ti-karuṇaḥ
6.16.35tava vibhavaḥ khalu bhagavan jagad-udaya-sthiti-layādīni viśva-sṛjas te ’ṁśāṁśās tatra mṛṣā spardhanti pṛthag abhimatyā
6.16.36paramāṇu-parama-mahatos tvam ādy-antāntara-vartī traya-vidhuraḥ ādāv ante ’pi ca sattvānāṁ yad dhruvaṁ tad evāntarāle ’pi
6.16.37kṣity-ādibhir eṣa kilāvṛtaḥ saptabhir daśa-guṇottarair aṇḍa-kośaḥ yatra pataty aṇu-kalpaḥ sahāṇḍa-koṭi-koṭibhis tad anantaḥ
6.16.38viṣaya-tṛṣo nara-paśavo ya upāsate vibhūtīr na paraṁ tvām teṣām āśiṣa īśa tad anu vinaśyanti yathā rāja-kulam
6.16.39kāma-dhiyas tvayi racitā na parama rohanti yathā karambha-bījāni jñānātmany aguṇamaye guṇa-gaṇato ’sya dvandva-jālāni
6.16.40jitam ajita tadā bhavatā yadāha bhāgavataṁ dharmam anavadyam niṣkiñcanā ye munaya ātmārāmā yam upāsate ’pavargāya
6.16.41viṣama-matir na yatra nṛṇāṁ tvam aham iti mama taveti ca yad anyatra viṣama-dhiyā racito yaḥ sa hy aviśuddhaḥ kṣayiṣṇur adharma-bahulaḥ
6.16.42kaḥ kṣemo nija-parayoḥ kiyān vārthaḥ sva-para-druhā dharmeṇa sva-drohāt tava kopaḥ para-sampīḍayā ca tathādharmaḥ
6.16.43na vyabhicarati tavekṣā yayā hy abhihito bhāgavato dharmaḥ sthira-cara-sattva-kadambeṣv apṛthag-dhiyo yam upāsate tv āryāḥ
6.16.44na hi bhagavann aghaṭitam idaṁ tvad-darśanān nṛṇām akhila-pāpa-kṣayaḥ yan-nāma sakṛc chravaṇāt pukkaśo ’pi vimucyate saṁsārāt
6.16.45atha bhagavan vayam adhunā tvad-avaloka-parimṛṣṭāśaya-malāḥ sura-ṛṣiṇā yat kathitaṁ tāvakena katham anyathā bhavati
6.16.46viditam ananta samastaṁ tava jagad-ātmano janair ihācaritam vijñāpyaṁ parama-guroḥ kiyad iva savitur iva khadyotaiḥ
6.16.47namas tubhyaṁ bhagavate sakala-jagat-sthiti-layodayeśāya duravasitātma-gataye kuyogināṁ bhidā paramahaṁsāya
6.16.48yaṁ vai śvasantam anu viśva-sṛjaḥ śvasanti yaṁ cekitānam anu cittaya uccakanti bhū-maṇḍalaṁ sarṣapāyati yasya mūrdhni tasmai namo bhagavate ’stu sahasra-mūrdhne
6.16.49śrī-śuka uvāca saṁstuto bhagavān evam anantas tam abhāṣata vidyādhara-patiṁ prītaś citraketuṁ kurūdvaha
6.16.50śrī-bhagavān uvāca yan nāradāṅgirobhyāṁ te vyāhṛtaṁ me ’nuśāsanam saṁsiddho ’si tayā rājan vidyayā darśanāc ca me
6.16.51ahaṁ vai sarva-bhūtāni bhūtātmā bhūta-bhāvanaḥ śabda-brahma paraṁ brahma mamobhe śāśvatī tanū
6.16.52loke vitatam ātmānaṁ lokaṁ cātmani santatam ubhayaṁ ca mayā vyāptaṁ mayi caivobhayaṁ kṛtam
6.16.53-54yathā suṣuptaḥ puruṣo viśvaṁ paśyati cātmani ātmānam eka-deśa-sthaṁ manyate svapna utthitaḥ evaṁ jāgaraṇādīni jīva-sthānāni cātmanaḥ māyā-mātrāṇi vijñāya tad-draṣṭāraṁ paraṁ smaret
6.16.55yena prasuptaḥ puruṣaḥ svāpaṁ vedātmanas tadā sukhaṁ ca nirguṇaṁ brahma tam ātmānam avehi mām
6.16.56ubhayaṁ smarataḥ puṁsaḥ prasvāpa-pratibodhayoḥ anveti vyatiricyeta taj jñānaṁ brahma tat param
6.16.57yad etad vismṛtaṁ puṁso mad-bhāvaṁ bhinnam ātmanaḥ tataḥ saṁsāra etasya dehād deho mṛter mṛtiḥ
6.16.58labdhveha mānuṣīṁ yoniṁ jñāna-vijñāna-sambhavām ātmānaṁ yo na buddhyeta na kvacit kṣemam āpnuyāt
6.16.59smṛtvehāyāṁ parikleśaṁ tataḥ phala-viparyayam abhayaṁ cāpy anīhāyāṁ saṅkalpād viramet kaviḥ
6.16.60sukhāya duḥkha-mokṣāya kurvāte dampatī kriyāḥ tato ’nivṛttir aprāptir duḥkhasya ca sukhasya ca
6.16.61-62evaṁ viparyayaṁ buddhvā nṛṇāṁ vijñābhimāninām ātmanaś ca gatiṁ sūkṣmāṁ sthāna-traya-vilakṣaṇām dṛṣṭa-śrutābhir mātrābhir nirmuktaḥ svena tejasā jñāna-vijñāna-santṛpto mad-bhaktaḥ puruṣo bhavet
6.16.63etāvān eva manujair yoga-naipuṇya-buddhibhiḥ svārthaḥ sarvātmanā jñeyo yat parātmaika-darśanam
6.16.64tvam etac chraddhayā rājann apramatto vaco mama jñāna-vijñāna-sampanno dhārayann āśu sidhyasi
6.16.65śrī-śuka uvāca āśvāsya bhagavān itthaṁ citraketuṁ jagad-guruḥ paśyatas tasya viśvātmā tataś cāntardadhe hariḥ
Donate to Bhaktivedanta Library