Śrīmad-Bhāgavatam
Canto 6 - Prescribed Duties for Mankind

<< 10 - The Battle Between the Demigods and Vṛtrāsura >>

    Index        Transliteration        Devanagari        Description    
6.10.1śrī-bādarāyaṇir uvāca indram evaṁ samādiśya bhagavān viśva-bhāvanaḥ paśyatām animeṣāṇāṁ tatraivāntardadhe hariḥ
6.10.2tathābhiyācito devair ṛṣir ātharvaṇo mahān modamāna uvācedaṁ prahasann iva bhārata
6.10.3api vṛndārakā yūyaṁ na jānītha śarīriṇām saṁsthāyāṁ yas tv abhidroho duḥsahaś cetanāpahaḥ
6.10.4jijīviṣūṇāṁ jīvānām ātmā preṣṭha ihepsitaḥ ka utsaheta taṁ dātuṁ bhikṣamāṇāya viṣṇave
6.10.5śrī-devā ūcuḥ kiṁ nu tad dustyajaṁ brahman puṁsāṁ bhūtānukampinām bhavad-vidhānāṁ mahatāṁ puṇya-ślokeḍya-karmaṇām
6.10.6nūnaṁ svārtha-paro loko na veda para-saṅkaṭam yadi veda na yāceta neti nāha yad īśvaraḥ
6.10.7śrī-ṛṣir uvāca dharmaṁ vaḥ śrotu-kāmena yūyaṁ me pratyudāhṛtāḥ eṣa vaḥ priyam ātmānaṁ tyajantaṁ santyajāmy aham
6.10.8yo ’dhruveṇātmanā nāthā na dharmaṁ na yaśaḥ pumān īheta bhūta-dayayā sa śocyaḥ sthāvarair api
6.10.9etāvān avyayo dharmaḥ puṇya-ślokair upāsitaḥ yo bhūta-śoka-harṣābhyām ātmā śocati hṛṣyati
6.10.10aho dainyam aho kaṣṭaṁ pārakyaiḥ kṣaṇa-bhaṅguraiḥ yan nopakuryād asvārthair martyaḥ sva-jñāti-vigrahaiḥ
6.10.11śrī-bādarāyaṇir uvāca evaṁ kṛta-vyavasito dadhyaṅṅ ātharvaṇas tanum pare bhagavati brahmaṇy ātmānaṁ sannayañ jahau
6.10.12yatākṣāsu-mano-buddhis tattva-dṛg dhvasta-bandhanaḥ āsthitaḥ paramaṁ yogaṁ na dehaṁ bubudhe gatam
6.10.13-14athendro vajram udyamya nirmitaṁ viśvakarmaṇā muneḥ śaktibhir utsikto bhagavat-tejasānvitaḥ vṛto deva-gaṇaiḥ sarvair gajendropary aśobhata stūyamāno muni-gaṇais trailokyaṁ harṣayann iva
6.10.15vṛtram abhyadravac chatrum asurānīka-yūthapaiḥ paryastam ojasā rājan kruddho rudra ivāntakam
6.10.16tataḥ surāṇām asurai raṇaḥ parama-dāruṇaḥ tretā-mukhe narmadāyām abhavat prathame yuge
6.10.17-18rudrair vasubhir ādityair aśvibhyāṁ pitṛ-vahnibhiḥ marudbhir ṛbhubhiḥ sādhyair viśvedevair marut-patim dṛṣṭvā vajra-dharaṁ śakraṁ rocamānaṁ svayā śriyā nāmṛṣyann asurā rājan mṛdhe vṛtra-puraḥsarāḥ
6.10.19-22namuciḥ śambaro ’narvā dvimūrdhā ṛṣabho ’suraḥ hayagrīvaḥ śaṅkuśirā vipracittir ayomukhaḥ pulomā vṛṣaparvā ca prahetir hetir utkalaḥ daiteyā dānavā yakṣā rakṣāṁsi ca sahasraśaḥ sumāli-māli-pramukhāḥ kārtasvara-paricchadāḥ pratiṣidhyendra-senāgraṁ mṛtyor api durāsadam abhyardayann asambhrāntāḥ siṁha-nādena durmadāḥ gadābhiḥ parighair bāṇaiḥ prāsa-mudgara-tomaraiḥ
6.10.23śūlaiḥ paraśvadhaiḥ khaḍgaiḥ śataghnībhir bhuśuṇḍibhiḥ sarvato ’vākiran śastrair astraiś ca vibudharṣabhān
6.10.24na te ’dṛśyanta sañchannāḥ śara-jālaiḥ samantataḥ puṅkhānupuṅkha-patitair jyotīṁṣīva nabho-ghanaiḥ
6.10.25na te śastrāstra-varṣaughā hy āseduḥ sura-sainikān chinnāḥ siddha-pathe devair laghu-hastaiḥ sahasradhā
6.10.26atha kṣīṇāstra-śastraughā giri-śṛṅga-drumopalaiḥ abhyavarṣan sura-balaṁ cicchidus tāṁś ca pūrvavat
6.10.27tān akṣatān svastimato niśāmya śastrāstra-pūgair atha vṛtra-nāthāḥ drumair dṛṣadbhir vividhādri-śṛṅgair avikṣatāṁs tatrasur indra-sainikān
6.10.28sarve prayāsā abhavan vimoghāḥ kṛtāḥ kṛtā deva-gaṇeṣu daityaiḥ kṛṣṇānukūleṣu yathā mahatsu kṣudraiḥ prayuktā ūṣatī rūkṣa-vācaḥ
6.10.29te sva-prayāsaṁ vitathaṁ nirīkṣya harāv abhaktā hata-yuddha-darpāḥ palāyanāyāji-mukhe visṛjya patiṁ manas te dadhur ātta-sārāḥ
6.10.30vṛtro ’surāṁs tān anugān manasvī pradhāvataḥ prekṣya babhāṣa etat palāyitaṁ prekṣya balaṁ ca bhagnaṁ bhayena tīvreṇa vihasya vīraḥ
6.10.31kālopapannāṁ rucirāṁ manasvināṁ jagāda vācaṁ puruṣa-pravīraḥ he vipracitte namuce puloman mayānarvañ chambara me śṛṇudhvam
6.10.32jātasya mṛtyur dhruva eva sarvataḥ pratikriyā yasya na ceha kḷptā loko yaśaś cātha tato yadi hy amuṁ ko nāma mṛtyuṁ na vṛṇīta yuktam
6.10.33dvau sammatāv iha mṛtyū durāpau yad brahma-sandhāraṇayā jitāsuḥ kalevaraṁ yoga-rato vijahyād yad agraṇīr vīra-śaye ’nivṛttaḥ
Donate to Bhaktivedanta Library