Śrīmad-Bhāgavatam
Canto 5 - The Creative Impetus

<< 6 - The Activities of Lord Ṛṣabhadeva >>

    Index        Transliteration        Devanagari        Description    
5.6.1rājovāca na nūnaṁ bhagava ātmārāmāṇāṁ yoga-samīrita-jñānāvabharjita-karma-bījānām aiśvaryāṇi punaḥ kleśadāni bhavitum arhanti yadṛc-chayopagatāni
5.6.2ṛṣir uvāca satyam uktaṁ kintv iha vā eke na manaso ’ddhā viśrambham anavasthānasya śaṭha-kirāta iva saṅgacchante
5.6.3tathā coktam — na kuryāt karhicit sakhyaṁ manasi hy anavasthite yad-viśrambhāc cirāc cīrṇaṁ caskanda tapa aiśvaram
5.6.4nityaṁ dadāti kāmasya cchidraṁ tam anu ye ’rayaḥ yoginaḥ kṛta-maitrasya patyur jāyeva puṁścalī
5.6.5kāmo manyur mado lobhaḥ śoka-moha-bhayādayaḥ karma-bandhaś ca yan-mūlaḥ svīkuryāt ko nu tad budhaḥ
5.6.6athaivam akhila-loka-pāla-lalāmo ’pi vilakṣaṇair jaḍavad avadhūta-veṣa-bhāṣā-caritair avilakṣita-bhagavat-prabhāvo yogināṁ sāmparāya-vidhim anuśikṣayan sva-kalevaraṁ jihāsur ātmany ātmānam asaṁvyavahitam anarthāntara-bhāvenānvīkṣamāṇa uparatānuvṛttir upararāma
5.6.7tasya ha vā evaṁ mukta-liṅgasya bhagavata ṛṣabhasya yoga-māyā-vāsanayā deha imāṁ jagatīm abhimānābhāsena saṅkramamāṇaḥ koṅka-veṅka-kuṭakān dakṣiṇa-karṇāṭakān deśān yadṛcchayopagataḥ kuṭakācalopavana āsya kṛtāśma-kavala unmāda iva mukta-mūrdhajo ’saṁvīta eva vicacāra
5.6.8atha samīra-vega-vidhūta-veṇu-vikarṣaṇa-jātogra-dāvānalas tad vanam ālelihānaḥ saha tena dadāha
5.6.9yasya kilānucaritam upākarṇya koṅka-veṅka-kuṭakānāṁ rājārhan-nāmopaśikṣya kalāv adharma utkṛṣyamāṇe bhavitavyena vimohitaḥ sva-dharma-patham akuto-bhayam apahāya kupatha-pākhaṇḍam asamañjasaṁ nija-manīṣayā mandaḥ sampravartayiṣyate
5.6.10yena ha vāva kalau manujāpasadā deva-māyā-mohitāḥ sva-vidhi-niyoga-śauca-cāritra-vihīnā deva-helanāny apavratāni nija-nijecchayā gṛhṇānā asnānānācamanāśauca-keśolluñcanādīni kalinādharma-bahulenopahata-dhiyo brahma-brāhmaṇa-yajña-puruṣa-loka-vidūṣakāḥ prāyeṇa bhaviṣyanti
5.6.11te ca hy arvāktanayā nija-loka-yātrayāndha-paramparayāśvastās tamasy andhe svayam eva prapatiṣyanti
5.6.12ayam avatāro rajasopapluta-kaivalyopaśikṣaṇārthaḥ
5.6.13tasyānuguṇān ślokān gāyanti — aho bhuvaḥ sapta-samudravatyā dvīpeṣu varṣeṣv adhipuṇyam etat gāyanti yatratya-janā murāreḥ karmāṇi bhadrāṇy avatāravanti
5.6.14aho nu vaṁśo yaśasāvadātaḥ praiyavrato yatra pumān purāṇaḥ kṛtāvatāraḥ puruṣaḥ sa ādyaś cacāra dharmaṁ yad akarma-hetum
5.6.15ko nv asya kāṣṭhām aparo ’nugacchen mano-rathenāpy abhavasya yogī yo yoga-māyāḥ spṛhayaty udastā hy asattayā yena kṛta-prayatnāḥ
5.6.16iti ha sma sakala-veda-loka-deva-brāhmaṇa-gavāṁ parama-guror bhagavata ṛṣabhākhyasya viśuddhācaritam īritaṁ puṁsāṁ samasta-duścaritābhiharaṇaṁ parama-mahā-maṅgalāyanam idam anuśraddhayopacitayānuśṛṇoty āśrāvayati vāvahito bhagavati tasmin vāsudeva ekāntato bhaktir anayor api samanuvartate
5.6.17yasyām eva kavaya ātmānam avirataṁ vividha-vṛjina-saṁsāra-paritāpopatapyamānam anusavanaṁ snāpayantas tayaiva parayā nirvṛtyā hy apavargam ātyantikaṁ parama-puruṣārtham api svayam āsāditaṁ no evādriyante bhagavadīyatvenaiva parisamāpta-sarvārthāḥ
5.6.18rājan patir gurur alaṁ bhavatāṁ yadūnāṁ daivaṁ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥ astv evam aṅga bhagavān bhajatāṁ mukundo muktiṁ dadāti karhicit sma na bhakti-yogam
5.6.19nityānubhūta-nija-lābha-nivṛtta-tṛṣṇaḥ śreyasy atad-racanayā cira-supta-buddheḥ lokasya yaḥ karuṇayābhayam ātma-lokam ākhyān namo bhagavate ṛṣabhāya tasmai
5.6.1rājovāca na nūnaṁ bhagava ātmārāmāṇāṁ yoga-samīrita-jñānāvabharjita-karma-bījānām aiśvaryāṇi punaḥ kleśadāni bhavitum arhanti yadṛc-chayopagatāni
5.6.2ṛṣir uvāca satyam uktaṁ kintv iha vā eke na manaso ’ddhā viśrambham anavasthānasya śaṭha-kirāta iva saṅgacchante
5.6.3tathā coktam — na kuryāt karhicit sakhyaṁ manasi hy anavasthite yad-viśrambhāc cirāc cīrṇaṁ caskanda tapa aiśvaram
5.6.4nityaṁ dadāti kāmasya cchidraṁ tam anu ye ’rayaḥ yoginaḥ kṛta-maitrasya patyur jāyeva puṁścalī
5.6.5kāmo manyur mado lobhaḥ śoka-moha-bhayādayaḥ karma-bandhaś ca yan-mūlaḥ svīkuryāt ko nu tad budhaḥ
5.6.6athaivam akhila-loka-pāla-lalāmo ’pi vilakṣaṇair jaḍavad avadhūta-veṣa-bhāṣā-caritair avilakṣita-bhagavat-prabhāvo yogināṁ sāmparāya-vidhim anuśikṣayan sva-kalevaraṁ jihāsur ātmany ātmānam asaṁvyavahitam anarthāntara-bhāvenānvīkṣamāṇa uparatānuvṛttir upararāma
5.6.7tasya ha vā evaṁ mukta-liṅgasya bhagavata ṛṣabhasya yoga-māyā-vāsanayā deha imāṁ jagatīm abhimānābhāsena saṅkramamāṇaḥ koṅka-veṅka-kuṭakān dakṣiṇa-karṇāṭakān deśān yadṛcchayopagataḥ kuṭakācalopavana āsya kṛtāśma-kavala unmāda iva mukta-mūrdhajo ’saṁvīta eva vicacāra
5.6.8atha samīra-vega-vidhūta-veṇu-vikarṣaṇa-jātogra-dāvānalas tad vanam ālelihānaḥ saha tena dadāha
5.6.9yasya kilānucaritam upākarṇya koṅka-veṅka-kuṭakānāṁ rājārhan-nāmopaśikṣya kalāv adharma utkṛṣyamāṇe bhavitavyena vimohitaḥ sva-dharma-patham akuto-bhayam apahāya kupatha-pākhaṇḍam asamañjasaṁ nija-manīṣayā mandaḥ sampravartayiṣyate
5.6.10yena ha vāva kalau manujāpasadā deva-māyā-mohitāḥ sva-vidhi-niyoga-śauca-cāritra-vihīnā deva-helanāny apavratāni nija-nijecchayā gṛhṇānā asnānānācamanāśauca-keśolluñcanādīni kalinādharma-bahulenopahata-dhiyo brahma-brāhmaṇa-yajña-puruṣa-loka-vidūṣakāḥ prāyeṇa bhaviṣyanti
5.6.11te ca hy arvāktanayā nija-loka-yātrayāndha-paramparayāśvastās tamasy andhe svayam eva prapatiṣyanti
5.6.12ayam avatāro rajasopapluta-kaivalyopaśikṣaṇārthaḥ
5.6.13tasyānuguṇān ślokān gāyanti — aho bhuvaḥ sapta-samudravatyā dvīpeṣu varṣeṣv adhipuṇyam etat gāyanti yatratya-janā murāreḥ karmāṇi bhadrāṇy avatāravanti
5.6.14aho nu vaṁśo yaśasāvadātaḥ praiyavrato yatra pumān purāṇaḥ kṛtāvatāraḥ puruṣaḥ sa ādyaś cacāra dharmaṁ yad akarma-hetum
5.6.15ko nv asya kāṣṭhām aparo ’nugacchen mano-rathenāpy abhavasya yogī yo yoga-māyāḥ spṛhayaty udastā hy asattayā yena kṛta-prayatnāḥ
5.6.16iti ha sma sakala-veda-loka-deva-brāhmaṇa-gavāṁ parama-guror bhagavata ṛṣabhākhyasya viśuddhācaritam īritaṁ puṁsāṁ samasta-duścaritābhiharaṇaṁ parama-mahā-maṅgalāyanam idam anuśraddhayopacitayānuśṛṇoty āśrāvayati vāvahito bhagavati tasmin vāsudeva ekāntato bhaktir anayor api samanuvartate
5.6.17yasyām eva kavaya ātmānam avirataṁ vividha-vṛjina-saṁsāra-paritāpopatapyamānam anusavanaṁ snāpayantas tayaiva parayā nirvṛtyā hy apavargam ātyantikaṁ parama-puruṣārtham api svayam āsāditaṁ no evādriyante bhagavadīyatvenaiva parisamāpta-sarvārthāḥ
5.6.18rājan patir gurur alaṁ bhavatāṁ yadūnāṁ daivaṁ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥ astv evam aṅga bhagavān bhajatāṁ mukundo muktiṁ dadāti karhicit sma na bhakti-yogam
5.6.19nityānubhūta-nija-lābha-nivṛtta-tṛṣṇaḥ śreyasy atad-racanayā cira-supta-buddheḥ lokasya yaḥ karuṇayābhayam ātma-lokam ākhyān namo bhagavate ṛṣabhāya tasmai
Donate to Bhaktivedanta Library