Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 5 - The Creative Impetus
<<
4 - The Characteristics of Ṛṣabhadeva, the Supreme Personality of Godhead
>>
Index
Transliteration
Devanagari
Description
5.4.1
śrī-śuka uvāca
atha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṁ sāmyopaśama-vairāgyaiśvarya-mahā-vibhūtibhir anudinam edhamānānubhāvaṁ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-tala-samavanāyātitarāṁ jagṛdhuḥ
5.4.2
tasya ha vā itthaṁ varṣmaṇā varīyasā bṛhac-chlokena caujasā balena śriyā yaśasā vīrya-śauryābhyāṁ ca pitā ṛṣabha itīdaṁ nāma cakāra
5.4.3
yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tad avadhārya bhagavān ṛṣabhadevo yogeśvaraḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṁ nāmābhyavarṣat
5.4.4
nābhis tu yathābhilaṣitaṁ suprajastvam avarudhyāti-pramoda-bhara-vihvalo gadgadākṣarayā girā svairaṁ gṛhīta-naraloka-sadharmaṁ bhagavantaṁ purāṇa-puruṣaṁ māyā-vilasita-matir vatsa tāteti sānurāgam upalālayan parāṁ nirvṛtim upagataḥ
5.4.5
viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmajaṁ samaya-setu-rakṣāyām abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṁ prasanna-nipuṇena tapasā samādhi-yogena nara-nārāyaṇākhyaṁ bhagavantaṁ vāsudevam upāsīnaḥ kālena tan-mahimānam avāpa
5.4.6
yasya ha pāṇḍaveya ślokāv udāharanti —
ko nu tat karma rājarṣer
nābher anv ācaret pumān
apatyatām agād yasya
hariḥ śuddhena karmaṇā
5.4.7
brahmaṇyo ’nyaḥ kuto nābher
viprā maṅgala-pūjitāḥ
yasya barhiṣi yajñeśaṁ
darśayām āsur ojasā
5.4.8
atha ha bhagavān ṛṣabhadevaḥ sva-varṣaṁ karma-kṣetram anumanyamānaḥ pradarśita-gurukula-vāso labdha-varair gurubhir anujñāto gṛhamedhināṁ dharmān anuśikṣamāṇo jayantyām indra-dattāyām ubhaya-lakṣaṇaṁ karma samāmnāyāmnātam abhiyuñjann ātmajānām ātma-samānānāṁ śataṁ janayām āsa
5.4.9
yeṣāṁ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṁ varṣaṁ bhāratam iti vyapadiśanti
5.4.10
tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ
5.4.11-12
kavir havir antarikṣaḥ
prabuddhaḥ pippalāyanaḥ
āvirhotro ’tha drumilaś
camasaḥ karabhājanaḥ
5.4.13
yavīyāṁsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahā-śālīnā mahā-śrotriyā yajña-śīlāḥ karma-viśuddhā brāhmaṇā babhūvuḥ
5.4.14
bhagavān ṛṣabha-saṁjña ātma-tantraḥ svayaṁ nitya-nivṛttānartha-paramparaḥ kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ kālenānugataṁ dharmam ācaraṇenopaśikṣayann atad-vidāṁ sama upaśānto maitraḥ kāruṇiko dharmārtha-yaśaḥ-prajānandāmṛtāvarodhena gṛheṣu lokaṁ niyamayat
5.4.15
yad yac chīrṣaṇyācaritaṁ tat tad anuvartate lokaḥ
5.4.16
yadyapi sva-viditaṁ sakala-dharmaṁ brāhmaṁ guhyaṁ brāhmaṇair darśita-mārgeṇa sāmādibhir upāyair janatām anuśaśāsa
5.4.17
dravya-deśa-kāla-vayaḥ-śraddhartvig-vividhoddeśopacitaiḥ sarvair api kratubhir yathopadeśaṁ śata-kṛtva iyāja
5.4.18
bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣo vāñchaty avidyamānam ivātmano ’nyasmāt kathañcana kimapi karhicid avekṣate bhartary anusavanaṁ vijṛmbhita-snehātiśayam antareṇa
5.4.19
sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca
5.4.1
śrī-śuka uvāca
atha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṁ sāmyopaśama-vairāgyaiśvarya-mahā-vibhūtibhir anudinam edhamānānubhāvaṁ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-tala-samavanāyātitarāṁ jagṛdhuḥ
5.4.2
tasya ha vā itthaṁ varṣmaṇā varīyasā bṛhac-chlokena caujasā balena śriyā yaśasā vīrya-śauryābhyāṁ ca pitā ṛṣabha itīdaṁ nāma cakāra
5.4.3
yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tad avadhārya bhagavān ṛṣabhadevo yogeśvaraḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṁ nāmābhyavarṣat
5.4.4
nābhis tu yathābhilaṣitaṁ suprajastvam avarudhyāti-pramoda-bhara-vihvalo gadgadākṣarayā girā svairaṁ gṛhīta-naraloka-sadharmaṁ bhagavantaṁ purāṇa-puruṣaṁ māyā-vilasita-matir vatsa tāteti sānurāgam upalālayan parāṁ nirvṛtim upagataḥ
5.4.5
viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmajaṁ samaya-setu-rakṣāyām abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṁ prasanna-nipuṇena tapasā samādhi-yogena nara-nārāyaṇākhyaṁ bhagavantaṁ vāsudevam upāsīnaḥ kālena tan-mahimānam avāpa
5.4.6
yasya ha pāṇḍaveya ślokāv udāharanti —
ko nu tat karma rājarṣer
nābher anv ācaret pumān
apatyatām agād yasya
hariḥ śuddhena karmaṇā
5.4.7
brahmaṇyo ’nyaḥ kuto nābher
viprā maṅgala-pūjitāḥ
yasya barhiṣi yajñeśaṁ
darśayām āsur ojasā
5.4.8
atha ha bhagavān ṛṣabhadevaḥ sva-varṣaṁ karma-kṣetram anumanyamānaḥ pradarśita-gurukula-vāso labdha-varair gurubhir anujñāto gṛhamedhināṁ dharmān anuśikṣamāṇo jayantyām indra-dattāyām ubhaya-lakṣaṇaṁ karma samāmnāyāmnātam abhiyuñjann ātmajānām ātma-samānānāṁ śataṁ janayām āsa
5.4.9
yeṣāṁ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṁ varṣaṁ bhāratam iti vyapadiśanti
5.4.10
tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ
5.4.11-12
kavir havir antarikṣaḥ
prabuddhaḥ pippalāyanaḥ
āvirhotro ’tha drumilaś
camasaḥ karabhājanaḥ
5.4.13
yavīyāṁsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahā-śālīnā mahā-śrotriyā yajña-śīlāḥ karma-viśuddhā brāhmaṇā babhūvuḥ
5.4.14
bhagavān ṛṣabha-saṁjña ātma-tantraḥ svayaṁ nitya-nivṛttānartha-paramparaḥ kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ kālenānugataṁ dharmam ācaraṇenopaśikṣayann atad-vidāṁ sama upaśānto maitraḥ kāruṇiko dharmārtha-yaśaḥ-prajānandāmṛtāvarodhena gṛheṣu lokaṁ niyamayat
5.4.15
yad yac chīrṣaṇyācaritaṁ tat tad anuvartate lokaḥ
5.4.16
yadyapi sva-viditaṁ sakala-dharmaṁ brāhmaṁ guhyaṁ brāhmaṇair darśita-mārgeṇa sāmādibhir upāyair janatām anuśaśāsa
5.4.17
dravya-deśa-kāla-vayaḥ-śraddhartvig-vividhoddeśopacitaiḥ sarvair api kratubhir yathopadeśaṁ śata-kṛtva iyāja
5.4.18
bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣo vāñchaty avidyamānam ivātmano ’nyasmāt kathañcana kimapi karhicid avekṣate bhartary anusavanaṁ vijṛmbhita-snehātiśayam antareṇa
5.4.19
sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca
atha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṁ sāmyopaśama-vairāgyaiśvarya-mahā-vibhūtibhir anudinam edhamānānubhāvaṁ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-tala-samavanāyātitarāṁ jagṛdhuḥ
5.4.2
tasya ha vā itthaṁ varṣmaṇā varīyasā bṛhac-chlokena caujasā balena śriyā yaśasā vīrya-śauryābhyāṁ ca pitā ṛṣabha itīdaṁ nāma cakāra
5.4.3
yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tad avadhārya bhagavān ṛṣabhadevo yogeśvaraḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṁ nāmābhyavarṣat
5.4.4
nābhis tu yathābhilaṣitaṁ suprajastvam avarudhyāti-pramoda-bhara-vihvalo gadgadākṣarayā girā svairaṁ gṛhīta-naraloka-sadharmaṁ bhagavantaṁ purāṇa-puruṣaṁ māyā-vilasita-matir vatsa tāteti sānurāgam upalālayan parāṁ nirvṛtim upagataḥ
5.4.5
viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmajaṁ samaya-setu-rakṣāyām abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṁ prasanna-nipuṇena tapasā samādhi-yogena nara-nārāyaṇākhyaṁ bhagavantaṁ vāsudevam upāsīnaḥ kālena tan-mahimānam avāpa
5.4.6
yasya ha pāṇḍaveya ślokāv udāharanti —
ko nu tat karma rājarṣer
nābher anv ācaret pumān
apatyatām agād yasya
hariḥ śuddhena karmaṇā
5.4.7
brahmaṇyo ’nyaḥ kuto nābher
viprā maṅgala-pūjitāḥ
yasya barhiṣi yajñeśaṁ
darśayām āsur ojasā
5.4.8
atha ha bhagavān ṛṣabhadevaḥ sva-varṣaṁ karma-kṣetram anumanyamānaḥ pradarśita-gurukula-vāso labdha-varair gurubhir anujñāto gṛhamedhināṁ dharmān anuśikṣamāṇo jayantyām indra-dattāyām ubhaya-lakṣaṇaṁ karma samāmnāyāmnātam abhiyuñjann ātmajānām ātma-samānānāṁ śataṁ janayām āsa
5.4.9
yeṣāṁ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṁ varṣaṁ bhāratam iti vyapadiśanti
5.4.10
tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ
5.4.11-12
kavir havir antarikṣaḥ
prabuddhaḥ pippalāyanaḥ
āvirhotro ’tha drumilaś
camasaḥ karabhājanaḥ
5.4.13
yavīyāṁsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahā-śālīnā mahā-śrotriyā yajña-śīlāḥ karma-viśuddhā brāhmaṇā babhūvuḥ
5.4.14
bhagavān ṛṣabha-saṁjña ātma-tantraḥ svayaṁ nitya-nivṛttānartha-paramparaḥ kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ kālenānugataṁ dharmam ācaraṇenopaśikṣayann atad-vidāṁ sama upaśānto maitraḥ kāruṇiko dharmārtha-yaśaḥ-prajānandāmṛtāvarodhena gṛheṣu lokaṁ niyamayat
5.4.15
yad yac chīrṣaṇyācaritaṁ tat tad anuvartate lokaḥ
5.4.16
yadyapi sva-viditaṁ sakala-dharmaṁ brāhmaṁ guhyaṁ brāhmaṇair darśita-mārgeṇa sāmādibhir upāyair janatām anuśaśāsa
5.4.17
dravya-deśa-kāla-vayaḥ-śraddhartvig-vividhoddeśopacitaiḥ sarvair api kratubhir yathopadeśaṁ śata-kṛtva iyāja
5.4.18
bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣo vāñchaty avidyamānam ivātmano ’nyasmāt kathañcana kimapi karhicid avekṣate bhartary anusavanaṁ vijṛmbhita-snehātiśayam antareṇa
5.4.19
sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca
5.4.1
śrī-śuka uvāca
atha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṁ sāmyopaśama-vairāgyaiśvarya-mahā-vibhūtibhir anudinam edhamānānubhāvaṁ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-tala-samavanāyātitarāṁ jagṛdhuḥ
5.4.2
tasya ha vā itthaṁ varṣmaṇā varīyasā bṛhac-chlokena caujasā balena śriyā yaśasā vīrya-śauryābhyāṁ ca pitā ṛṣabha itīdaṁ nāma cakāra
5.4.3
yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tad avadhārya bhagavān ṛṣabhadevo yogeśvaraḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṁ nāmābhyavarṣat
5.4.4
nābhis tu yathābhilaṣitaṁ suprajastvam avarudhyāti-pramoda-bhara-vihvalo gadgadākṣarayā girā svairaṁ gṛhīta-naraloka-sadharmaṁ bhagavantaṁ purāṇa-puruṣaṁ māyā-vilasita-matir vatsa tāteti sānurāgam upalālayan parāṁ nirvṛtim upagataḥ
5.4.5
viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmajaṁ samaya-setu-rakṣāyām abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṁ prasanna-nipuṇena tapasā samādhi-yogena nara-nārāyaṇākhyaṁ bhagavantaṁ vāsudevam upāsīnaḥ kālena tan-mahimānam avāpa
5.4.6
yasya ha pāṇḍaveya ślokāv udāharanti —
ko nu tat karma rājarṣer
nābher anv ācaret pumān
apatyatām agād yasya
hariḥ śuddhena karmaṇā
5.4.7
brahmaṇyo ’nyaḥ kuto nābher
viprā maṅgala-pūjitāḥ
yasya barhiṣi yajñeśaṁ
darśayām āsur ojasā
5.4.8
atha ha bhagavān ṛṣabhadevaḥ sva-varṣaṁ karma-kṣetram anumanyamānaḥ pradarśita-gurukula-vāso labdha-varair gurubhir anujñāto gṛhamedhināṁ dharmān anuśikṣamāṇo jayantyām indra-dattāyām ubhaya-lakṣaṇaṁ karma samāmnāyāmnātam abhiyuñjann ātmajānām ātma-samānānāṁ śataṁ janayām āsa
5.4.9
yeṣāṁ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṁ varṣaṁ bhāratam iti vyapadiśanti
5.4.10
tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ
5.4.11
kavir havir antarikṣaḥ
prabuddhaḥ pippalāyanaḥ
āvirhotro ’tha drumilaś
camasaḥ karabhājanaḥ
5.4.12
yavīyāṁsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahā-śālīnā mahā-śrotriyā yajña-śīlāḥ karma-viśuddhā brāhmaṇā babhūvuḥ
5.4.13
bhagavān ṛṣabha-saṁjña ātma-tantraḥ svayaṁ nitya-nivṛttānartha-paramparaḥ kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ kālenānugataṁ dharmam ācaraṇenopaśikṣayann atad-vidāṁ sama upaśānto maitraḥ kāruṇiko dharmārtha-yaśaḥ-prajānandāmṛtāvarodhena gṛheṣu lokaṁ niyamayat
5.4.14
yad yac chīrṣaṇyācaritaṁ tat tad anuvartate lokaḥ
5.4.15
yadyapi sva-viditaṁ sakala-dharmaṁ brāhmaṁ guhyaṁ brāhmaṇair darśita-mārgeṇa sāmādibhir upāyair janatām anuśaśāsa
5.4.16
dravya-deśa-kāla-vayaḥ-śraddhartvig-vividhoddeśopacitaiḥ sarvair api kratubhir yathopadeśaṁ śata-kṛtva iyāja
5.4.17
bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣo vāñchaty avidyamānam ivātmano ’nyasmāt kathañcana kimapi karhicid avekṣate bhartary anusavanaṁ vijṛmbhita-snehātiśayam antareṇa
5.4.18
bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣo vāñchaty avidyamānam ivātmano ’nyasmāt kathañcana kimapi karhicid avekṣate bhartary anusavanaṁ vijṛmbhita-snehātiśayam antareṇa
5.4.19
sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library