Śrīmad-Bhāgavatam
Canto 5 - The Creative Impetus

<< 2 - The Activities of Mahārāja Āgnīdhra >>

    Index        Transliteration        Devanagari        Description    
5*2*1śrī-śuka uvāca evaṁ pitari sampravṛtte tad-anuśāsane vartamāna āgnīdhro jambūdvīpaukasaḥ prajā aurasavad dharmāvekṣamāṇaḥ paryagopāyat
5*2*2sa ca kadācit pitṛloka-kāmaḥ sura-vara-vanitākrīḍācala-droṇyāṁ bhagavantaṁ viśva-sṛjāṁ patim ābhṛta-paricaryopakaraṇa ātmaikāgryeṇa tapasvy ārādhayāṁ babhūva
5*2*3tad upalabhya bhagavān ādi-puruṣaḥ sadasi gāyantīṁ pūrvacittiṁ nāmāpsarasam abhiyāpayām āsa
5*2*4sā ca tad-āśramopavanam ati-ramaṇīyaṁ vividha-nibiḍa-viṭapi-viṭapa-nikara-saṁśliṣṭa-puraṭa-latārūḍha-sthala-vihaṅgama-mithunaiḥ procyamāna-śrutibhiḥ pratibodhyamāna-salila-kukkuṭa-kāraṇḍava-kalahaṁsādibhir vicitram upakūjitāmala-jalāśaya-kamalākaram upababhrāma
5*2*5tasyāḥ sulalita-gamana-pada-vinyāsa-gati-vilāsāyāś cānupadaṁ khaṇa-khaṇāyamāna-rucira-caraṇābharaṇa-svanam upākarṇya naradeva-kumāraḥ samādhi-yogenāmīlita-nayana-nalina-mukula-yugalam īṣad vikacayya vyacaṣṭa
5*2*6tām evāvidūre madhukarīm iva sumanasa upajighrantīṁ divija-manuja-mano-nayanāhlāda-dughair gati-vihāra-vrīḍā-vinayāvaloka-susvarākṣarāvayavair manasi nṛṇāṁ kusumāyudhasya vidadhatīṁ vivaraṁ nija-mukha-vigalitāmṛtāsava-sahāsa-bhāṣaṇāmoda-madāndha-madhukara-nikaroparodhena druta-pada-vinyāsena valgu-spandana-stana-kalaśa-kabara-bhāra-raśanāṁ devīṁ tad-avalokanena vivṛtāvasarasya bhagavato makara-dhvajasya vaśam upanīto jaḍavad iti hovāca
5*2*7kā tvaṁ cikīrṣasi ca kiṁ muni-varya śaile māyāsi kāpi bhagavat-para-devatāyāḥ vijye bibharṣi dhanuṣī suhṛd-ātmano ’rthe kiṁ vā mṛgān mṛgayase vipine pramattān
5*2*8bāṇāv imau bhagavataḥ śata-patra-patrau śāntāv apuṅkha-rucirāv ati-tigma-dantau kasmai yuyuṅkṣasi vane vicaran na vidmaḥ kṣemāya no jaḍa-dhiyāṁ tava vikramo ’stu
5*2*9śiṣyā ime bhagavataḥ paritaḥ paṭhanti gāyanti sāma sarahasyam ajasram īśam yuṣmac-chikhā-vilulitāḥ sumano ’bhivṛṣṭīḥ sarve bhajanty ṛṣi-gaṇā iva veda-śākhāḥ
5*2*10vācaṁ paraṁ caraṇa-pañjara-tittirīṇāṁ brahmann arūpa-mukharāṁ śṛṇavāma tubhyam labdhā kadamba-rucir aṅka-viṭaṅka-bimbe yasyām alāta-paridhiḥ kva ca valkalaṁ te
5*2*11kiṁ sambhṛtaṁ rucirayor dvija śṛṅgayos te madhye kṛśo vahasi yatra dṛśiḥ śritā me paṅko ’ruṇaḥ surabhīr ātma-viṣāṇa īdṛg yenāśramaṁ subhaga me surabhī-karoṣi
5*2*12lokaṁ pradarśaya suhṛttama tāvakaṁ me yatratya ittham urasāvayavāv apūrvau asmad-vidhasya mana-unnayanau bibharti bahv adbhutaṁ sarasa-rāsa-sudhādi vaktre
5*2*13kā vātma-vṛttir adanād dhavir aṅga vāti viṣṇoḥ kalāsy animiṣonmakarau ca karṇau udvigna-mīna-yugalaṁ dvija-paṅkti-śocir āsanna-bhṛṅga-nikaraṁ sara in mukhaṁ te
5*2*14yo ’sau tvayā kara-saroja-hataḥ pataṅgo dikṣu bhraman bhramata ejayate ’kṣiṇī me muktaṁ na te smarasi vakra-jaṭā-varūthaṁ kaṣṭo ’nilo harati lampaṭa eṣa nīvīm
5*2*15rūpaṁ tapodhana tapaś caratāṁ tapoghnaṁ hy etat tu kena tapasā bhavatopalabdham cartuṁ tapo ’rhasi mayā saha mitra mahyaṁ kiṁ vā prasīdati sa vai bhava-bhāvano me
5*2*16na tvāṁ tyajāmi dayitaṁ dvija-deva-dattaṁ yasmin mano dṛg api no na viyāti lagnam māṁ cāru-śṛṅgy arhasi netum anuvrataṁ te cittaṁ yataḥ pratisarantu śivāḥ sacivyaḥ
5*2*17śrī-śuka uvāca iti lalanānunayāti-viśārado grāmya-vaidagdhyayā paribhāṣayā tāṁ vibudha-vadhūṁ vibudha-matir adhisabhājayām āsa
5*2*18sā ca tatas tasya vīra-yūtha-pater buddhi-śīla-rūpa-vayaḥ-śriyaudāryeṇa parākṣipta-manās tena sahāyutāyuta-parivatsaropalakṣaṇaṁ kālaṁ jambūdvīpa-patinā bhauma-svarga-bhogān bubhuje
5*2*19tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat
5*2*20sā sūtvātha sutān navānuvatsaraṁ gṛha evāpahāya pūrvacittir bhūya evājaṁ devam upatasthe
5*2*21āgnīdhra-sutās te mātur anugrahād autpattikenaiva saṁhanana-balopetāḥ pitrā vibhaktā ātma-tulya-nāmāni yathā-bhāgaṁ jambūdvīpa-varṣāṇi bubhujuḥ
5*2*22āgnīdhro rājātṛptaḥ kāmānām apsarasam evānudinam adhi-manyamānas tasyāḥ salokatāṁ śrutibhir avārundha yatra pitaro mādayante
5*2*23samparete pitari nava bhrātaro meru-duhitṝr merudevīṁ pratirūpām ugradaṁṣṭrīṁ latāṁ ramyāṁ śyāmāṁ nārīṁ bhadrāṁ devavītim iti saṁjñā navodavahan
5.2.1śrī-śuka uvāca evaṁ pitari sampravṛtte tad-anuśāsane vartamāna āgnīdhro jambūdvīpaukasaḥ prajā aurasavad dharmāvekṣamāṇaḥ paryagopāyat
5.2.2sa ca kadācit pitṛloka-kāmaḥ sura-vara-vanitākrīḍācala-droṇyāṁ bhagavantaṁ viśva-sṛjāṁ patim ābhṛta-paricaryopakaraṇa ātmaikāgryeṇa tapasvy ārādhayāṁ babhūva
5.2.3tad upalabhya bhagavān ādi-puruṣaḥ sadasi gāyantīṁ pūrvacittiṁ nāmāpsarasam abhiyāpayām āsa
5.2.4sā ca tad-āśramopavanam ati-ramaṇīyaṁ vividha-nibiḍa-viṭapi-viṭapa-nikara-saṁśliṣṭa-puraṭa-latārūḍha-sthala-vihaṅgama-mithunaiḥ procyamāna-śrutibhiḥ pratibodhyamāna-salila-kukkuṭa-kāraṇḍava-kalahaṁsādibhir vicitram upakūjitāmala-jalāśaya-kamalākaram upababhrāma
5.2.5tasyāḥ sulalita-gamana-pada-vinyāsa-gati-vilāsāyāś cānupadaṁ khaṇa-khaṇāyamāna-rucira-caraṇābharaṇa-svanam upākarṇya naradeva-kumāraḥ samādhi-yogenāmīlita-nayana-nalina-mukula-yugalam īṣad vikacayya vyacaṣṭa
5.2.6tām evāvidūre madhukarīm iva sumanasa upajighrantīṁ divija-manuja-mano-nayanāhlāda-dughair gati-vihāra-vrīḍā-vinayāvaloka-susvarākṣarāvayavair manasi nṛṇāṁ kusumāyudhasya vidadhatīṁ vivaraṁ nija-mukha-vigalitāmṛtāsava-sahāsa-bhāṣaṇāmoda-madāndha-madhukara-nikaroparodhena druta-pada-vinyāsena valgu-spandana-stana-kalaśa-kabara-bhāra-raśanāṁ devīṁ tad-avalokanena vivṛtāvasarasya bhagavato makara-dhvajasya vaśam upanīto jaḍavad iti hovāca
5.2.7kā tvaṁ cikīrṣasi ca kiṁ muni-varya śaile māyāsi kāpi bhagavat-para-devatāyāḥ vijye bibharṣi dhanuṣī suhṛd-ātmano ’rthe kiṁ vā mṛgān mṛgayase vipine pramattān
5.2.8bāṇāv imau bhagavataḥ śata-patra-patrau śāntāv apuṅkha-rucirāv ati-tigma-dantau kasmai yuyuṅkṣasi vane vicaran na vidmaḥ kṣemāya no jaḍa-dhiyāṁ tava vikramo ’stu
5.2.9śiṣyā ime bhagavataḥ paritaḥ paṭhanti gāyanti sāma sarahasyam ajasram īśam yuṣmac-chikhā-vilulitāḥ sumano ’bhivṛṣṭīḥ sarve bhajanty ṛṣi-gaṇā iva veda-śākhāḥ
5.2.10vācaṁ paraṁ caraṇa-pañjara-tittirīṇāṁ brahmann arūpa-mukharāṁ śṛṇavāma tubhyam labdhā kadamba-rucir aṅka-viṭaṅka-bimbe yasyām alāta-paridhiḥ kva ca valkalaṁ te
5.2.11kiṁ sambhṛtaṁ rucirayor dvija śṛṅgayos te madhye kṛśo vahasi yatra dṛśiḥ śritā me paṅko ’ruṇaḥ surabhīr ātma-viṣāṇa īdṛg yenāśramaṁ subhaga me surabhī-karoṣi
5.2.12lokaṁ pradarśaya suhṛttama tāvakaṁ me yatratya ittham urasāvayavāv apūrvau asmad-vidhasya mana-unnayanau bibharti bahv adbhutaṁ sarasa-rāsa-sudhādi vaktre
5.2.13kā vātma-vṛttir adanād dhavir aṅga vāti viṣṇoḥ kalāsy animiṣonmakarau ca karṇau udvigna-mīna-yugalaṁ dvija-paṅkti-śocir āsanna-bhṛṅga-nikaraṁ sara in mukhaṁ te
5.2.14yo ’sau tvayā kara-saroja-hataḥ pataṅgo dikṣu bhraman bhramata ejayate ’kṣiṇī me muktaṁ na te smarasi vakra-jaṭā-varūthaṁ kaṣṭo ’nilo harati lampaṭa eṣa nīvīm
5.2.15rūpaṁ tapodhana tapaś caratāṁ tapoghnaṁ hy etat tu kena tapasā bhavatopalabdham cartuṁ tapo ’rhasi mayā saha mitra mahyaṁ kiṁ vā prasīdati sa vai bhava-bhāvano me
5.2.16na tvāṁ tyajāmi dayitaṁ dvija-deva-dattaṁ yasmin mano dṛg api no na viyāti lagnam māṁ cāru-śṛṅgy arhasi netum anuvrataṁ te cittaṁ yataḥ pratisarantu śivāḥ sacivyaḥ
5.2.17śrī-śuka uvāca iti lalanānunayāti-viśārado grāmya-vaidagdhyayā paribhāṣayā tāṁ vibudha-vadhūṁ vibudha-matir adhisabhājayām āsa
5.2.18sā ca tatas tasya vīra-yūtha-pater buddhi-śīla-rūpa-vayaḥ-śriyaudāryeṇa parākṣipta-manās tena sahāyutāyuta-parivatsaropalakṣaṇaṁ kālaṁ jambūdvīpa-patinā bhauma-svarga-bhogān bubhuje
5.2.19tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat
5.2.20sā sūtvātha sutān navānuvatsaraṁ gṛha evāpahāya pūrvacittir bhūya evājaṁ devam upatasthe
5.2.21āgnīdhra-sutās te mātur anugrahād autpattikenaiva saṁhanana-balopetāḥ pitrā vibhaktā ātma-tulya-nāmāni yathā-bhāgaṁ jambūdvīpa-varṣāṇi bubhujuḥ
5.2.22āgnīdhro rājātṛptaḥ kāmānām apsarasam evānudinam adhi-manyamānas tasyāḥ salokatāṁ śrutibhir avārundha yatra pitaro mādayante
5.2.23samparete pitari nava bhrātaro meru-duhitṝr merudevīṁ pratirūpām ugradaṁṣṭrīṁ latāṁ ramyāṁ śyāmāṁ nārīṁ bhadrāṁ devavītim iti saṁjñā navodavahan
Donate to Bhaktivedanta Library