Śrīmad-Bhāgavatam

<< Canto 5, The Creative Impetus >>
<< 2 - The Activities of Mahārāja Āgnīdhra >>

<< VERSE 19 >>

tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat
tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat

WORD BY WORD



TRANSLATION

In the womb of Pūrvacitti, Mahārāja Āgnīdhra, the best of kings, begot nine sons, named Nābhi, Kiṁpuruṣa, Harivarṣa, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva and Ketumāla.

PURPORT

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.



Donate to Bhaktivedanta Library