Śrīmad-Bhāgavatam
Canto 5 - The Creative Impetus

<< 18 - The Prayers Offered to the Lord by the Residents of Jambūdvīpa >>

    Index        Transliteration        Devanagari        Description    
5.18.1śrī-śuka uvāca tathā ca bhadraśravā nāma dharma-sutas tat-kula-patayaḥ puruṣā bhadrāśva-varṣe sākṣād bhagavato vāsudevasya priyāṁ tanuṁ dharmamayīṁ hayaśīrṣābhidhānāṁ parameṇa samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti
5.18.2bhadraśravasa ūcuḥ oṁ namo bhagavate dharmāyātma-viśodhanāya nama iti
5.18.3aho vicitraṁ bhagavad-viceṣṭitaṁ ghnantaṁ jano ’yaṁ hi miṣan na paśyati dhyāyann asad yarhi vikarma sevituṁ nirhṛtya putraṁ pitaraṁ jijīviṣati
5.18.4vadanti viśvaṁ kavayaḥ sma naśvaraṁ paśyanti cādhyātmavido vipaścitaḥ tathāpi muhyanti tavāja māyayā suvismitaṁ kṛtyam ajaṁ nato ’smi tam
5.18.5viśvodbhava-sthāna-nirodha-karma te hy akartur aṅgīkṛtam apy apāvṛtaḥ yuktaṁ na citraṁ tvayi kārya-kāraṇe sarvātmani vyatirikte ca vastutaḥ
5.18.6vedān yugānte tamasā tiraskṛtān rasātalād yo nṛ-turaṅga-vigrahaḥ pratyādade vai kavaye ’bhiyācate tasmai namas te ’vitathehitāya iti
5.18.7hari-varṣe cāpi bhagavān nara-hari-rūpeṇāste; tad-rūpa-grahaṇa-nimittam uttaratrābhidhāsye; tad dayitaṁ rūpaṁ mahā-puruṣa-guṇa-bhājano mahā-bhāgavato daitya-dānava-kula-tīrthīkaraṇa-śīlā-caritaḥ prahlādo ’vyavadhānānanya-bhakti-yogena saha tad-varṣa-puruṣair upāste idaṁ codāharati
5.18.8oṁ namo bhagavate narasiṁhāya namas tejas-tejase āvir-āvirbhava vajra-nakha vajra-daṁṣṭra karmāśayān randhaya randhaya tamo grasa grasa om svāhā; abhayam abhayam ātmani bhūyiṣṭhā oṁ kṣraum
5.18.9svasty astu viśvasya khalaḥ prasīdatāṁ dhyāyantu bhūtāni śivaṁ mitho dhiyā manaś ca bhadraṁ bhajatād adhokṣaje āveśyatāṁ no matir apy ahaitukī
5.18.10māgāra-dārātmaja-vitta-bandhuṣu saṅgo yadi syād bhagavat-priyeṣu naḥ yaḥ prāṇa-vṛttyā parituṣṭa ātmavān siddhyaty adūrān na tathendriya-priyaḥ
5.18.11yat-saṅga-labdhaṁ nija-vīrya-vaibhavaṁ tīrthaṁ muhuḥ saṁspṛśatāṁ hi mānasam haraty ajo ’ntaḥ śrutibhir gato ’ṅgajaṁ ko vai na seveta mukunda-vikramam
5.18.12yasyāsti bhaktir bhagavaty akiñcanā sarvair guṇais tatra samāsate surāḥ harāv abhaktasya kuto mahad-guṇā manorathenāsati dhāvato bahiḥ
5.18.13harir hi sākṣād bhagavān śarīriṇām ātmā jhaṣāṇām iva toyam īpsitam hitvā mahāṁs taṁ yadi sajjate gṛhe tadā mahattvaṁ vayasā dampatīnām
5.18.14tasmād rajo-rāga-viṣāda-manyu- māna-spṛhā-bhayadainyādhimūlam hitvā gṛhaṁ saṁsṛti-cakravālaṁ nṛsiṁha-pādaṁ bhajatākutobhayam iti
5.18.15ketumāle ’pi bhagavān kāmadeva-svarūpeṇa lakṣmyāḥ priya-cikīrṣayā prajāpater duhitṝṇāṁ putrāṇāṁ tad-varṣa-patīnāṁ puruṣāyuṣāho-rātra-parisaṅkhyānānāṁ yāsāṁ garbhā mahā-puruṣa-mahāstra-tejasodvejita-manasāṁ vidhvastā vyasavaḥ saṁvatsarānte vinipatanti
5.18.16atīva sulalita-gati-vilāsa-vilasita-rucira-hāsa-leśāvaloka-līlayā kiñcid-uttambhita-sundara-bhrū-maṇḍala-subhaga-vadanāravinda-śriyā ramāṁ ramayann indriyāṇi ramayate
5.18.17tad bhagavato māyāmayaṁ rūpaṁ parama-samādhi-yogena ramā devī saṁvatsarasya rātriṣu prajāpater duhitṛbhir upetāhaḥsu ca tad-bhartṛbhir upāste idaṁ codāharati
5.18.18om hrāṁ hrīṁ hrūṁ oṁ namo bhagavate hṛṣīkeśāya sarva-guṇa-viśeṣair vilakṣitātmane ākūtīnāṁ cittīnāṁ cetasāṁ viśeṣāṇāṁ cādhipataye ṣoḍaśa-kalāya cchando-mayāyānna-mayāyāmṛta-mayāya sarva-mayāya sahase ojase balāya kāntāya kāmāya namas te ubhayatra bhūyāt
5.18.19striyo vratais tvā hṛṣīkeśvaraṁ svato hy ārādhya loke patim āśāsate ’nyam tāsāṁ na te vai paripānty apatyaṁ priyaṁ dhanāyūṁṣi yato ’sva-tantrāḥ
5.18.20sa vai patiḥ syād akutobhayaḥ svayaṁ samantataḥ pāti bhayāturaṁ janam sa eka evetarathā mitho bhayaṁ naivātmalābhād adhi manyate param
5.18.21yā tasya te pāda-saroruhārhaṇaṁ nikāmayet sākhila-kāma-lampaṭā tad eva rāsīpsitam īpsito ’rcito yad-bhagna-yācñā bhagavan pratapyate
5.18.22mat-prāptaye ’jeśa-surāsurādayas tapyanta ugraṁ tapa aindriye dhiyaḥ ṛte bhavat-pāda-parāyaṇān na māṁ vindanty ahaṁ tvad-dhṛdayā yato ’jita
5.18.23sa tvaṁ mamāpy acyuta śīrṣṇi vanditaṁ karāmbujaṁ yat tvad-adhāyi sātvatām bibharṣi māṁ lakṣma vareṇya māyayā ka īśvarasyehitam ūhituṁ vibhur iti
5.18.24ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṁ sa idānīm api mahatā bhakti-yogenārādhayatīdaṁ codāharati
5.18.25oṁ namo bhagavate mukhyatamāya namaḥ sattvāya prāṇāyaujase sahase balāya mahā-matsyāya nama iti
5.18.26antar bahiś cākhila-loka-pālakair adṛṣṭa-rūpo vicarasy uru-svanaḥ sa īśvaras tvaṁ ya idaṁ vaśe ’nayan nāmnā yathā dārumayīṁ naraḥ striyam
5.18.27yaṁ loka-pālāḥ kila matsara-jvarā hitvā yatanto ’pi pṛthak sametya ca pātuṁ na śekur dvi-padaś catuṣ-padaḥ sarīsṛpaṁ sthāṇu yad atra dṛśyate
5.18.28bhavān yugāntārṇava ūrmi-mālini kṣoṇīm imām oṣadhi-vīrudhāṁ nidhim mayā sahoru kramate ’ja ojasā tasmai jagat-prāṇa-gaṇātmane nama it
5.18.29hiraṇmaye ’pi bhagavān nivasati kūrma-tanuṁ bibhrāṇas tasya tat priyatamāṁ tanum aryamā saha varṣa-puruṣaiḥ pitṛ-gaṇādhipatir upadhāvati mantram imaṁ cānujapati
5.18.30oṁ namo bhagavate akūpārāya sarva-sattva-guṇa-viśeṣaṇāyānu-palakṣita-sthānāya namo varṣmaṇe namo bhūmne namo namo ’vasthānāya namas te
5.18.31yad-rūpam etan nija-māyayārpitam artha-svarūpaṁ bahu-rūpa-rūpitam saṅkhyā na yasyāsty ayathopalambhanāt tasmai namas te ’vyapadeśa-rūpiṇe
5.18.32jarāyujaṁ svedajam aṇḍajodbhidaṁ carācaraṁ devarṣi-pitṛ-bhūtam aindriyam dyauḥ khaṁ kṣitiḥ śaila-sarit-samudra- dvīpa-graharkṣety abhidheya ekaḥ
5.18.33yasminn asaṅkhyeya-viśeṣa-nāma- rūpākṛtau kavibhiḥ kalpiteyam saṅkhyā yayā tattva-dṛśāpanīyate tasmai namaḥ sāṅkhya-nidarśanāya te iti
5.18.34uttareṣu ca kuruṣu bhagavān yajña-puruṣaḥ kṛta-varāha-rūpa āste taṁ tu devī haiṣā bhūḥ saha kurubhir askhalita-bhakti-yogenopadhāvati imāṁ ca paramām upaniṣadam āvartayati
5.18.35oṁ namo bhagavate mantra-tattva-liṅgāya yajña-kratave mahā-dhvarāvayavāya mahā-puruṣāya namaḥ karma-śuklāya tri-yugāya namas te
5.18.36yasya svarūpaṁ kavayo vipaścito guṇeṣu dāruṣv iva jāta-vedasam mathnanti mathnā manasā didṛkṣavo gūḍhaṁ kriyārthair nama īritātmane
5.18.37dravya-kriyā-hetv-ayaneśa-kartṛbhir māyā-guṇair vastu-nirīkṣitātmane anvīkṣayāṅgātiśayātma-buddhibhir nirasta-māyākṛtaye namo namaḥ
5.18.38karoti viśva-sthiti-saṁyamodayaṁ yasyepsitaṁ nepsitam īkṣitur guṇaiḥ māyā yathāyo bhramate tad-āśrayaṁ grāvṇo namas te guṇa-karma-sākṣiṇe
5.18.39pramathya daityaṁ prativāraṇaṁ mṛdhe yo māṁ rasāyā jagad-ādi-sūkaraḥ kṛtvāgra-daṁṣṭre niragād udanvataḥ krīḍann ivebhaḥ praṇatāsmi taṁ vibhum iti
Donate to Bhaktivedanta Library