Śrīmad-Bhāgavatam
Canto 5 - The Creative Impetus

<< 17 - The Descent of the River Ganges >>

    Index        Transliteration        Devanagari        Description    
5.17.1śrī-śuka uvāca tatra bhagavataḥ sākṣād yajña-liṅgasya viṣṇor vikramato vāma-pādāṅguṣṭha-nakha-nirbhinnordhvāṇḍa-kaṭāha-vivareṇāntaḥ-praviṣṭā yā bāhya-jala-dhārā tac-caraṇa-paṅkajāvanejanāruṇa-kiñjalkoparañjitākhila-jagad-agha-malāpahopasparśanāmalā sākṣād bhagavat-padīty anupalakṣita-vaco ’bhidhīyamānāti-mahatā kālena yuga-sahasropalakṣaṇena divo mūrdhany avatatāra yat tad viṣṇu-padam āhuḥ
5.17.2yatra ha vāva vīra-vrata auttānapādiḥ parama-bhāgavato ’smat-kula-devatā-caraṇāravindodakam iti yām anusavanam utkṛṣyamāṇa-bhagavad-bhakti-yogena dṛḍhaṁ klidyamānāntar-hṛdaya autkaṇṭhya-vivaśāmīlita-locana-yugala-kuḍmala-vigalitāmala-bāṣpa-kalayābhivyajyamāna-roma-pulaka-kulako ’dhunāpi paramādareṇa śirasā bibharti
5.17.3tataḥ sapta ṛṣayas tat prabhāvābhijñā yāṁ nanu tapasa ātyantikī siddhir etāvatī bhagavati sarvātmani vāsudeve ’nuparata-bhakti-yoga-lābhenaivopekṣitānyārthātma-gatayo muktim ivāgatāṁ mumukṣava iva sabahu-mānam adyāpi jaṭā-jūṭair udvahanti
5.17.4tato ’neka-sahasra-koṭi-vimānānīka-saṅkula-deva-yānenāvatar-antīndu maṇḍalam āvārya brahma-sadane nipatati
5.17.5tatra caturdhā bhidyamānā caturbhir nāmabhiś catur-diśam abhispandantī nada-nadī-patim evābhiniviśati sītālakanandā cakṣur bhadreti
5.17.6sītā tu brahma-sadanāt kesarācalādi-giri-śikharebhyo ’dho ’dhaḥ prasravantī gandhamādana-mūrdhasu patitvāntareṇa bhadrāśva-varṣaṁ prācyāṁ diśi kṣāra-samudram abhipraviśati
5.17.7evaṁ mālyavac-chikharān niṣpatantī tato ’nuparata-vegā ketumālam abhi cakṣuḥ pratīcyāṁ diśi sarit-patiṁ praviśati
5.17.8bhadrā cottarato meru-śiraso nipatitā giri-śikharād giri-śikharam atihāya śṛṅgavataḥ śṛṅgād avasyandamānā uttarāṁs tu kurūn abhita udīcyāṁ diśi jaladhim abhipraviśati
5.17.9tathaivālakanandā dakṣiṇena brahma-sadanād bahūni giri-kūṭāny atikramya hemakūṭād dhaimakūṭāny ati-rabhasatara-raṁhasā luṭhayantī bhāratam abhivarṣaṁ dakṣiṇasyāṁ diśi jaladhim abhipraviśati yasyāṁ snānārthaṁ cāgacchataḥ puṁsaḥ pade pade ’śvamedha-rājasūyādīnāṁ phalaṁ na durlabham iti
5.17.10anye ca nadā nadyaś ca varṣe varṣe santi bahuśo merv-ādi-giri-duhitaraḥ śataśaḥ
5.17.11tatrāpi bhāratam eva varṣaṁ karma-kṣetram anyāny aṣṭa varṣāṇi svargiṇāṁ puṇya-śeṣopabhoga-sthānāni bhaumāni svarga-padāni vyapadiśanti
5.17.12eṣu puruṣāṇām ayuta-puruṣāyur-varṣāṇāṁ deva-kalpānāṁ nāgāyuta-prāṇānāṁ vajra-saṁhanana-bala-vayo-moda-pramudita-mahā-saurata-mithuna-vyavāyāpavarga-varṣa-dhṛtaika-garbha-kalatrāṇāṁ tatra tu tretā-yuga-samaḥ kālo vartate
5.17.13yatra ha deva-patayaḥ svaiḥ svair gaṇa-nāyakair vihita-mahārhaṇāḥ sarvartu-kusuma-stabaka-phala-kisalaya-śriyānamyamāna-viṭapa-latā-viṭapibhir upaśumbhamāna-rucira-kānanāśramāyatana-varṣa-giri-droṇīṣu tathā cāmala-jalāśayeṣu vikaca-vividha-nava-vanaruhāmoda-mudita-rāja-haṁsa-jala-kukkuṭa-kāraṇḍava-sārasa-cakravākādibhir madhukara-nikarākṛtibhir upakūjiteṣu jala-krīḍādibhir vicitra-vinodaiḥ sulalita-sura-sundarīṇāṁ kāma-kalila-vilāsa-hāsa-līlāvalokākṛṣṭa-mano-dṛṣṭayaḥ svairaṁ viharanti
5.17.14navasv api varṣeṣu bhagavān nārāyaṇo mahā-puruṣaḥ puruṣāṇāṁ tad-anugrahāyātma-tattva-vyūhenātmanādyāpi sannidhīyate
5.17.15ilāvṛte tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati bhavānyāḥ śāpa-nimitta-jño yat-pravekṣyataḥ strī-bhāvas tat paścād vakṣyāmi
5.17.16bhavānī-nāthaiḥ strī-gaṇārbuda-sahasrair avarudhyamāno bhagavataś catur-mūrter mahā-puruṣasya turīyāṁ tāmasīṁ mūrtiṁ prakṛtim ātmanaḥ saṅkarṣaṇa-saṁjñām ātma-samādhi-rūpeṇa sannidhāpyaitad abhigṛṇan bhava upadhāvati
5.17.17śrī-bhagavān uvāca oṁ namo bhagavate mahā-puruṣāya sarva-guṇa-saṅkhyānāyānantāyāvyaktāya nama iti
5.17.18bhaje bhajanyāraṇa-pāda-paṅkajaṁ bhagasya kṛtsnasya paraṁ parāyaṇam bhakteṣv alaṁ bhāvita-bhūta-bhāvanaṁ bhavāpahaṁ tvā bhava-bhāvam īśvaram
5.17.19na yasya māyā-guṇa-citta-vṛttibhir nirīkṣato hy aṇv api dṛṣṭir ajyate īśe yathā no ’jita-manyu-raṁhasāṁ kas taṁ na manyeta jigīṣur ātmanaḥ
5.17.20asad-dṛśo yaḥ pratibhāti māyayā kṣībeva madhv-āsava-tāmra-locanaḥ na nāga-vadhvo ’rhaṇa īśire hriyā yat-pādayoḥ sparśana-dharṣitendriyāḥ
5.17.21yam āhur asya sthiti-janma-saṁyamaṁ tribhir vihīnaṁ yam anantam ṛṣayaḥ na veda siddhārtham iva kvacit sthitaṁ bhū-maṇḍalaṁ mūrdha-sahasra-dhāmasu
5.17.22-23yasyādya āsīd guṇa-vigraho mahān vijñāna-dhiṣṇyo bhagavān ajaḥ kila yat-sambhavo ’haṁ tri-vṛtā sva-tejasā vaikārikaṁ tāmasam aindriyaṁ sṛje ete vayaṁ yasya vaśe mahātmanaḥ sthitāḥ śakuntā iva sūtra-yantritāḥ mahān ahaṁ vaikṛta-tāmasendriyāḥ sṛjāma sarve yad-anugrahād idam
5.17.24yan-nirmitāṁ karhy api karma-parvaṇīṁ māyāṁ jano ’yaṁ guṇa-sarga-mohitaḥ na veda nistāraṇa-yogam añjasā tasmai namas te vilayodayātmane
Donate to Bhaktivedanta Library