Śrīmad-Bhāgavatam
Canto 5 - The Creative Impetus

<< 15 - The Glories of the Descendants of King Priyavrata >>

    Index        Transliteration        Devanagari        Description    
5.15.1śrī-śuka uvāca bharatasyātmajaḥ sumatir nāmābhihito yam u ha vāva kecit pākhaṇḍina ṛṣabha-padavīm anuvartamānaṁ cānāryā aveda-samāmnātāṁ devatāṁ sva-manīṣayā pāpīyasyā kalau kalpayiṣyanti
5.15.2tasmād vṛddhasenāyāṁ devatājin-nāma putro ’bhavat
5.15.3athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ
5.15.4ya ātma-vidyām ākhyāya svayaṁ saṁśuddho mahā-puruṣam anusasmāra
5.15.5pratīhāt suvarcalāyāṁ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām
5.15.6bhūmna ṛṣikulyāyām udgīthas tataḥ prastāvo devakulyāyāṁ prastāvān niyutsāyāṁ hṛdayaja āsīd vibhur vibho ratyāṁ ca pṛthuṣeṇas tasmān nakta ākūtyāṁ jajñe naktād druti-putro gayo rājarṣi-pravara udāra-śravā ajāyata sākṣād bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya kalātmavattvādi-lakṣaṇena mahā-puruṣatāṁ prāptaḥ
5.15.7sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-lakṣaṇenejyādinā ca bhagavati mahā-puruṣe parāvare brahmaṇi sarvātmanārpita-paramārtha-lakṣaṇena brahmavic-caraṇānusevayāpādita-bhagavad-bhakti-yogena cābhīkṣṇaśaḥ paribhāvitāti-śuddha-matir uparatānātmya ātmani svayam upalabhyamāna-brahmātmānubhavo ’pi nirabhimāna evāvanim ajūgupat
5.15.8tasyemāṁ gāthāṁ pāṇḍaveya purāvida upagāyanti
5.15.9gayaṁ nṛpaḥ kaḥ pratiyāti karmabhir yajvābhimānī bahuvid dharma-goptā samāgata-śrīḥ sadasas-patiḥ satāṁ sat-sevako ’nyo bhagavat-kalām ṛte
5.15.10yam abhyaṣiñcan parayā mudā satīḥ satyāśiṣo dakṣa-kanyāḥ saridbhiḥ yasya prajānāṁ duduhe dharāśiṣo nirāśiṣo guṇa-vatsa-snutodhāḥ
5.15.11chandāṁsy akāmasya ca yasya kāmān dudūhur ājahrur atho baliṁ nṛpāḥ pratyañcitā yudhi dharmeṇa viprā yadāśiṣāṁ ṣaṣṭham aṁśaṁ paretya
5.15.12yasyādhvare bhagavān adhvarātmā maghoni mādyaty uru-soma-pīthe śraddhā-viśuddhācala-bhakti-yoga- samarpitejyā-phalam ājahāra
5.15.13yat-prīṇanād barhiṣi deva-tiryaṅ- manuṣya-vīrut-tṛṇam āviriñcāt prīyeta sadyaḥ sa ha viśva-jīvaḥ prītaḥ svayaṁ prītim agād gayasya
5.15.14gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṁ samrāḍ ajaniṣṭa; tata utkalāyāṁ marīcir marīcer bindumatyāṁ bindum ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṁ manthu-pramanthū jajñāte manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-śataṁ kanyā ca viṣūcyāṁ kila jātam
5.15.15tatrāyaṁ ślokaḥ — praiyavrataṁ vaṁśam imaṁ virajaś caramodbhavaḥ akarod aty-alaṁ kīrtyā viṣṇuḥ sura-gaṇaṁ yathā
5.15.1śrī-śuka uvāca bharatasyātmajaḥ sumatir nāmābhihito yam u ha vāva kecit pākhaṇḍina ṛṣabha-padavīm anuvartamānaṁ cānāryā aveda-samāmnātāṁ devatāṁ sva-manīṣayā pāpīyasyā kalau kalpayiṣyanti
5.15.2tasmād vṛddhasenāyāṁ devatājin-nāma putro ’bhavat
5.15.3athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ
5.15.4ya ātma-vidyām ākhyāya svayaṁ saṁśuddho mahā-puruṣam anusasmāra
5.15.5pratīhāt suvarcalāyāṁ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām
5.15.6bhūmna ṛṣikulyāyām udgīthas tataḥ prastāvo devakulyāyāṁ prastāvān niyutsāyāṁ hṛdayaja āsīd vibhur vibho ratyāṁ ca pṛthuṣeṇas tasmān nakta ākūtyāṁ jajñe naktād druti-putro gayo rājarṣi-pravara udāra-śravā ajāyata sākṣād bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya kalātmavattvādi-lakṣaṇena mahā-puruṣatāṁ prāptaḥ
5.15.7sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-lakṣaṇenejyādinā ca bhagavati mahā-puruṣe parāvare brahmaṇi sarvātmanārpita-paramārtha-lakṣaṇena brahmavic-caraṇānusevayāpādita-bhagavad-bhakti-yogena cābhīkṣṇaśaḥ paribhāvitāti-śuddha-matir uparatānātmya ātmani svayam upalabhyamāna-brahmātmānubhavo ’pi nirabhimāna evāvanim ajūgupat
5.15.8tasyemāṁ gāthāṁ pāṇḍaveya purāvida upagāyanti
5.15.9gayaṁ nṛpaḥ kaḥ pratiyāti karmabhir yajvābhimānī bahuvid dharma-goptā samāgata-śrīḥ sadasas-patiḥ satāṁ sat-sevako ’nyo bhagavat-kalām ṛte
5.15.10yam abhyaṣiñcan parayā mudā satīḥ satyāśiṣo dakṣa-kanyāḥ saridbhiḥ yasya prajānāṁ duduhe dharāśiṣo nirāśiṣo guṇa-vatsa-snutodhāḥ
5.15.11chandāṁsy akāmasya ca yasya kāmān dudūhur ājahrur atho baliṁ nṛpāḥ pratyañcitā yudhi dharmeṇa viprā yadāśiṣāṁ ṣaṣṭham aṁśaṁ paretya
5.15.12yasyādhvare bhagavān adhvarātmā maghoni mādyaty uru-soma-pīthe śraddhā-viśuddhācala-bhakti-yoga- samarpitejyā-phalam ājahāra
5.15.13yat-prīṇanād barhiṣi deva-tiryaṅ- manuṣya-vīrut-tṛṇam āviriñcāt prīyeta sadyaḥ sa ha viśva-jīvaḥ prītaḥ svayaṁ prītim agād gayasya
5.15.14-15gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṁ samrāḍ ajaniṣṭa; tata utkalāyāṁ marīcir marīcer bindumatyāṁ bindum ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṁ manthu-pramanthū jajñāte manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-śataṁ kanyā ca viṣūcyāṁ kila jātam
5.15.16tatrāyaṁ ślokaḥ — praiyavrataṁ vaṁśam imaṁ virajaś caramodbhavaḥ akarod aty-alaṁ kīrtyā viṣṇuḥ sura-gaṇaṁ yathā
Donate to Bhaktivedanta Library