Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 5 - The Creative Impetus
<<
14 - The Material World as the Great Forest of Enjoyment
>>
Index
Transliteration
Devanagari
Description
5.14.1
sa hovāca
sa eṣa dehātma-mānināṁ sattvādi-guṇa-viśeṣa-vikalpita-kuśalāku-śala-samavahāra-vinirmita-vividha-dehāvalibhir viyoga-saṁyogādy-anādi-saṁsārānubhavasya dvāra-bhūtena ṣaḍ-indriya-vargeṇa tasmin durgādhvavad asugame ’dhvany āpatita īśvarasya bhagavato viṣṇor vaśa-vartinyā māyayā jīva-loko ’yaṁ yathā vaṇik-sārtho ’rtha-paraḥ sva-deha-niṣpādita-karmānubhavaḥ śmaśānavad aśivatamāyāṁ saṁsārāṭavyāṁ gato nādyāpi viphala-bahu-pratiyogehas tat-tāpopaśamanīṁ hari-guru-caraṇāravinda-madhukarānupadavīm avarundhe
5.14.2
yasyām u ha vā ete ṣaḍ-indriya-nāmānaḥ karmaṇā dasyava eva te; tad yathā puruṣasya dhanaṁ yat kiñcid dharmaupayikaṁ bahu-kṛcchrādhigataṁ sākṣāt parama-puruṣārādhana-lakṣaṇo yo ’sau dharmas taṁ tu sāmparāya udāharanti; tad-dharmyaṁ dhanaṁ darśana-sparśana-śravaṇāsvādanāvaghrāṇa-saṅkalpa-vyavasāya-gṛha-grāmyopabhogena kunāthasyājitātmano yathā sārthasya vilum-panti
5.14.3
atha ca yatra kauṭumbikā dārāpatyādayo nāmnā karmaṇā vṛka-sṛgālā evānicchato ’pi kadaryasya kuṭumbina uraṇakavat saṁrakṣyamāṇaṁ miṣato ’pi haranti
5.14.4
yathā hy anuvatsaraṁ kṛṣyamāṇam apy adagdha-bījaṁ kṣetraṁ punar evāvapana-kāle gulma-tṛṇa-vīrudbhir gahvaram iva bhavaty evam eva gṛhāśramaḥ karma-kṣetraṁ yasmin na hi karmāṇy utsīdanti yad ayaṁ kāma-karaṇḍa eṣa āvasathaḥ
5.14.5
tatra gato daṁśa-maśaka-samāpasadair manujaiḥ śalabha-śakunta-taskara-mūṣakādibhir uparudhyamāna-bahiḥ-prāṇaḥ kvacit parivartamāno ’sminn adhvany avidyā-kāma-karmabhir uparakta-manasānupapannārthaṁ nara-lokaṁ gandharva-nagaram upapannam iti mithyā-dṛṣṭir anupaśyati
5.14.6
tatra ca kvacid ātapodaka-nibhān viṣayān upadhāvati pāna-bhojana-vyavāyādi-vyasana-lolupaḥ
5.14.7
kvacic cāśeṣa-doṣa-niṣadanaṁ purīṣa-viśeṣaṁ tad-varṇa-guṇa-nirmita-matiḥ suvarṇam upāditsaty agni-kāma-kātara ivolmuka-piśācam
5.14.8
atha kadācin nivāsa-pānīya-draviṇādy-anekātmopajīvanābhiniveśa etasyāṁ saṁsārāṭavyām itas tataḥ paridhāvati
5.14.9
kvacic ca vātyaupamyayā pramadayāroham āropitas tat-kāla-rajasā rajanī-bhūta ivāsādhu-maryādo rajas-valākṣo ’pi dig-devatā atirajas-vala-matir na vijānāti
5.14.10
kvacit sakṛd avagata-viṣaya-vaitathyaḥ svayaṁ parābhidhyānena vibhraṁśita-smṛtis tayaiva marīci-toya-prāyāṁs tān evābhidhāvati
5.14.11
kvacid ulūka-jhillī-svanavad ati-paruṣa-rabhasāṭopaṁ pratyakṣaṁ parokṣaṁ vā ripu-rāja-kula-nirbhartsitenāti-vyathita-karṇa-mūla-hṛdayaḥ
5.14.12
sa yadā dugdha-pūrva-sukṛtas tadā kāraskara-kākatuṇḍādy-apuṇya-druma-latā-viṣoda-pānavad ubhayārtha-śūnya-draviṇān jīvan-mṛtān svayaṁ jīvan-mriyamāṇa upadhāvati
5.14.13
ekadāsat-prasaṅgān nikṛta-matir vyudaka-srotaḥ-skhalanavad ubhayato ’pi duḥkhadaṁ pākhaṇḍam abhiyāti
5.14.14
yadā tu para-bādhayāndha ātmane nopanamati tadā hi pitṛ-putra-barhiṣmataḥ pitṛ-putrān vā sa khalu bhakṣayati
5.14.15
kvacid āsādya gṛhaṁ dāvavat priyārtha-vidhuram asukhodarkaṁ śokāgninā dahyamāno bhṛśaṁ nirvedam upagacchati
5.14.16
kvacit kāla-viṣa-mita-rāja-kula-rakṣasāpahṛta-priyatama-dhanāsuḥ pramṛtaka iva vigata-jīva-lakṣaṇa āste
5.14.17
kadācin manorathopagata-pitṛ-pitāmahādy asat sad iti svapna-nirvṛti-lakṣaṇam anubhavati
5.14.18
kvacid gṛhāśrama-karma-codanāti-bhara-girim ārurukṣamāṇo loka-vyasana-karṣita-manāḥ kaṇṭaka-śarkarā-kṣetraṁ praviśann iva sīdati
5.14.19
kvacic ca duḥsahena kāyābhyantara-vahninā gṛhīta-sāraḥ sva-kuṭumbāya krudhyati
5.14.20
sa eva punar nidrājagara-gṛhīto ’ndhe tamasi magnaḥ śūnyāraṇya iva śete nānyat-kiñcana veda śava ivāpaviddhaḥ
5.14.21
adācid bhagna-māna-daṁṣṭro durjana-danda-śūkair alabdha-nidrā-kṣaṇo vyathita-hṛdayenānukṣīyamāṇa-vijñāno ’ndha-kūpe ’ndhavat patati
5.14.22
karhi sma cit kāma-madhu-lavān vicinvan yadā para-dāra-para-drav-yāṇy avarundhāno rājñā svāmibhir vā nihataḥ pataty apāre niraye
5.14.23
atha ca tasmād ubhayathāpi hi karmāsminn ātmanaḥ saṁsārāvapanam udāharanti
5.14.24
muktas tato yadi bandhād devadatta upācchinatti tasmād api viṣṇumitra ity anavasthitiḥ
5.14.25
kvacic ca śīta-vātādy-anekādhidaivika-bhautikātmīyānāṁ daśānāṁ pratinivāraṇe ’kalpo duranta-cintayā viṣaṇṇa āste
5.14.26
kvacin mitho vyavaharan yat kiñcid dhanam anyebhyo vā kākiṇikā-mātram apy apaharan yat kiñcid vā vidveṣam eti vitta-śāṭhyāt
5.14.27
adhvany amuṣminn ima upasargās tathā sukha-duḥkha-rāga-dveṣa-bhayābhimāna-pramādonmāda-śoka-moha-lobha-mātsaryerṣyāva-māna-kṣut-pipāsādhi-vyādhi-janma-jarā-maraṇādayaḥ
5.14.28
kvāpi deva-māyayā striyā bhuja-latopagūḍhaḥ praskanna-viveka-vijñāno yad-vihāra-gṛhārambhākula-hṛdayas tad-āśrayāvasakta-suta-duhitṛ-kalatra-bhāṣitāvaloka-viceṣṭitāpahṛta-hṛdaya ātmānam ajitātmāpāre ’ndhe tamasi prahiṇoti
5.14.29
kadācid īśvarasya bhagavato viṣṇoś cakrāt paramāṇv-ādi-dvi-parārdhāpavarga-kālopalakṣaṇāt parivartitena vayasā raṁhasā harata ābrahma-tṛṇa-stambādīnāṁ bhūtānām animiṣato miṣatāṁ vitrasta-hṛdayas tam eveśvaraṁ kāla-cakra-nijāyudhaṁ sākṣād bhagavantaṁ yajña-puruṣam anādṛtya pākhaṇḍa-devatāḥ kaṅka-gṛdhra-baka-vaṭa-prāyā ārya-samaya-parihṛtāḥ sāṅketyenābhidhatte
5.14.30
yadā pākhaṇḍibhir ātma-vañcitais tair uru vañcito brahma-kulaṁ samāvasaṁs teṣāṁ śīlam upanayanādi-śrauta-smārta-karmānuṣṭhā-nena bhagavato yajña-puruṣasyārādhanam eva tad arocayan śūdra-kulaṁ bhajate nigamācāre ’śuddhito yasya mithunī-bhāvaḥ kuṭumba-bharaṇaṁ yathā vānara-jāteḥ
5.14.31
tatrāpi niravarodhaḥ svaireṇa viharann ati-kṛpaṇa-buddhir anyonya-mukha-nirīkṣaṇādinā grāmya-karmaṇaiva vismṛta-kālāvadhiḥ
5.14.32
kvacid drumavad aihikārtheṣu gṛheṣu raṁsyan yathā vānaraḥ suta-dāra-vatsalo vyavāya-kṣaṇaḥ
5.14.33
evam adhvany avarundhāno mṛtyu-gaja-bhayāt tamasi giri-kandara-prāye
5.14.34
kvacic chīta-vātādy-aneka-daivika-bhautikātmīyānāṁ duḥkhānāṁ pratinivāraṇe ’kalpo duranta-viṣaya-viṣaṇṇa āste
5.14.35
kvacin mitho vyavaharan yat kiñcid dhanam upayāti vitta-śāṭhyena
5.14.36
kvacit kṣīṇa-dhanaḥ śayyāsanāśanādy-upabhoga-vihīno yāvad apratilabdha-manorathopagatādāne ’vasita-matis tatas tato ’vamānādīni janād abhilabhate
5.14.37
evaṁ vitta-vyatiṣaṅga-vivṛddha-vairānubandho ’pi pūrva-vāsanayā mitha udvahaty athāpavahati
5.14.38
etasmin saṁsārādhvani nānā-kleśopasarga-bādhita āpanna-vipanno yatra yas tam u ha vāvetaras tatra visṛjya jātaṁ jātam upādāya śocan muhyan bibhyad-vivadan krandan saṁhṛṣyan gāyan nahyamānaḥ sādhu-varjito naivāvartate ’dyāpi yata ārabdha eṣa nara-loka-sārtho yam adhvanaḥ pāram upadiśanti
5.14.39
yad idaṁ yogānuśāsanaṁ na vā etad avarundhate yan nyasta-daṇḍā munaya upaśama-śīlā uparatātmānaḥ samavagacchanti
5.14.40
yad api dig-ibha-jayino yajvino ye vai rājarṣayaḥ kiṁ tu paraṁ mṛdhe śayīrann asyām eva mameyam iti kṛta-vairānubandhāyāṁ visṛjya svayam upasaṁhṛtāḥ
5.14.41
karma-vallīm avalambya tata āpadaḥ kathañcin narakād vimuktaḥ punar apy evaṁ saṁsārādhvani vartamāno nara-loka-sārtham upayāti evam upari gato ’pi
5.14.42
tasyedam upagāyanti —
ārṣabhasyeha rājarṣer
manasāpi mahātmanaḥ
nānuvartmārhati nṛpo
makṣikeva garutmataḥ
5.14.43
yo dustyajān dāra-sutān
suhṛd rājyaṁ hṛdi-spṛśaḥ
jahau yuvaiva malavad
uttamaśloka-lālasaḥ
5.14.44
yo dustyajān kṣiti-suta-svajanārtha-dārān
prārthyāṁ śriyaṁ sura-varaiḥ sadayāvalokām
naicchan nṛpas tad-ucitaṁ mahatāṁ madhudviṭ-
sevānurakta-manasām abhavo ’pi phalguḥ
5.14.45
yajñāya dharma-pataye vidhi-naipuṇāya
yogāya sāṅkhya-śirase prakṛtīśvarāya
nārāyaṇāya haraye nama ity udāraṁ
hāsyan mṛgatvam api yaḥ samudājahāra
5.14.46
ya idaṁ bhāgavata-sabhājitāvadāta-guṇa-karmaṇo rājarṣer bharatasyānucaritaṁ svasty-ayanam āyuṣyaṁ dhanyaṁ yaśasyaṁ svargyāpavargyaṁ vānuśṛṇoty ākhyāsyaty abhinandati ca sarvā evāśiṣa ātmana āśāste na kāñcana parata iti
5.14.1
sa hovāca
sa eṣa dehātma-mānināṁ sattvādi-guṇa-viśeṣa-vikalpita-kuśalāku-śala-samavahāra-vinirmita-vividha-dehāvalibhir viyoga-saṁyogādy-anādi-saṁsārānubhavasya dvāra-bhūtena ṣaḍ-indriya-vargeṇa tasmin durgādhvavad asugame ’dhvany āpatita īśvarasya bhagavato viṣṇor vaśa-vartinyā māyayā jīva-loko ’yaṁ yathā vaṇik-sārtho ’rtha-paraḥ sva-deha-niṣpādita-karmānubhavaḥ śmaśānavad aśivatamāyāṁ saṁsārāṭavyāṁ gato nādyāpi viphala-bahu-pratiyogehas tat-tāpopaśamanīṁ hari-guru-caraṇāravinda-madhukarānupadavīm avarundhe
5.14.2
yasyām u ha vā ete ṣaḍ-indriya-nāmānaḥ karmaṇā dasyava eva te; tad yathā puruṣasya dhanaṁ yat kiñcid dharmaupayikaṁ bahu-kṛcchrādhigataṁ sākṣāt parama-puruṣārādhana-lakṣaṇo yo ’sau dharmas taṁ tu sāmparāya udāharanti; tad-dharmyaṁ dhanaṁ darśana-sparśana-śravaṇāsvādanāvaghrāṇa-saṅkalpa-vyavasāya-gṛha-grāmyopabhogena kunāthasyājitātmano yathā sārthasya vilum-panti
5.14.3
atha ca yatra kauṭumbikā dārāpatyādayo nāmnā karmaṇā vṛka-sṛgālā evānicchato ’pi kadaryasya kuṭumbina uraṇakavat saṁrakṣyamāṇaṁ miṣato ’pi haranti
5.14.4
yathā hy anuvatsaraṁ kṛṣyamāṇam apy adagdha-bījaṁ kṣetraṁ punar evāvapana-kāle gulma-tṛṇa-vīrudbhir gahvaram iva bhavaty evam eva gṛhāśramaḥ karma-kṣetraṁ yasmin na hi karmāṇy utsīdanti yad ayaṁ kāma-karaṇḍa eṣa āvasathaḥ
5.14.5
tatra gato daṁśa-maśaka-samāpasadair manujaiḥ śalabha-śakunta-taskara-mūṣakādibhir uparudhyamāna-bahiḥ-prāṇaḥ kvacit parivartamāno ’sminn adhvany avidyā-kāma-karmabhir uparakta-manasānupapannārthaṁ nara-lokaṁ gandharva-nagaram upapannam iti mithyā-dṛṣṭir anupaśyati
5.14.6
tatra ca kvacid ātapodaka-nibhān viṣayān upadhāvati pāna-bhojana-vyavāyādi-vyasana-lolupaḥ
5.14.7
kvacic cāśeṣa-doṣa-niṣadanaṁ purīṣa-viśeṣaṁ tad-varṇa-guṇa-nirmita-matiḥ suvarṇam upāditsaty agni-kāma-kātara ivolmuka-piśācam
5.14.8
atha kadācin nivāsa-pānīya-draviṇādy-anekātmopajīvanābhiniveśa etasyāṁ saṁsārāṭavyām itas tataḥ paridhāvati
5.14.9
kvacic ca vātyaupamyayā pramadayāroham āropitas tat-kāla-rajasā rajanī-bhūta ivāsādhu-maryādo rajas-valākṣo ’pi dig-devatā atirajas-vala-matir na vijānāti
5.14.10
kvacit sakṛd avagata-viṣaya-vaitathyaḥ svayaṁ parābhidhyānena vibhraṁśita-smṛtis tayaiva marīci-toya-prāyāṁs tān evābhidhāvati
5.14.11
kvacid ulūka-jhillī-svanavad ati-paruṣa-rabhasāṭopaṁ pratyakṣaṁ parokṣaṁ vā ripu-rāja-kula-nirbhartsitenāti-vyathita-karṇa-mūla-hṛdayaḥ
5.14.12
sa yadā dugdha-pūrva-sukṛtas tadā kāraskara-kākatuṇḍādy-apuṇya-druma-latā-viṣoda-pānavad ubhayārtha-śūnya-draviṇān jīvan-mṛtān svayaṁ jīvan-mriyamāṇa upadhāvati
5.14.13
ekadāsat-prasaṅgān nikṛta-matir vyudaka-srotaḥ-skhalanavad ubhayato ’pi duḥkhadaṁ pākhaṇḍam abhiyāti
5.14.14
yadā tu para-bādhayāndha ātmane nopanamati tadā hi pitṛ-putra-barhiṣmataḥ pitṛ-putrān vā sa khalu bhakṣayati
5.14.15
kvacid āsādya gṛhaṁ dāvavat priyārtha-vidhuram asukhodarkaṁ śokāgninā dahyamāno bhṛśaṁ nirvedam upagacchati
5.14.16
kvacit kāla-viṣa-mita-rāja-kula-rakṣasāpahṛta-priyatama-dhanāsuḥ pramṛtaka iva vigata-jīva-lakṣaṇa āste
5.14.17
kadācin manorathopagata-pitṛ-pitāmahādy asat sad iti svapna-nirvṛti-lakṣaṇam anubhavati
5.14.18
kvacid gṛhāśrama-karma-codanāti-bhara-girim ārurukṣamāṇo loka-vyasana-karṣita-manāḥ kaṇṭaka-śarkarā-kṣetraṁ praviśann iva sīdati
5.14.19
kvacic ca duḥsahena kāyābhyantara-vahninā gṛhīta-sāraḥ sva-kuṭumbāya krudhyati
5.14.20
sa eva punar nidrājagara-gṛhīto ’ndhe tamasi magnaḥ śūnyāraṇya iva śete nānyat-kiñcana veda śava ivāpaviddhaḥ
5.14.21
kadācid bhagna-māna-daṁṣṭro durjana-danda-śūkair alabdha-nidrā-kṣaṇo vyathita-hṛdayenānukṣīyamāṇa-vijñāno ’ndha-kūpe ’ndhavat patati
5.14.22
karhi sma cit kāma-madhu-lavān vicinvan yadā para-dāra-para-drav-yāṇy avarundhāno rājñā svāmibhir vā nihataḥ pataty apāre niraye
5.14.23
atha ca tasmād ubhayathāpi hi karmāsminn ātmanaḥ saṁsārāvapanam udāharanti
5.14.24
muktas tato yadi bandhād devadatta upācchinatti tasmād api viṣṇumitra ity anavasthitiḥ
5.14.25
kvacic ca śīta-vātādy-anekādhidaivika-bhautikātmīyānāṁ daśānāṁ pratinivāraṇe ’kalpo duranta-cintayā viṣaṇṇa āste
5.14.26
kvacin mitho vyavaharan yat kiñcid dhanam anyebhyo vā kākiṇikā-mātram apy apaharan yat kiñcid vā vidveṣam eti vitta-śāṭhyāt
5.14.27
adhvany amuṣminn ima upasargās tathā sukha-duḥkha-rāga-dveṣa-bhayābhimāna-pramādonmāda-śoka-moha-lobha-mātsaryerṣyāva-māna-kṣut-pipāsādhi-vyādhi-janma-jarā-maraṇādayaḥ
5.14.28
kvāpi deva-māyayā striyā bhuja-latopagūḍhaḥ praskanna-viveka-vijñāno yad-vihāra-gṛhārambhākula-hṛdayas tad-āśrayāvasakta-suta-duhitṛ-kalatra-bhāṣitāvaloka-viceṣṭitāpahṛta-hṛdaya ātmānam ajitātmāpāre ’ndhe tamasi prahiṇoti
5.14.29
kadācid īśvarasya bhagavato viṣṇoś cakrāt paramāṇv-ādi-dvi-parārdhāpavarga-kālopalakṣaṇāt parivartitena vayasā raṁhasā harata ābrahma-tṛṇa-stambādīnāṁ bhūtānām animiṣato miṣatāṁ vitrasta-hṛdayas tam eveśvaraṁ kāla-cakra-nijāyudhaṁ sākṣād bhagavantaṁ yajña-puruṣam anādṛtya pākhaṇḍa-devatāḥ kaṅka-gṛdhra-baka-vaṭa-prāyā ārya-samaya-parihṛtāḥ sāṅketyenābhidhatte
5.14.30
yadā pākhaṇḍibhir ātma-vañcitais tair uru vañcito brahma-kulaṁ samāvasaṁs teṣāṁ śīlam upanayanādi-śrauta-smārta-karmānuṣṭhā-nena bhagavato yajña-puruṣasyārādhanam eva tad arocayan śūdra-kulaṁ bhajate nigamācāre ’śuddhito yasya mithunī-bhāvaḥ kuṭumba-bharaṇaṁ yathā vānara-jāteḥ
5.14.31
tatrāpi niravarodhaḥ svaireṇa viharann ati-kṛpaṇa-buddhir anyonya-mukha-nirīkṣaṇādinā grāmya-karmaṇaiva vismṛta-kālāvadhiḥ
5.14.32
kvacid drumavad aihikārtheṣu gṛheṣu raṁsyan yathā vānaraḥ suta-dāra-vatsalo vyavāya-kṣaṇaḥ
5.14.33
evam adhvany avarundhāno mṛtyu-gaja-bhayāt tamasi giri-kandara-prāye
5.14.34
kvacic chīta-vātādy-aneka-daivika-bhautikātmīyānāṁ duḥkhānāṁ pratinivāraṇe ’kalpo duranta-viṣaya-viṣaṇṇa āste
5.14.35
kvacin mitho vyavaharan yat kiñcid dhanam upayāti vitta-śāṭhyena
5.14.36
kvacit kṣīṇa-dhanaḥ śayyāsanāśanādy-upabhoga-vihīno yāvad apratilabdha-manorathopagatādāne ’vasita-matis tatas tato ’vamānādīni janād abhilabhate
5.14.37
evaṁ vitta-vyatiṣaṅga-vivṛddha-vairānubandho ’pi pūrva-vāsanayā mitha udvahaty athāpavahati
5.14.38
etasmin saṁsārādhvani nānā-kleśopasarga-bādhita āpanna-vipanno yatra yas tam u ha vāvetaras tatra visṛjya jātaṁ jātam upādāya śocan muhyan bibhyad-vivadan krandan saṁhṛṣyan gāyan nahyamānaḥ sādhu-varjito naivāvartate ’dyāpi yata ārabdha eṣa nara-loka-sārtho yam adhvanaḥ pāram upadiśanti
5.14.39
yad idaṁ yogānuśāsanaṁ na vā etad avarundhate yan nyasta-daṇḍā munaya upaśama-śīlā uparatātmānaḥ samavagacchanti
5.14.40
yad api dig-ibha-jayino yajvino ye vai rājarṣayaḥ kiṁ tu paraṁ mṛdhe śayīrann asyām eva mameyam iti kṛta-vairānubandhāyāṁ visṛjya svayam upasaṁhṛtāḥ
5.14.41
karma-vallīm avalambya tata āpadaḥ kathañcin narakād vimuktaḥ punar apy evaṁ saṁsārādhvani vartamāno nara-loka-sārtham upayāti evam upari gato ’pi
5.14.42
tasyedam upagāyanti —
ārṣabhasyeha rājarṣer
manasāpi mahātmanaḥ
nānuvartmārhati nṛpo
makṣikeva garutmataḥ
5.14.43
yo dustyajān dāra-sutān
suhṛd rājyaṁ hṛdi-spṛśaḥ
jahau yuvaiva malavad
uttamaśloka-lālasaḥ
5.14.44
yo dustyajān kṣiti-suta-svajanārtha-dārān
prārthyāṁ śriyaṁ sura-varaiḥ sadayāvalokām
naicchan nṛpas tad-ucitaṁ mahatāṁ madhudviṭ-
sevānurakta-manasām abhavo ’pi phalguḥ
5.14.45
yajñāya dharma-pataye vidhi-naipuṇāya
yogāya sāṅkhya-śirase prakṛtīśvarāya
nārāyaṇāya haraye nama ity udāraṁ
hāsyan mṛgatvam api yaḥ samudājahāra
5.14.46
ya idaṁ bhāgavata-sabhājitāvadāta-guṇa-karmaṇo rājarṣer bharatasyānucaritaṁ svasty-ayanam āyuṣyaṁ dhanyaṁ yaśasyaṁ svargyāpavargyaṁ vānuśṛṇoty ākhyāsyaty abhinandati ca sarvā evāśiṣa ātmana āśāste na kāñcana parata iti
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library