Śrīmad-Bhāgavatam
Canto 5 - The Creative Impetus

<< 13 - Further Talks Between King Rahūgaṇa and Jaḍa Bharata >>

    Index        Transliteration        Devanagari        Description    
5*13*1brāhmaṇa uvāca duratyaye ’dhvany ajayā niveśito rajas-tamaḥ-sattva-vibhakta-karmadṛk sa eṣa sārtho ’rtha-paraḥ paribhraman bhavāṭavīṁ yāti na śarma vindati
5*13*2yasyām ime ṣaṇ nara-deva dasyavaḥ sārthaṁ vilumpanti kunāyakaṁ balāt gomāyavo yatra haranti sārthikaṁ pramattam āviśya yathoraṇaṁ vṛkāḥ
5*13*3prabhūta-vīrut-tṛṇa-gulma-gahvare kaṭhora-daṁśair maśakair upadrutaḥ kvacit tu gandharva-puraṁ prapaśyati kvacit kvacic cāśu-rayolmuka-graham
5*13*4nivāsa-toya-draviṇātma-buddhis tatas tato dhāvati bho aṭavyām kvacic ca vātyotthita-pāṁsu-dhūmrā diśo na jānāti rajas-valākṣaḥ
5*13*5adṛśya-jhillī-svana-karṇa-śūla ulūka-vāgbhir vyathitāntarātmā apuṇya-vṛkṣān śrayate kṣudhārdito marīci-toyāny abhidhāvati kvacit
5*13*6kvacid vitoyāḥ sarito ’bhiyāti parasparaṁ cālaṣate nirandhaḥ āsādya dāvaṁ kvacid agni-tapto nirvidyate kva ca yakṣair hṛtāsuḥ
5*13*7śūrair hṛta-svaḥ kva ca nirviṇṇa-cetāḥ śocan vimuhyann upayāti kaśmalam kvacic ca gandharva-puraṁ praviṣṭaḥ pramodate nirvṛtavan muhūrtam
5*13*8calan kvacit kaṇṭaka-śarkarāṅghrir nagārurukṣur vimanā ivāste pade pade ’bhyantara-vahninārditaḥ kauṭumbikaḥ krudhyati vai janāya
5*13*9kvacin nigīrṇo ’jagarāhinā jano nāvaiti kiñcid vipine ’paviddhaḥ daṣṭaḥ sma śete kva ca danda-śūkair andho ’ndha-kūpe patitas tamisre
5*13*10karhi sma cit kṣudra-rasān vicinvaṁs tan-makṣikābhir vyathito vimānaḥ tatrāti-kṛcchrāt pratilabdhamāno balād vilumpanty atha taṁ tato ’nye
5*13*11kvacic ca śītātapa-vāta-varṣa pratikriyāṁ kartum anīśa āste kvacin mitho vipaṇan yac ca kiñcid vidveṣam ṛcchaty uta vitta-śāṭhyāt
5*13*12kvacit kvacit kṣīṇa-dhanas tu tasmin śayyāsana-sthāna-vihāra-hīnaḥ yācan parād apratilabdha-kāmaḥ pārakya-dṛṣṭir labhate ’vamānam
5*13*13anyonya-vitta-vyatiṣaṅga-vṛddha vairānubandho vivahan mithaś ca adhvany amuṣminn uru-kṛcchra-vitta bādhopasargair viharan vipannaḥ
5*13*14tāṁs tān vipannān sa hi tatra tatra vihāya jātaṁ parigṛhya sārthaḥ āvartate ’dyāpi na kaścid atra vīrādhvanaḥ pāram upaiti yogam
5*13*15manasvino nirjita-dig-gajendrā mameti sarve bhuvi baddha-vairāḥ mṛdhe śayīran na tu tad vrajanti yan nyasta-daṇḍo gata-vairo ’bhiyāti
5*13*16prasajjati kvāpi latā-bhujāśrayas tad-āśrayāvyakta-pada-dvija-spṛhaḥ kvacit kadācid dhari-cakratas trasan sakhyaṁ vidhatte baka-kaṅka-gṛdhraiḥ
5*13*17tair vañcito haṁsa-kulaṁ samāviśann arocayan śīlam upaiti vānarān taj-jāti-rāsena sunirvṛtendriyaḥ parasparodvīkṣaṇa-vismṛtāvadhiḥ
5*13*18drumeṣu raṁsyan suta-dāra-vatsalo vyavāya-dīno vivaśaḥ sva-bandhane kvacit pramādād giri-kandare patan vallīṁ gṛhītvā gaja-bhīta āsthitaḥ
5*13*19ataḥ kathañcit sa vimukta āpadaḥ punaś ca sārthaṁ praviśaty arindama adhvany amuṣminn ajayā niveśito bhramañ jano ’dyāpi na veda kaścana
5*13*20rahūgaṇa tvam api hy adhvano ’sya sannyasta-daṇḍaḥ kṛta-bhūta-maitraḥ asaj-jitātmā hari-sevayā śitaṁ jñānāsim ādāya tarāti-pāram
5*13*21rājovāca aho nṛ-janmākhila-janma-śobhanaṁ kiṁ janmabhis tv aparair apy amuṣmin na yad dhṛṣīkeśa-yaśaḥ-kṛtātmanāṁ mahātmanāṁ vaḥ pracuraḥ samāgamaḥ
5*13*22na hy adbhutaṁ tvac-caraṇābja-reṇubhir hatāṁhaso bhaktir adhokṣaje ’malā mauhūrtikād yasya samāgamāc ca me dustarka-mūlo ’pahato ’vivekaḥ
5*13*23namo mahadbhyo ’stu namaḥ śiśubhyo namo yuvabhyo nama āvaṭubhyaḥ ye brāhmaṇā gām avadhūta-liṅgāś caranti tebhyaḥ śivam astu rājñām
5*13*24śrī-śuka uvāca ity evam uttarā-mātaḥ sa vai brahmarṣi-sutaḥ sindhu-pataya ātma-satattvaṁ vigaṇayataḥ parānubhāvaḥ parama-kāruṇikatayopadiśya rahūgaṇena sakaruṇam abhivandita-caraṇa āpūrṇārṇava iva nibhṛta-karaṇormy-āśayo dharaṇim imāṁ vicacāra
5*13*25sauvīra-patir api sujana-samavagata-paramātma-satattva ātmany avidyādhyāropitāṁ ca dehātma-matiṁ visasarja; evaṁ hi nṛpa bhagavad-āśritāśritānubhāvaḥ
5*13*26rājovāca yo ha vā iha bahu-vidā mahā-bhāgavata tvayābhihitaḥ parokṣeṇa vacasā jīva-loka-bhavādhvā sa hy ārya-manīṣayā kalpita-viṣayo nāñjasāvyutpanna-loka-samadhigamaḥ; atha tad evaitad duravagamaṁ samavetānukalpena nirdiśyatām iti
5.13.1brāhmaṇa uvāca duratyaye ’dhvany ajayā niveśito rajas-tamaḥ-sattva-vibhakta-karmadṛk sa eṣa sārtho ’rtha-paraḥ paribhraman bhavāṭavīṁ yāti na śarma vindati
5.13.2yasyām ime ṣaṇ nara-deva dasyavaḥ sārthaṁ vilumpanti kunāyakaṁ balāt gomāyavo yatra haranti sārthikaṁ pramattam āviśya yathoraṇaṁ vṛkāḥ
5.13.3prabhūta-vīrut-tṛṇa-gulma-gahvare kaṭhora-daṁśair maśakair upadrutaḥ kvacit tu gandharva-puraṁ prapaśyati kvacit kvacic cāśu-rayolmuka-graham
5.13.4nivāsa-toya-draviṇātma-buddhis tatas tato dhāvati bho aṭavyām kvacic ca vātyotthita-pāṁsu-dhūmrā diśo na jānāti rajas-valākṣaḥ
5.13.5adṛśya-jhillī-svana-karṇa-śūla ulūka-vāgbhir vyathitāntarātmā apuṇya-vṛkṣān śrayate kṣudhārdito marīci-toyāny abhidhāvati kvacit
5.13.6kvacid vitoyāḥ sarito ’bhiyāti parasparaṁ cālaṣate nirandhaḥ āsādya dāvaṁ kvacid agni-tapto nirvidyate kva ca yakṣair hṛtāsuḥ
5.13.7śūrair hṛta-svaḥ kva ca nirviṇṇa-cetāḥ śocan vimuhyann upayāti kaśmalam kvacic ca gandharva-puraṁ praviṣṭaḥ pramodate nirvṛtavan muhūrtam
5.13.8calan kvacit kaṇṭaka-śarkarāṅghrir nagārurukṣur vimanā ivāste pade pade ’bhyantara-vahninārditaḥ kauṭumbikaḥ krudhyati vai janāya
5.13.9kvacin nigīrṇo ’jagarāhinā jano nāvaiti kiñcid vipine ’paviddhaḥ daṣṭaḥ sma śete kva ca danda-śūkair andho ’ndha-kūpe patitas tamisre
5.13.10karhi sma cit kṣudra-rasān vicinvaṁs tan-makṣikābhir vyathito vimānaḥ tatrāti-kṛcchrāt pratilabdhamāno balād vilumpanty atha taṁ tato ’nye
5.13.11kvacic ca śītātapa-vāta-varṣa- pratikriyāṁ kartum anīśa āste kvacin mitho vipaṇan yac ca kiñcid vidveṣam ṛcchaty uta vitta-śāṭhyāt
5.13.12kvacit kvacit kṣīṇa-dhanas tu tasmin śayyāsana-sthāna-vihāra-hīnaḥ yācan parād apratilabdha-kāmaḥ pārakya-dṛṣṭir labhate ’vamānam
5.13.13anyonya-vitta-vyatiṣaṅga-vṛddha- vairānubandho vivahan mithaś ca adhvany amuṣminn uru-kṛcchra-vitta- bādhopasargair viharan vipannaḥ
5.13.14tāṁs tān vipannān sa hi tatra tatra vihāya jātaṁ parigṛhya sārthaḥ āvartate ’dyāpi na kaścid atra vīrādhvanaḥ pāram upaiti yogam
5.13.15manasvino nirjita-dig-gajendrā mameti sarve bhuvi baddha-vairāḥ mṛdhe śayīran na tu tad vrajanti yan nyasta-daṇḍo gata-vairo ’bhiyāti
5.13.16prasajjati kvāpi latā-bhujāśrayas tad-āśrayāvyakta-pada-dvija-spṛhaḥ kvacit kadācid dhari-cakratas trasan sakhyaṁ vidhatte baka-kaṅka-gṛdhraiḥ
5.13.17tair vañcito haṁsa-kulaṁ samāviśann arocayan śīlam upaiti vānarān taj-jāti-rāsena sunirvṛtendriyaḥ parasparodvīkṣaṇa-vismṛtāvadhiḥ
5.13.18drumeṣu raṁsyan suta-dāra-vatsalo vyavāya-dīno vivaśaḥ sva-bandhane kvacit pramādād giri-kandare patan vallīṁ gṛhītvā gaja-bhīta āsthitaḥ
5.13.19ataḥ kathañcit sa vimukta āpadaḥ punaś ca sārthaṁ praviśaty arindama adhvany amuṣminn ajayā niveśito bhramañ jano ’dyāpi na veda kaścana
5.13.20rahūgaṇa tvam api hy adhvano ’sya sannyasta-daṇḍaḥ kṛta-bhūta-maitraḥ asaj-jitātmā hari-sevayā śitaṁ jñānāsim ādāya tarāti-pāram
5.13.21rājovāca aho nṛ-janmākhila-janma-śobhanaṁ kiṁ janmabhis tv aparair apy amuṣmin na yad dhṛṣīkeśa-yaśaḥ-kṛtātmanāṁ mahātmanāṁ vaḥ pracuraḥ samāgamaḥ
5.13.22na hy adbhutaṁ tvac-caraṇābja-reṇubhir hatāṁhaso bhaktir adhokṣaje ’malā mauhūrtikād yasya samāgamāc ca me dustarka-mūlo ’pahato ’vivekaḥ
5.13.23namo mahadbhyo ’stu namaḥ śiśubhyo namo yuvabhyo nama āvaṭubhyaḥ ye brāhmaṇā gām avadhūta-liṅgāś caranti tebhyaḥ śivam astu rājñām
5.13.24śrī-śuka uvāca ity evam uttarā-mātaḥ sa vai brahmarṣi-sutaḥ sindhu-pataya ātma-satattvaṁ vigaṇayataḥ parānubhāvaḥ parama-kāruṇikatayopadiśya rahūgaṇena sakaruṇam abhivandita-caraṇa āpūrṇārṇava iva nibhṛta-karaṇormy-āśayo dharaṇim imāṁ vicacāra
5.13.25sauvīra-patir api sujana-samavagata-paramātma-satattva ātmany avidyādhyāropitāṁ ca dehātma-matiṁ visasarja; evaṁ hi nṛpa bhagavad-āśritāśritānubhāvaḥ
5.13.26rājovāca yo ha vā iha bahu-vidā mahā-bhāgavata tvayābhihitaḥ parokṣeṇa vacasā jīva-loka-bhavādhvā sa hy ārya-manīṣayā kalpita-viṣayo nāñjasāvyutpanna-loka-samadhigamaḥ; atha tad evaitad duravagamaṁ samavetānukalpena nirdiśyatām iti
Donate to Bhaktivedanta Library