Śrīmad-Bhāgavatam
Canto 5 - The Creative Impetus

<< 12 - Conversation Between Mahārāja Rahūgaṇa and Jaḍa Bharata >>

    Index        Transliteration        Devanagari        Description    
5*12*1rahūgaṇa uvāca namo namaḥ kāraṇa-vigrahāya svarūpa-tucchīkṛta-vigrahāya namo ’vadhūta dvija-bandhu-liṅga nigūḍha-nityānubhavāya tubhyam
5*12*2jvarāmayārtasya yathāgadaṁ sat nidāgha-dagdhasya yathā himāmbhaḥ kudeha-mānāhi-vidaṣṭa-dṛṣṭeḥ brahman vacas te ’mṛtam auṣadhaṁ me
5*12*3tasmād bhavantaṁ mama saṁśayārthaṁ prakṣyāmi paścād adhunā subodham adhyātma-yoga-grathitaṁ tavoktam ākhyāhi kautūhala-cetaso me
5*12*4yad āha yogeśvara dṛśyamānaṁ kriyā-phalaṁ sad-vyavahāra-mūlam na hy añjasā tattva-vimarśanāya bhavān amuṣmin bhramate mano me
5*12*5-6brāhmaṇa uvāca ayaṁ jano nāma calan pṛthivyāṁ yaḥ pārthivaḥ pārthiva kasya hetoḥ tasyāpi cāṅghryor adhi gulpha-jaṅghā jānūru-madhyora-śirodharāṁsāḥ aṁse ’dhi dārvī śibikā ca yasyāṁ sauvīra-rājety apadeśa āste yasmin bhavān rūḍha-nijābhimāno rājāsmi sindhuṣv iti durmadāndhaḥ
5*12*7śocyān imāṁs tvam adhikaṣṭa-dīnān viṣṭyā nigṛhṇan niranugraho ’si janasya goptāsmi vikatthamāno na śobhase vṛddha-sabhāsu dhṛṣṭaḥ
5*12*8yadā kṣitāv eva carācarasya vidāma niṣṭhāṁ prabhavaṁ ca nityam tan nāmato ’nyad vyavahāra-mūlaṁ nirūpyatāṁ sat-kriyayānumeyam
5*12*9evaṁ niruktaṁ kṣiti-śabda-vṛttam asan nidhānāt paramāṇavo ye avidyayā manasā kalpitās te yeṣāṁ samūhena kṛto viśeṣaḥ
5*12*10evaṁ kṛśaṁ sthūlam aṇur bṛhad yad asac ca saj jīvam ajīvam anyat dravya-svabhāvāśaya-kāla-karma nāmnājayāvehi kṛtaṁ dvitīyam
5*12*11jñānaṁ viśuddhaṁ paramārtham ekam anantaraṁ tv abahir brahma satyam pratyak praśāntaṁ bhagavac-chabda-saṁjñaṁ yad vāsudevaṁ kavayo vadanti
5*12*12rahūgaṇaitat tapasā na yāti na cejyayā nirvapaṇād gṛhād vā na cchandasā naiva jalāgni-sūryair vinā mahat-pāda-rajo-’bhiṣekam
5*12*13yatrottamaśloka-guṇānuvādaḥ prastūyate grāmya-kathā-vighātaḥ niṣevyamāṇo ’nudinaṁ mumukṣor matiṁ satīṁ yacchati vāsudeve
5*12*14ahaṁ purā bharato nāma rājā vimukta-dṛṣṭa-śruta-saṅga-bandhaḥ ārādhanaṁ bhagavata īhamāno mṛgo ’bhavaṁ mṛga-saṅgād dhatārthaḥ
5*12*15sā māṁ smṛtir mṛga-dehe ’pi vīra kṛṣṇārcana-prabhavā no jahāti atho ahaṁ jana-saṅgād asaṅgo viśaṅkamāno ’vivṛtaś carāmi
5*12*16tasmān naro ’saṅga-susaṅga-jāta jñānāsinehaiva vivṛkṇa-mohaḥ hariṁ tad-īhā-kathana-śrutābhyāṁ labdha-smṛtir yāty atipāram adhvanaḥ
5.12.1rahūgaṇa uvāca namo namaḥ kāraṇa-vigrahāya svarūpa-tucchīkṛta-vigrahāya namo ’vadhūta dvija-bandhu-liṅga- nigūḍha-nityānubhavāya tubhyam
5.12.2jvarāmayārtasya yathāgadaṁ sat nidāgha-dagdhasya yathā himāmbhaḥ kudeha-mānāhi-vidaṣṭa-dṛṣṭeḥ brahman vacas te ’mṛtam auṣadhaṁ me
5.12.3tasmād bhavantaṁ mama saṁśayārthaṁ prakṣyāmi paścād adhunā subodham adhyātma-yoga-grathitaṁ tavoktam ākhyāhi kautūhala-cetaso me
5.12.4yad āha yogeśvara dṛśyamānaṁ kriyā-phalaṁ sad-vyavahāra-mūlam na hy añjasā tattva-vimarśanāya bhavān amuṣmin bhramate mano me
5.12.5-6brāhmaṇa uvāca ayaṁ jano nāma calan pṛthivyāṁ yaḥ pārthivaḥ pārthiva kasya hetoḥ tasyāpi cāṅghryor adhi gulpha-jaṅghā- jānūru-madhyora-śirodharāṁsāḥ aṁse ’dhi dārvī śibikā ca yasyāṁ sauvīra-rājety apadeśa āste yasmin bhavān rūḍha-nijābhimāno rājāsmi sindhuṣv iti durmadāndhaḥ
5.12.7śocyān imāṁs tvam adhikaṣṭa-dīnān viṣṭyā nigṛhṇan niranugraho ’si janasya goptāsmi vikatthamāno na śobhase vṛddha-sabhāsu dhṛṣṭaḥ
5.12.8yadā kṣitāv eva carācarasya vidāma niṣṭhāṁ prabhavaṁ ca nityam tan nāmato ’nyad vyavahāra-mūlaṁ nirūpyatāṁ sat-kriyayānumeyam
5.12.9evaṁ niruktaṁ kṣiti-śabda-vṛttam asan nidhānāt paramāṇavo ye avidyayā manasā kalpitās te yeṣāṁ samūhena kṛto viśeṣaḥ
5.12.10evaṁ kṛśaṁ sthūlam aṇur bṛhad yad asac ca saj jīvam ajīvam anyat dravya-svabhāvāśaya-kāla-karma- nāmnājayāvehi kṛtaṁ dvitīyam
5.12.11jñānaṁ viśuddhaṁ paramārtham ekam anantaraṁ tv abahir brahma satyam pratyak praśāntaṁ bhagavac-chabda-saṁjñaṁ yad vāsudevaṁ kavayo vadanti
5.12.12rahūgaṇaitat tapasā na yāti na cejyayā nirvapaṇād gṛhād vā na cchandasā naiva jalāgni-sūryair vinā mahat-pāda-rajo-’bhiṣekam
5.12.13yatrottamaśloka-guṇānuvādaḥ prastūyate grāmya-kathā-vighātaḥ niṣevyamāṇo ’nudinaṁ mumukṣor matiṁ satīṁ yacchati vāsudeve
5.12.14ahaṁ purā bharato nāma rājā vimukta-dṛṣṭa-śruta-saṅga-bandhaḥ ārādhanaṁ bhagavata īhamāno mṛgo ’bhavaṁ mṛga-saṅgād dhatārthaḥ
5.12.15sā māṁ smṛtir mṛga-dehe ’pi vīra kṛṣṇārcana-prabhavā no jahāti atho ahaṁ jana-saṅgād asaṅgo viśaṅkamāno ’vivṛtaś carāmi
5.12.16tasmān naro ’saṅga-susaṅga-jāta- jñānāsinehaiva vivṛkṇa-mohaḥ hariṁ tad-īhā-kathana-śrutābhyāṁ labdha-smṛtir yāty atipāram adhvanaḥ
Donate to Bhaktivedanta Library