Śrīmad-Bhāgavatam
Canto 5 - The Creative Impetus

<< 11 - Jaḍa Bharata Instructs King Rahūgaṇa >>

    Index        Transliteration        Devanagari        Description    
5*11*1brāhmaṇa uvāca akovidaḥ kovida-vāda-vādān vadasy atho nāti-vidāṁ variṣṭhaḥ na sūrayo hi vyavahāram enaṁ tattvāvamarśena sahāmananti
5*11*2tathaiva rājann uru-gārhamedha vitāna-vidyoru-vijṛmbhiteṣu na veda-vādeṣu hi tattva-vādaḥ prāyeṇa śuddho nu cakāsti sādhuḥ
5*11*3na tasya tattva-grahaṇāya sākṣād varīyasīr api vācaḥ samāsan svapne niruktyā gṛhamedhi-saukhyaṁ na yasya heyānumitaṁ svayaṁ syāt
5*11*4yāvan mano rajasā pūruṣasya sattvena vā tamasā vānuruddham cetobhir ākūtibhir ātanoti niraṅkuśaṁ kuśalaṁ cetaraṁ vā
5*11*5sa vāsanātmā viṣayoparakto guṇa-pravāho vikṛtaḥ ṣoḍaśātmā bibhrat pṛthaṅ-nāmabhi rūpa-bhedam antar-bahiṣṭvaṁ ca purais tanoti
5*11*6duḥkhaṁ sukhaṁ vyatiriktaṁ ca tīvraṁ kālopapannaṁ phalam āvyanakti āliṅgya māyā-racitāntarātmā sva-dehinaṁ saṁsṛti-cakra-kūṭaḥ
5*11*7tāvān ayaṁ vyavahāraḥ sadāviḥ kṣetrajña-sākṣyo bhavati sthūla-sūkṣmaḥ tasmān mano liṅgam ado vadanti guṇāguṇatvasya parāvarasya
5*11*8guṇānuraktaṁ vyasanāya jantoḥ kṣemāya nairguṇyam atho manaḥ syāt yathā pradīpo ghṛta-vartim aśnan śikhāḥ sadhūmā bhajati hy anyadā svam padaṁ tathā guṇa-karmānubaddhaṁ vṛttīr manaḥ śrayate ’nyatra tattvam
5*11*9ekādaśāsan manaso hi vṛttaya ākūtayaḥ pañca dhiyo ’bhimānaḥ mātrāṇi karmāṇi puraṁ ca tāsāṁ vadanti haikādaśa vīra bhūmīḥ
5*11*10gandhākṛti-sparśa-rasa-śravāṁsi visarga-raty-arty-abhijalpa-śilpāḥ ekādaśaṁ svīkaraṇaṁ mameti śayyām ahaṁ dvādaśam eka āhuḥ
5*11*11dravya-svabhāvāśaya-karma-kālair ekādaśāmī manaso vikārāḥ sahasraśaḥ śataśaḥ koṭiśaś ca kṣetrajñato na mitho na svataḥ syuḥ
5*11*12kṣetrajña etā manaso vibhūtīr jīvasya māyā-racitasya nityāḥ āvirhitāḥ kvāpi tirohitāś ca śuddho vicaṣṭe hy aviśuddha-kartuḥ
5*11*13kṣetrajña ātmā puruṣaḥ purāṇaḥ sākṣāt svayaṁ jyotir ajaḥ pareśaḥ nārāyaṇo bhagavān vāsudevaḥ sva-māyayātmany avadhīyamānaḥ yathānilaḥ sthāvara-jaṅgamānām ātma-svarūpeṇa niviṣṭa īśet evaṁ paro bhagavān vāsudevaḥ kṣetrajña ātmedam anupraviṣṭaḥ
5*11*14na yāvad etāṁ tanu-bhṛn narendra vidhūya māyāṁ vayunodayena vimukta-saṅgo jita-ṣaṭ-sapatno vedātma-tattvaṁ bhramatīha tāvat
5*11*15na yāvad etan mana ātma-liṅgaṁ saṁsāra-tāpāvapanaṁ janasya yac choka-mohāmaya-rāga-lobha vairānubandhaṁ mamatāṁ vidhatte
5*11*16bhrātṛvyam enaṁ tad adabhra-vīryam upekṣayādhyedhitam apramattaḥ guror hareś caraṇopāsanāstro jahi vyalīkaṁ svayam ātma-moṣam
5.11.1brāhmaṇa uvāca akovidaḥ kovida-vāda-vādān vadasy atho nāti-vidāṁ variṣṭhaḥ na sūrayo hi vyavahāram enaṁ tattvāvamarśena sahāmananti
5.11.2tathaiva rājann uru-gārhamedha- vitāna-vidyoru-vijṛmbhiteṣu na veda-vādeṣu hi tattva-vādaḥ prāyeṇa śuddho nu cakāsti sādhuḥ
5.11.3na tasya tattva-grahaṇāya sākṣād varīyasīr api vācaḥ samāsan svapne niruktyā gṛhamedhi-saukhyaṁ na yasya heyānumitaṁ svayaṁ syāt
5.11.4yāvan mano rajasā pūruṣasya sattvena vā tamasā vānuruddham cetobhir ākūtibhir ātanoti niraṅkuśaṁ kuśalaṁ cetaraṁ vā
5.11.5sa vāsanātmā viṣayoparakto guṇa-pravāho vikṛtaḥ ṣoḍaśātmā bibhrat pṛthaṅ-nāmabhi rūpa-bhedam antar-bahiṣṭvaṁ ca purais tanoti
5.11.6duḥkhaṁ sukhaṁ vyatiriktaṁ ca tīvraṁ kālopapannaṁ phalam āvyanakti āliṅgya māyā-racitāntarātmā sva-dehinaṁ saṁsṛti-cakra-kūṭaḥ
5.11.7tāvān ayaṁ vyavahāraḥ sadāviḥ kṣetrajña-sākṣyo bhavati sthūla-sūkṣmaḥ tasmān mano liṅgam ado vadanti guṇāguṇatvasya parāvarasya
5.11.8guṇānuraktaṁ vyasanāya jantoḥ kṣemāya nairguṇyam atho manaḥ syāt yathā pradīpo ghṛta-vartim aśnan śikhāḥ sadhūmā bhajati hy anyadā svam padaṁ tathā guṇa-karmānubaddhaṁ vṛttīr manaḥ śrayate ’nyatra tattvam
5.11.9ekādaśāsan manaso hi vṛttaya ākūtayaḥ pañca dhiyo ’bhimānaḥ mātrāṇi karmāṇi puraṁ ca tāsāṁ vadanti haikādaśa vīra bhūmīḥ
5.11.10gandhākṛti-sparśa-rasa-śravāṁsi visarga-raty-arty-abhijalpa-śilpāḥ ekādaśaṁ svīkaraṇaṁ mameti śayyām ahaṁ dvādaśam eka āhuḥ
5.11.11dravya-svabhāvāśaya-karma-kālair ekādaśāmī manaso vikārāḥ sahasraśaḥ śataśaḥ koṭiśaś ca kṣetrajñato na mitho na svataḥ syuḥ
5.11.12kṣetrajña etā manaso vibhūtīr jīvasya māyā-racitasya nityāḥ āvirhitāḥ kvāpi tirohitāś ca śuddho vicaṣṭe hy aviśuddha-kartuḥ
5.11.13-14kṣetrajña ātmā puruṣaḥ purāṇaḥ sākṣāt svayaṁ jyotir ajaḥ pareśaḥ nārāyaṇo bhagavān vāsudevaḥ sva-māyayātmany avadhīyamānaḥ yathānilaḥ sthāvara-jaṅgamānām ātma-svarūpeṇa niviṣṭa īśet evaṁ paro bhagavān vāsudevaḥ kṣetrajña ātmedam anupraviṣṭaḥ
5.11.15na yāvad etāṁ tanu-bhṛn narendra vidhūya māyāṁ vayunodayena vimukta-saṅgo jita-ṣaṭ-sapatno vedātma-tattvaṁ bhramatīha tāvat
5.11.16na yāvad etan mana ātma-liṅgaṁ saṁsāra-tāpāvapanaṁ janasya yac choka-mohāmaya-rāga-lobha- vairānubandhaṁ mamatāṁ vidhatte
5.11.17bhrātṛvyam enaṁ tad adabhra-vīryam upekṣayādhyedhitam apramattaḥ guror hareś caraṇopāsanāstro jahi vyalīkaṁ svayam ātma-moṣam
Donate to Bhaktivedanta Library