Śrīmad-Bhāgavatam
Canto 5 - The Creative Impetus

<< 10 - The Discussion Between Jaḍa Bharata and Mahārāja Rahūgaṇa >>

    Index        Transliteration        Devanagari        Description    
5*10*1śrī-śuka uvāca atha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṁhananāṅgo go-kharavad dhuraṁ voḍhum alam iti pūrva-viṣṭi-gṛhītaiḥ saha gṛhītaḥ prasabham atad-arha uvāha śibikāṁ sa mahānubhāvaḥ
5*10*2yadā hi dvija-varasyeṣu-mātrāvalokānugater na samāhitā puruṣa-gatis tadā viṣama-gatāṁ sva-śibikāṁ rahūgaṇa upadhārya puruṣān adhivahata āha he voḍhāraḥ sādhv atikramata kim iti viṣamam uhyate yānam iti
5*10*3atha ta īśvara-vacaḥ sopālambham upākarṇyopāya-turīyāc chaṅkita-manasas taṁ vijñāpayāṁ babhūvuḥ
5*10*4na vayaṁ nara-deva pramattā bhavan-niyamānupathāḥ sādhv eva vahāmaḥ ayam adhunaiva niyukto ’pi na drutaṁ vrajati nānena saha voḍhum u ha vayaṁ pārayāma iti
5*10*5sāṁsargiko doṣa eva nūnam ekasyāpi sarveṣāṁ sāṁsargikāṇāṁ bhavitum arhatīti niścitya niśamya kṛpaṇa-vaco rājā rahūgaṇa upāsita-vṛddho ’pi nisargeṇa balāt kṛta īṣad-utthita-manyur avispaṣṭa-brahma-tejasaṁ jāta-vedasam iva rajasāvṛta-matir āha
5*10*6aho kaṣṭaṁ bhrātar vyaktam uru-pariśrānto dīrgham adhvānam eka eva ūhivān suciraṁ nāti-pīvā na saṁhananāṅgo jarasā copadruto bhavān sakhe no evāpara ete saṅghaṭṭina iti bahu-vipralabdho ’py avidyayā racita-dravya-guṇa-karmāśaya-sva-carama-kalevare ’vastuni saṁsthāna-viśeṣe ’haṁ mamety anadhyāropita-mithyā-pratyayo brahma-bhūtas tūṣṇīṁ śibikāṁ pūrvavad uvāha
5*10*7atha punaḥ sva-śibikāyāṁ viṣama-gatāyāṁ prakupita uvāca rahūgaṇaḥ kim idam are tvaṁ jīvan-mṛto māṁ kadarthī-kṛtya bhartṛ-śāsanam aticarasi pramattasya ca te karomi cikitsāṁ daṇḍa-pāṇir iva janatāyā yathā prakṛtiṁ svāṁ bhajiṣyasa iti
5*10*8evaṁ bahv abaddham api bhāṣamāṇaṁ nara-devābhimānaṁ rajasā tamasānuviddhena madena tiraskṛtāśeṣa-bhagavat-priya-niketaṁ paṇḍita-māninaṁ sa bhagavān brāhmaṇo brahma-bhūta-sarva-bhūta-suhṛd-ātmā yogeśvara-caryāyāṁ nāti-vyutpanna-matiṁ smayamāna iva vigata-smaya idam āha
5*10*9brāhmaṇa uvāca tvayoditaṁ vyaktam avipralabdhaṁ bhartuḥ sa me syād yadi vīra bhāraḥ gantur yadi syād adhigamyam adhvā pīveti rāśau na vidāṁ pravādaḥ
5*10*10sthaulyaṁ kārśyaṁ vyādhaya ādhayaś ca kṣut tṛḍ bhayaṁ kalir icchā jarā ca nidrā ratir manyur ahaṁ madaḥ śuco dehena jātasya hi me na santi
5*10*11jīvan-mṛtatvaṁ niyamena rājan ādyantavad yad vikṛtasya dṛṣṭam sva-svāmya-bhāvo dhruva īḍya yatra tarhy ucyate ’sau vidhikṛtya-yogaḥ
5*10*12viśeṣa-buddher vivaraṁ manāk ca paśyāma yan na vyavahārato ’nyat ka īśvaras tatra kim īśitavyaṁ tathāpi rājan karavāma kiṁ te
5*10*13unmatta-matta-jaḍavat sva-saṁsthāṁ gatasya me vīra cikitsitena arthaḥ kiyān bhavatā śikṣitena stabdha-pramattasya ca piṣṭapeṣaḥ
5*10*14śrī-śuka uvāca etāvad anuvāda-paribhāṣayā pratyudīrya muni-vara upaśama-śīla uparatānātmya-nimitta upabhogena karmārabdhaṁ vyapanayan rāja-yānam api tathovāha
5*10*15sa cāpi pāṇḍaveya sindhu-sauvīra-patis tattva-jijñāsāyāṁ samyak-śraddhayādhikṛtādhikāras tad dhṛdaya-granthi-mocanaṁ dvija-vaca āśrutya bahu-yoga-grantha-sammataṁ tvarayāvaruhya śirasā pāda-mūlam upasṛtaḥ kṣamāpayan vigata-nṛpa-deva-smaya uvāca
5*10*16kas tvaṁ nigūḍhaś carasi dvijānāṁ bibharṣi sūtraṁ katamo ’vadhūtaḥ kasyāsi kutratya ihāpi kasmāt kṣemāya naś ced asi nota śuklaḥ
5*10*17nāhaṁ viśaṅke sura-rāja-vajrān na tryakṣa-śūlān na yamasya daṇḍāt nāgny-arka-somānila-vittapāstrāc chaṅke bhṛśaṁ brahma-kulāvamānāt
5*10*18tad brūhy asaṅgo jaḍavan nigūḍha vijñāna-vīryo vicarasy apāraḥ vacāṁsi yoga-grathitāni sādho na naḥ kṣamante manasāpi bhettum
5*10*19ahaṁ ca yogeśvaram ātma-tattva vidāṁ munīnāṁ paramaṁ guruṁ vai praṣṭuṁ pravṛttaḥ kim ihāraṇaṁ tat sākṣād dhariṁ jñāna-kalāvatīrṇam
5*10*20sa vai bhavāḻ loka-nirīkṣaṇārtham avyakta-liṅgo vicaraty api svit yogeśvarāṇāṁ gatim andha-buddhiḥ kathaṁ vicakṣīta gṛhānubandhaḥ
5*10*21dṛṣṭaḥ śramaḥ karmata ātmano vai bhartur gantur bhavataś cānumanye yathāsatodānayanādy-abhāvāt samūla iṣṭo vyavahāra-mārgaḥ
5*10*22sthāly-agni-tāpāt payaso ’bhitāpas tat-tāpatas taṇḍula-garbha-randhiḥ dehendriyāsvāśaya-sannikarṣāt tat-saṁsṛtiḥ puruṣasyānurodhāt
5*10*23śāstābhigoptā nṛpatiḥ prajānāṁ yaḥ kiṅkaro vai na pinaṣṭi piṣṭam sva-dharmam ārādhanam acyutasya yad īhamāno vijahāty aghaugham
5*10*24tan me bhavān nara-devābhimāna madena tucchīkṛta-sattamasya kṛṣīṣṭa maitrī-dṛśam ārta-bandho yathā tare sad-avadhyānam aṁhaḥ
5*10*25na vikriyā viśva-suhṛt-sakhasya sāmyena vītābhimates tavāpi mahad-vimānāt sva-kṛtād dhi mādṛṅ naṅkṣyaty adūrād api śūlapāṇiḥ
5.10.1śrī-śuka uvāca atha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṁhananāṅgo go-kharavad dhuraṁ voḍhum alam iti pūrva-viṣṭi-gṛhītaiḥ saha gṛhītaḥ prasabham atad-arha uvāha śibikāṁ sa mahānubhāvaḥ
5.10.2yadā hi dvija-varasyeṣu-mātrāvalokānugater na samāhitā puruṣa-gatis tadā viṣama-gatāṁ sva-śibikāṁ rahūgaṇa upadhārya puruṣān adhivahata āha he voḍhāraḥ sādhv atikramata kim iti viṣamam uhyate yānam iti
5.10.3atha ta īśvara-vacaḥ sopālambham upākarṇyopāya-turīyāc chaṅkita-manasas taṁ vijñāpayāṁ babhūvuḥ
5.10.4na vayaṁ nara-deva pramattā bhavan-niyamānupathāḥ sādhv eva vahāmaḥ ayam adhunaiva niyukto ’pi na drutaṁ vrajati nānena saha voḍhum u ha vayaṁ pārayāma iti
5.10.5sāṁsargiko doṣa eva nūnam ekasyāpi sarveṣāṁ sāṁsargikāṇāṁ bhavitum arhatīti niścitya niśamya kṛpaṇa-vaco rājā rahūgaṇa upāsita-vṛddho ’pi nisargeṇa balāt kṛta īṣad-utthita-manyur avispaṣṭa-brahma-tejasaṁ jāta-vedasam iva rajasāvṛta-matir āha
5.10.6aho kaṣṭaṁ bhrātar vyaktam uru-pariśrānto dīrgham adhvānam eka eva ūhivān suciraṁ nāti-pīvā na saṁhananāṅgo jarasā copadruto bhavān sakhe no evāpara ete saṅghaṭṭina iti bahu-vipralabdho ’py avidyayā racita-dravya-guṇa-karmāśaya-sva-carama-kalevare ’vastuni saṁsthāna-viśeṣe ’haṁ mamety anadhyāropita-mithyā-pratyayo brahma-bhūtas tūṣṇīṁ śibikāṁ pūrvavad uvāha
5.10.7atha punaḥ sva-śibikāyāṁ viṣama-gatāyāṁ prakupita uvāca rahūgaṇaḥ kim idam are tvaṁ jīvan-mṛto māṁ kadarthī-kṛtya bhartṛ-śāsanam aticarasi pramattasya ca te karomi cikitsāṁ daṇḍa-pāṇir iva janatāyā yathā prakṛtiṁ svāṁ bhajiṣyasa iti
5.10.8evaṁ bahv abaddham api bhāṣamāṇaṁ nara-devābhimānaṁ rajasā tamasānuviddhena madena tiraskṛtāśeṣa-bhagavat-priya-niketaṁ paṇḍita-māninaṁ sa bhagavān brāhmaṇo brahma-bhūta-sarva-bhūta-suhṛd-ātmā yogeśvara-caryāyāṁ nāti-vyutpanna-matiṁ smayamāna iva vigata-smaya idam āha
5.10.9brāhmaṇa uvāca tvayoditaṁ vyaktam avipralabdhaṁ bhartuḥ sa me syād yadi vīra bhāraḥ gantur yadi syād adhigamyam adhvā pīveti rāśau na vidāṁ pravādaḥ
5.10.10sthaulyaṁ kārśyaṁ vyādhaya ādhayaś ca kṣut tṛḍ bhayaṁ kalir icchā jarā ca nidrā ratir manyur ahaṁ madaḥ śuco dehena jātasya hi me na santi
5.10.11jīvan-mṛtatvaṁ niyamena rājan ādyantavad yad vikṛtasya dṛṣṭam sva-svāmya-bhāvo dhruva īḍya yatra tarhy ucyate ’sau vidhikṛtya-yogaḥ
5.10.12viśeṣa-buddher vivaraṁ manāk ca paśyāma yan na vyavahārato ’nyat ka īśvaras tatra kim īśitavyaṁ tathāpi rājan karavāma kiṁ te
5.10.13unmatta-matta-jaḍavat sva-saṁsthāṁ gatasya me vīra cikitsitena arthaḥ kiyān bhavatā śikṣitena stabdha-pramattasya ca piṣṭapeṣaḥ
5.10.14śrī-śuka uvāca etāvad anuvāda-paribhāṣayā pratyudīrya muni-vara upaśama-śīla uparatānātmya-nimitta upabhogena karmārabdhaṁ vyapanayan rāja-yānam api tathovāha
5.10.15sa cāpi pāṇḍaveya sindhu-sauvīra-patis tattva-jijñāsāyāṁ samyak-śraddhayādhikṛtādhikāras tad dhṛdaya-granthi-mocanaṁ dvija-vaca āśrutya bahu-yoga-grantha-sammataṁ tvarayāvaruhya śirasā pāda-mūlam upasṛtaḥ kṣamāpayan vigata-nṛpa-deva-smaya uvāca
5.10.16kas tvaṁ nigūḍhaś carasi dvijānāṁ bibharṣi sūtraṁ katamo ’vadhūtaḥ kasyāsi kutratya ihāpi kasmāt kṣemāya naś ced asi nota śuklaḥ
5.10.17nāhaṁ viśaṅke sura-rāja-vajrān na tryakṣa-śūlān na yamasya daṇḍāt nāgny-arka-somānila-vittapāstrāc chaṅke bhṛśaṁ brahma-kulāvamānāt
5.10.18tad brūhy asaṅgo jaḍavan nigūḍha- vijñāna-vīryo vicarasy apāraḥ vacāṁsi yoga-grathitāni sādho na naḥ kṣamante manasāpi bhettum
5.10.19ahaṁ ca yogeśvaram ātma-tattva- vidāṁ munīnāṁ paramaṁ guruṁ vai praṣṭuṁ pravṛttaḥ kim ihāraṇaṁ tat sākṣād dhariṁ jñāna-kalāvatīrṇam
5.10.20sa vai bhavāḻ loka-nirīkṣaṇārtham avyakta-liṅgo vicaraty api svit yogeśvarāṇāṁ gatim andha-buddhiḥ kathaṁ vicakṣīta gṛhānubandhaḥ
5.10.21dṛṣṭaḥ śramaḥ karmata ātmano vai bhartur gantur bhavataś cānumanye yathāsatodānayanādy-abhāvāt samūla iṣṭo vyavahāra-mārgaḥ
5.10.22sthāly-agni-tāpāt payaso ’bhitāpas tat-tāpatas taṇḍula-garbha-randhiḥ dehendriyāsvāśaya-sannikarṣāt tat-saṁsṛtiḥ puruṣasyānurodhāt
5.10.23śāstābhigoptā nṛpatiḥ prajānāṁ yaḥ kiṅkaro vai na pinaṣṭi piṣṭam sva-dharmam ārādhanam acyutasya yad īhamāno vijahāty aghaugham
5.10.24tan me bhavān nara-devābhimāna- madena tucchīkṛta-sattamasya kṛṣīṣṭa maitrī-dṛśam ārta-bandho yathā tare sad-avadhyānam aṁhaḥ
5.10.25na vikriyā viśva-suhṛt-sakhasya sāmyena vītābhimates tavāpi mahad-vimānāt sva-kṛtād dhi mādṛṅ naṅkṣyaty adūrād api śūlapāṇiḥ
Donate to Bhaktivedanta Library