Śrīmad-Bhāgavatam
Canto 5 - The Creative Impetus

<< 1 - The Activities of Mahārāja Priyavrata >>

    Index        Transliteration        Devanagari        Description    
5.1.1rājovāca priyavrato bhāgavata ātmārāmaḥ kathaṁ mune gṛhe ’ramata yan-mūlaḥ karma-bandhaḥ parābhavaḥ
5*1*2na nūnaṁ mukta-saṅgānāṁ tādṛśānāṁ dvijarṣabha gṛheṣv abhiniveśo ’yaṁ puṁsāṁ bhavitum arhati
5*1*3mahatāṁ khalu viprarṣe uttamaśloka-pādayoḥ chāyā-nirvṛta-cittānāṁ na kuṭumbe spṛhā-matiḥ
5*1*4saṁśayo ’yaṁ mahān brahman dārāgāra-sutādiṣu saktasya yat siddhir abhūt kṛṣṇe ca matir acyutā
5*1*5śrī-śuka uvāca bāḍham uktaṁ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda-rasa āveśita-cetaso bhāgavata-paramahaṁsa-dayita-kathāṁ kiñcid antarāya-vihatāṁ svāṁ śivatamāṁ padavīṁ na prāyeṇa hinvanti
5*1*6yarhi vāva ha rājan sa rāja-putraḥ priyavrataḥ parama-bhāgavato nāradasya caraṇopasevayāñjasāvagata-paramārtha-satattvo brahma-satreṇa dīkṣiṣyamāṇo ’vani-tala-paripālanāyāmnāta-pravara-guṇa-gaṇaikānta-bhājanatayā sva-pitropāmantrito bhagavati vāsudeva evāvyavadhāna-samādhi-yogena samāveśita-sakala-kāraka-kriyā-kalāpo naivābhyanandad yadyapi tad apratyāmnātavyaṁ tad-adhikaraṇa ātmano ’nyasmād asato ’pi parābhavam
5*1*7atha ha bhagavān ādi-deva etasya guṇa-visargasya paribṛṁhaṇānudhyāna-vyavasita-sakala-jagad-abhiprāya ātma-yonir akhila-nigama-nija-gaṇa-pariveṣṭitaḥ sva-bhavanād avatatāra
5*1*8sa tatra tatra gagana-tala uḍu-patir iva vimānāvalibhir anupatham amara-parivṛḍhair abhipūjyamānaḥ pathi pathi ca varūthaśaḥ siddha-gandharva-sādhya-cāraṇa-muni-gaṇair upagīyamāno gandha-mādana-droṇīm avabhāsayann upasasarpa
5*1*9tatra ha vā enaṁ devarṣir haṁsa-yānena pitaraṁ bhagavantaṁ hiraṇya-garbham upalabhamānaḥ sahasaivotthāyārhaṇena saha pitā-putrābhyām avahitāñjalir upatasthe
5*1*10bhagavān api bhārata tad-upanītārhaṇaḥ sūkta-vākenātitarām udita-guṇa-gaṇāvatāra-sujayaḥ priyavratam ādi-puruṣas taṁ sadaya-hāsāvaloka iti hovāca
5*1*11śrī-bhagavān uvāca nibodha tātedam ṛtaṁ bravīmi māsūyituṁ devam arhasy aprameyam vayaṁ bhavas te tata eṣa maharṣir vahāma sarve vivaśā yasya diṣṭam
5*1*12na tasya kaścit tapasā vidyayā vā na yoga-vīryeṇa manīṣayā vā naivārtha-dharmaiḥ parataḥ svato vā kṛtaṁ vihantuṁ tanu-bhṛd vibhūyāt
5*1*13bhavāya nāśāya ca karma kartuṁ śokāya mohāya sadā bhayāya sukhāya duḥkhāya ca deha-yogam avyakta-diṣṭaṁ janatāṅga dhatte
5*1*14yad-vāci tantyāṁ guṇa-karma-dāmabhiḥ sudustarair vatsa vayaṁ suyojitāḥ sarve vahāmo balim īśvarāya protā nasīva dvi-pade catuṣ-padaḥ
5*1*15īśābhisṛṣṭaṁ hy avarundhmahe ’ṅga duḥkhaṁ sukhaṁ vā guṇa-karma-saṅgāt āsthāya tat tad yad ayuṅkta nāthaś cakṣuṣmatāndhā iva nīyamānāḥ
5*1*16mukto ’pi tāvad bibhṛyāt sva-deham ārabdham aśnann abhimāna-śūnyaḥ yathānubhūtaṁ pratiyāta-nidraḥ kiṁ tv anya-dehāya guṇān na vṛṅkte
5*1*17bhayaṁ pramattasya vaneṣv api syād yataḥ sa āste saha-ṣaṭ-sapatnaḥ jitendriyasyātma-rater budhasya gṛhāśramaḥ kiṁ nu karoty avadyam
5*1*18yaḥ ṣaṭ sapatnān vijigīṣamāṇo gṛheṣu nirviśya yateta pūrvam atyeti durgāśrita ūrjitārīn kṣīṇeṣu kāmaṁ vicared vipaścit
5*1*19tvaṁ tv abja-nābhāṅghri-saroja-kośa- durgāśrito nirjita-ṣaṭ-sapatnaḥ bhuṅkṣveha bhogān puruṣātidiṣṭān vimukta-saṅgaḥ prakṛtiṁ bhajasva
5*1*20śrī-śuka uvāca iti samabhihito mahā-bhāgavato bhagavatas tri-bhuvana-guror anuśāsanam ātmano laghutayāvanata-śirodharo bāḍham iti sabahu-mānam uvāha
5*1*21bhagavān api manunā yathāvad upakalpitāpacitiḥ priyavrata-nāradayor aviṣamam abhisamīkṣamāṇayor ātmasam avasthānam avāṅ-manasaṁ kṣayam avyavahṛtaṁ pravartayann agamat
5*1*22manur api pareṇaivaṁ pratisandhita-manorathaḥ surarṣi-varānumatenātmajam akhila-dharā-maṇḍala-sthiti-guptaya āsthāpya svayam ati-viṣama-viṣaya-viṣa-jalāśayāśāyā upararāma
5*1*23iti ha vāva sa jagatī-patir īśvarecchayādhiniveśita-karmādhikāro ’khila-jagad-bandha-dhvaṁsana-parānubhāvasya bhagavata ādi-puruṣasyāṅghri-yugalānavarata-dhyānānubhāvena parirandhita-kaṣāyāśayo ’vadāto ’pi māna-vardhano mahatāṁ mahītalam anuśaśāsa
5*1*24atha ca duhitaraṁ prajāpater viśvakarmaṇa upayeme barhiṣmatīṁ nāma tasyām u ha vāva ātmajān ātma-samāna-śīla-guṇa-karma-rūpa-vīryodārān daśa bhāvayām babhūva kanyāṁ ca yavīyasīm ūrjasvatīṁ nāma
5*1*25āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ
5*1*26eteṣāṁ kavir mahāvīraḥ savana iti traya āsann ūrdhva-retasas ta ātma-vidyāyām arbha-bhāvād ārabhya kṛta-paricayāḥ pāramahaṁsyam evāśramam abhajan
5*1*27tasminn u ha vā upaśama-śīlāḥ paramarṣayaḥ sakala-jīva-nikāyāvāsasya bhagavato vāsudevasya bhītānāṁ śaraṇa-bhūtasya śrīmac-caraṇāravindāvirata-smaraṇāvigalita-parama-bhakti-yogānu-bhāvena paribhāvitāntar-hṛdayādhigate bhagavati sarveṣāṁ bhūtānām ātma-bhūte pratyag-ātmany evātmanas tādātmyam aviśeṣeṇa samīyuḥ
5*1*28anyasyām api jāyāyāṁ trayaḥ putrā āsann uttamas tāmaso raivata iti manvantarādhipatayaḥ
5*1*29evam upaśamāyaneṣu sva-tanayeṣv atha jagatī-patir jagatīm arbudāny ekādaśa parivatsarāṇām avyāhatākhila-puruṣa-kāra-sāra-sambhṛta-dor-daṇḍa-yugalāpīḍita-maurvī-guṇa-stanita-viramita-dharma-pratipakṣo barhiṣmatyāś cānudinam edhamāna-pramoda-prasaraṇa-yauṣiṇya-vrīḍā-pramuṣita-hāsāvaloka-rucira-kṣvely-ādibhiḥ parābhūyamāna-viveka ivānavabudhyamāna iva mahāmanā bubhuje
5*1*30yāvad avabhāsayati sura-girim anuparikrāman bhagavān ādityo vasudhā-talam ardhenaiva pratapaty ardhenāvacchādayati tadā hi bhagavad-upāsanopacitāti-puruṣa-prabhāvas tad anabhinandan samajavena rathena jyotirmayena rajanīm api dinaṁ kariṣyāmīti sapta-kṛt vastaraṇim anuparyakrāmad dvitīya iva pataṅgaḥ
5*1*31ye vā u ha tad-ratha-caraṇa-nemi-kṛta-parikhātās te sapta sindhava āsan yata eva kṛtāḥ sapta bhuvo dvīpāḥ
5*1*32jambū-plakṣa-śālmali-kuśa-krauñca-śāka-puṣkara-saṁjñās teṣāṁ parimāṇaṁ pūrvasmāt pūrvasmād uttara uttaro yathā-saṅkhyaṁ dvi-guṇa-mānena bahiḥ samantata upakḷptāḥ
5*1*33kṣārodekṣu-rasoda-suroda-ghṛtoda-kṣīroda-dadhi-maṇḍoda-śuddhodāḥ sapta jaladhayaḥ sapta dvīpa-parikhā ivābhyantara-dvīpa-samānā ekaikaśyena yathānupūrvaṁ saptasv api bahir dvīpeṣu pṛthak parita upakalpitās teṣu jambv-ādiṣu barhiṣmatī-patir anuvratānātmajān āgnīdhredhmajihva-yajñabāhu-hiraṇyareto-ghṛtapṛṣṭha-medhātithi-vītihotra-saṁjñān yathā-saṅkhyenaikaikasminn ekam evādhi-patiṁ vidadhe
5*1*34duhitaraṁ corjasvatīṁ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā
5*1*35naivaṁ-vidhaḥ puruṣa-kāra urukramasya puṁsāṁ tad-aṅghri-rajasā jita-ṣaḍ-guṇānām citraṁ vidūra-vigataḥ sakṛd ādadīta yan-nāmadheyam adhunā sa jahāti bandham
5*1*36sa evam aparimita-bala-parākrama ekadā tu devarṣi-caraṇānuśayanānu-patita-guṇa-visarga-saṁsargeṇānirvṛtam ivātmānaṁ manyamāna ātma-nirveda idam āha
5*1*37aho asādhv anuṣṭhitaṁ yad abhiniveśito ’ham indriyair avidyā-racita-viṣama-viṣayāndha-kūpe tad alam alam amuṣyā vanitāyā vinoda-mṛgaṁ māṁ dhig dhig iti garhayāṁ cakāra
5*1*38para-devatā-prasādādhigatātma-pratyavamarśenānupravṛttebhyaḥ putrebhya imāṁ yathā-dāyaṁ vibhajya bhukta-bhogāṁ ca mahiṣīṁ mṛtakam iva saha mahā-vibhūtim apahāya svayaṁ nihita-nirvedo hṛdi gṛhīta-hari-vihārānubhāvo bhagavato nāradasya padavīṁ punar evānusasāra
5*1*39tasya ha vā ete ślokāḥ — priyavrata-kṛtaṁ karma ko nu kuryād vineśvaram yo nemi-nimnair akaroc chāyāṁ ghnan sapta vāridhīn
5*1*40bhū-saṁsthānaṁ kṛtaṁ yena sarid-giri-vanādibhiḥ sīmā ca bhūta-nirvṛtyai dvīpe dvīpe vibhāgaśaḥ
5*1*41bhaumaṁ divyaṁ mānuṣaṁ ca mahitvaṁ karma-yogajam yaś cakre nirayaupamyaṁ puruṣānujana-priyaḥ
5.1.2pravṛtti-lakṣaṇaś caiva traiguṇya-viṣayo mune yo ’sāv alīna-prakṛter guṇa-sargaḥ punaḥ punaḥ
5.1.3mahatāṁ khalu viprarṣe uttamaśloka-pādayoḥ chāyā-nirvṛta-cittānāṁ na kuṭumbe spṛhā-matiḥ
5.1.4saṁśayo ’yaṁ mahān brahman dārāgāra-sutādiṣu saktasya yat siddhir abhūt kṛṣṇe ca matir acyutā
5.1.5śrī-śuka uvāca bāḍham uktaṁ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda-rasa āveśita-cetaso bhāgavata-paramahaṁsa-dayita-kathāṁ kiñcid antarāya-vihatāṁ svāṁ śivatamāṁ padavīṁ na prāyeṇa hinvanti
5.1.6yarhi vāva ha rājan sa rāja-putraḥ priyavrataḥ parama-bhāgavato nāradasya caraṇopasevayāñjasāvagata-paramārtha-satattvo brahma-satreṇa dīkṣiṣyamāṇo ’vani-tala-paripālanāyāmnāta-pravara-guṇa-gaṇaikānta-bhājanatayā sva-pitropāmantrito bhagavati vāsudeva evāvyavadhāna-samādhi-yogena samāveśita-sakala-kāraka-kriyā-kalāpo naivābhyanandad yadyapi tad apratyāmnātavyaṁ tad-adhikaraṇa ātmano ’nyasmād asato ’pi parābhavam anvīkṣamāṇaḥ
5.1.7atha ha bhagavān ādi-deva etasya guṇa-visargasya paribṛṁhaṇānudhyāna-vyavasita-sakala-jagad-abhiprāya ātma-yonir akhila-nigama-nija-gaṇa-pariveṣṭitaḥ sva-bhavanād avatatāra
5.1.8sa tatra tatra gagana-tala uḍu-patir iva vimānāvalibhir anupatham amara-parivṛḍhair abhipūjyamānaḥ pathi pathi ca varūthaśaḥ siddha-gandharva-sādhya-cāraṇa-muni-gaṇair upagīyamāno gandha-mādana-droṇīm avabhāsayann upasasarpa
5.1.9tatra ha vā enaṁ devarṣir haṁsa-yānena pitaraṁ bhagavantaṁ hiraṇya-garbham upalabhamānaḥ sahasaivotthāyārhaṇena saha pitā-putrābhyām avahitāñjalir upatasthe
5.1.10bhagavān api bhārata tad-upanītārhaṇaḥ sūkta-vākenātitarām udita-guṇa-gaṇāvatāra-sujayaḥ priyavratam ādi-puruṣas taṁ sadaya-hāsāvaloka iti hovāca
5.1.11śrī-bhagavān uvāca nibodha tātedam ṛtaṁ bravīmi māsūyituṁ devam arhasy aprameyam vayaṁ bhavas te tata eṣa maharṣir vahāma sarve vivaśā yasya diṣṭam
5.1.12na tasya kaścit tapasā vidyayā vā na yoga-vīryeṇa manīṣayā vā naivārtha-dharmaiḥ parataḥ svato vā kṛtaṁ vihantuṁ tanu-bhṛd vibhūyāt
5.1.13bhavāya nāśāya ca karma kartuṁ śokāya mohāya sadā bhayāya sukhāya duḥkhāya ca deha-yogam avyakta-diṣṭaṁ janatāṅga dhatte
5.1.14yad-vāci tantyāṁ guṇa-karma-dāmabhiḥ sudustarair vatsa vayaṁ suyojitāḥ sarve vahāmo balim īśvarāya protā nasīva dvi-pade catuṣ-padaḥ
5.1.15īśābhisṛṣṭaṁ hy avarundhmahe ’ṅga duḥkhaṁ sukhaṁ vā guṇa-karma-saṅgāt āsthāya tat tad yad ayuṅkta nāthaś cakṣuṣmatāndhā iva nīyamānāḥ
5.1.16mukto ’pi tāvad bibhṛyāt sva-deham ārabdham aśnann abhimāna-śūnyaḥ yathānubhūtaṁ pratiyāta-nidraḥ kiṁ tv anya-dehāya guṇān na vṛṅkte
5.1.17bhayaṁ pramattasya vaneṣv api syād yataḥ sa āste saha-ṣaṭ-sapatnaḥ jitendriyasyātma-rater budhasya gṛhāśramaḥ kiṁ nu karoty avadyam
5.1.18yaḥ ṣaṭ sapatnān vijigīṣamāṇo gṛheṣu nirviśya yateta pūrvam atyeti durgāśrita ūrjitārīn kṣīṇeṣu kāmaṁ vicared vipaścit
5.1.19tvaṁ tv abja-nābhāṅghri-saroja-kośa- durgāśrito nirjita-ṣaṭ-sapatnaḥ bhuṅkṣveha bhogān puruṣātidiṣṭān vimukta-saṅgaḥ prakṛtiṁ bhajasva
5.1.20śrī-śuka uvāca iti samabhihito mahā-bhāgavato bhagavatas tri-bhuvana-guror anuśāsanam ātmano laghutayāvanata-śirodharo bāḍham iti sabahu-mānam uvāha
5.1.21bhagavān api manunā yathāvad upakalpitāpacitiḥ priyavrata-nāradayor aviṣamam abhisamīkṣamāṇayor ātmasam avasthānam avāṅ-manasaṁ kṣayam avyavahṛtaṁ pravartayann agamat
5.1.22manur api pareṇaivaṁ pratisandhita-manorathaḥ surarṣi-varānumatenātmajam akhila-dharā-maṇḍala-sthiti-guptaya āsthāpya svayam ati-viṣama-viṣaya-viṣa-jalāśayāśāyā upararāma
5.1.23iti ha vāva sa jagatī-patir īśvarecchayādhiniveśita-karmādhikāro ’khila-jagad-bandha-dhvaṁsana-parānubhāvasya bhagavata ādi-puruṣasyāṅghri-yugalānavarata-dhyānānubhāvena parirandhita-kaṣāyāśayo ’vadāto ’pi māna-vardhano mahatāṁ mahītalam anuśaśāsa
5.1.24atha ca duhitaraṁ prajāpater viśvakarmaṇa upayeme barhiṣmatīṁ nāma tasyām u ha vāva ātmajān ātma-samāna-śīla-guṇa-karma-rūpa-vīryodārān daśa bhāvayām babhūva kanyāṁ ca yavīyasīm ūrjasvatīṁ nāma
5.1.25āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ
5.1.26eteṣāṁ kavir mahāvīraḥ savana iti traya āsann ūrdhva-retasas ta ātma-vidyāyām arbha-bhāvād ārabhya kṛta-paricayāḥ pāramahaṁsyam evāśramam abhajan
5.1.27tasminn u ha vā upaśama-śīlāḥ paramarṣayaḥ sakala-jīva-nikāyāvāsasya bhagavato vāsudevasya bhītānāṁ śaraṇa-bhūtasya śrīmac-caraṇāravindāvirata-smaraṇāvigalita-parama-bhakti-yogānu-bhāvena paribhāvitāntar-hṛdayādhigate bhagavati sarveṣāṁ bhūtānām ātma-bhūte pratyag-ātmany evātmanas tādātmyam aviśeṣeṇa samīyuḥ
5.1.28anyasyām api jāyāyāṁ trayaḥ putrā āsann uttamas tāmaso raivata iti manvantarādhipatayaḥ
5.1.29evam upaśamāyaneṣu sva-tanayeṣv atha jagatī-patir jagatīm arbudāny ekādaśa parivatsarāṇām avyāhatākhila-puruṣa-kāra-sāra-sambhṛta-dor-daṇḍa-yugalāpīḍita-maurvī-guṇa-stanita-viramita-dharma-pratipakṣo barhiṣmatyāś cānudinam edhamāna-pramoda-prasaraṇa-yauṣiṇya-vrīḍā-pramuṣita-hāsāvaloka-rucira-kṣvely-ādibhiḥ parābhūyamāna-viveka ivānavabudhyamāna iva mahāmanā bubhuje
5.1.30yāvad avabhāsayati sura-girim anuparikrāman bhagavān ādityo vasudhā-talam ardhenaiva pratapaty ardhenāvacchādayati tadā hi bhagavad-upāsanopacitāti-puruṣa-prabhāvas tad anabhinandan samajavena rathena jyotirmayena rajanīm api dinaṁ kariṣyāmīti sapta-kṛt vastaraṇim anuparyakrāmad dvitīya iva pataṅgaḥ
5.1.31ye vā u ha tad-ratha-caraṇa-nemi-kṛta-parikhātās te sapta sindhava āsan yata eva kṛtāḥ sapta bhuvo dvīpāḥ
5.1.32jambū-plakṣa-śālmali-kuśa-krauñca-śāka-puṣkara-saṁjñās teṣāṁ parimāṇaṁ pūrvasmāt pūrvasmād uttara uttaro yathā-saṅkhyaṁ dvi-guṇa-mānena bahiḥ samantata upakḷptāḥ
5.1.33kṣārodekṣu-rasoda-suroda-ghṛtoda-kṣīroda-dadhi-maṇḍoda-śuddhodāḥ sapta jaladhayaḥ sapta dvīpa-parikhā ivābhyantara-dvīpa-samānā ekaikaśyena yathānupūrvaṁ saptasv api bahir dvīpeṣu pṛthak parita upakalpitās teṣu jambv-ādiṣu barhiṣmatī-patir anuvratānātmajān āgnīdhredhmajihva-yajñabāhu-hiraṇyareto-ghṛtapṛṣṭha-medhātithi-vītihotra-saṁjñān yathā-saṅkhyenaikaikasminn ekam evādhi-patiṁ vidadhe
5.1.34duhitaraṁ corjasvatīṁ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā
5.1.35naivaṁ-vidhaḥ puruṣa-kāra urukramasya puṁsāṁ tad-aṅghri-rajasā jita-ṣaḍ-guṇānām citraṁ vidūra-vigataḥ sakṛd ādadīta yan-nāmadheyam adhunā sa jahāti bandham
5.1.36sa evam aparimita-bala-parākrama ekadā tu devarṣi-caraṇānuśayanānu-patita-guṇa-visarga-saṁsargeṇānirvṛtam ivātmānaṁ manyamāna ātma-nirveda idam āha
5.1.37aho asādhv anuṣṭhitaṁ yad abhiniveśito ’ham indriyair avidyā-racita-viṣama-viṣayāndha-kūpe tad alam alam amuṣyā vanitāyā vinoda-mṛgaṁ māṁ dhig dhig iti garhayāṁ cakāra
5.1.38para-devatā-prasādādhigatātma-pratyavamarśenānupravṛttebhyaḥ putrebhya imāṁ yathā-dāyaṁ vibhajya bhukta-bhogāṁ ca mahiṣīṁ mṛtakam iva saha mahā-vibhūtim apahāya svayaṁ nihita-nirvedo hṛdi gṛhīta-hari-vihārānubhāvo bhagavato nāradasya padavīṁ punar evānusasāra
5.1.39tasya ha vā ete ślokāḥ — priyavrata-kṛtaṁ karma ko nu kuryād vineśvaram yo nemi-nimnair akaroc chāyāṁ ghnan sapta vāridhīn
5.1.40bhū-saṁsthānaṁ kṛtaṁ yena sarid-giri-vanādibhiḥ sīmā ca bhūta-nirvṛtyai dvīpe dvīpe vibhāgaśaḥ
5.1.41bhaumaṁ divyaṁ mānuṣaṁ ca mahitvaṁ karma-yogajam yaś cakre nirayaupamyaṁ puruṣānujana-priyaḥ
Donate to Bhaktivedanta Library