|
Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order >> << 9 - Dhruva Mahārāja Returns Home >>
<< VERSE 26 >>
मैत्रेय उवाच इत्यर्चितः स भगवानतिदिश्यात्मनः पदम् । बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः ॥२६॥
maitreya uvāca ity arcitaḥ sa bhagavān atidiśyātmanaḥ padam bālasya paśyato dhāma svam agād garuḍa-dhvajaḥ
WORD BY WORD
maitreyaḥ uvāca the great sage Maitreya continued to speak; iti thus; arcitaḥ being honored and worshiped; saḥ the Supreme Lord; bhagavān the Personality of Godhead; atidiśya after offering; ātmanaḥ His personal; padam residence; bālasya while the boy; paśyataḥ was looking on; dhāma to His abode; svam own; agāt He returned; garuḍa-dhvajaḥ Lord Viṣṇu, whose flag bears the emblem of Garuḍa.;
TRANSLATION
| The great sage Maitreya said: After being worshiped and honored by the boy [Dhruva Mahārāja], and after offering him His abode, Lord Viṣṇu, on the back of Garuḍa, returned to His abode as Dhruva Mahārāja looked on.
|
PURPORT
| From this verse it appears that Lord Viṣṇu awarded Dhruva Mahārāja the same abode in which He resides. His abode is described in the Bhagavad-gītā (15.6): yad gatvā na nivartante tad dhāma paramaṁ mama.
|
|
| |