Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 8 - Dhruva Mahārāja Leaves Home for the Forest >>

    Index        Transliteration        Devanagari        Description    
4.8.1maitreya uvāca sanakādyā nāradaś ca ṛbhur haṁso ’ruṇir yatiḥ naite gṛhān brahma-sutā hy āvasann ūrdhva-retasaḥ
4.8.2mṛṣādharmasya bhāryāsīd dambhaṁ māyāṁ ca śatru-han asūta mithunaṁ tat tu nirṛtir jagṛhe ’prajaḥ
4.8.3tayoḥ samabhaval lobho nikṛtiś ca mahā-mate tābhyāṁ krodhaś ca hiṁsā ca yad duruktiḥ svasā kaliḥ
4.8.4duruktau kalir ādhatta bhayaṁ mṛtyuṁ ca sattama tayoś ca mithunaṁ jajñe yātanā nirayas tathā
4.8.5saṅgraheṇa mayākhyātaḥ pratisargas tavānagha triḥ śrutvaitat pumān puṇyaṁ vidhunoty ātmano malam
4.8.6athātaḥ kīrtaye vaṁśaṁ puṇya-kīrteḥ kurūdvaha svāyambhuvasyāpi manor harer aṁśāṁśa-janmanaḥ
4.8.7priyavratottānapādau śatarūpā-pateḥ sutau vāsudevasya kalayā rakṣāyāṁ jagataḥ sthitau
4.8.8jāye uttānapādasya sunītiḥ surucis tayoḥ suruciḥ preyasī patyur netarā yat-suto dhruvaḥ
4.8.9ekadā suruceḥ putram aṅkam āropya lālayan uttamaṁ nārurukṣantaṁ dhruvaṁ rājābhyanandata
4.8.10tathā cikīrṣamāṇaṁ taṁ sapatnyās tanayaṁ dhruvam suruciḥ śṛṇvato rājñaḥ serṣyam āhātigarvitā
4.8.11na vatsa nṛpater dhiṣṇyaṁ bhavān āroḍhum arhati na gṛhīto mayā yat tvaṁ kukṣāv api nṛpātmajaḥ
4.8.12bālo ’si bata nātmānam anya-strī-garbha-sambhṛtam nūnaṁ veda bhavān yasya durlabhe ’rthe manorathaḥ
4.8.13tapasārādhya puruṣaṁ tasyaivānugraheṇa me garbhe tvaṁ sādhayātmānaṁ yadīcchasi nṛpāsanam
4.8.14maitreya uvāca mātuḥ sapatnyāḥ sa durukti-viddhaḥ śvasan ruṣā daṇḍa-hato yathāhiḥ hitvā miṣantaṁ pitaraṁ sanna-vācaṁ jagāma mātuḥ prarudan sakāśam
4.8.15taṁ niḥśvasantaṁ sphuritādharoṣṭhaṁ sunītir utsaṅga udūhya bālam niśamya tat-paura-mukhān nitāntaṁ sā vivyathe yad gaditaṁ sapatnyā
4.8.16sotsṛjya dhairyaṁ vilalāpa śoka- dāvāgninā dāva-lateva bālā vākyaṁ sapatnyāḥ smaratī saroja- śriyā dṛśā bāṣpa-kalām uvāha
4.8.17dīrghaṁ śvasantī vṛjinasya pāram apaśyatī bālakam āha bālā māmaṅgalaṁ tāta pareṣu maṁsthā bhuṅkte jano yat para-duḥkhadas tat
4.8.18satyaṁ surucyābhihitaṁ bhavān me yad durbhagāyā udare gṛhītaḥ stanyena vṛddhaś ca vilajjate yāṁ bhāryeti vā voḍhum iḍaspatir mām
4.8.19ātiṣṭha tat tāta vimatsaras tvam uktaṁ samātrāpi yad avyalīkam ārādhayādhokṣaja-pāda-padmaṁ yadīcchase ’dhyāsanam uttamo yathā
4.8.20yasyāṅghri-padmaṁ paricarya viśva- vibhāvanāyātta-guṇābhipatteḥ ajo ’dhyatiṣṭhat khalu pārameṣṭhyaṁ padaṁ jitātma-śvasanābhivandyam
4.8.21tathā manur vo bhagavān pitāmaho yam eka-matyā puru-dakṣiṇair makhaiḥ iṣṭvābhipede duravāpam anyato bhaumaṁ sukhaṁ divyam athāpavargyam
4.8.22tam eva vatsāśraya bhṛtya-vatsalaṁ mumukṣubhir mṛgya-padābja-paddhatim ananya-bhāve nija-dharma-bhāvite manasy avasthāpya bhajasva pūruṣam
4.8.23nānyaṁ tataḥ padma-palāśa-locanād duḥkha-cchidaṁ te mṛgayāmi kañcana yo mṛgyate hasta-gṛhīta-padmayā śriyetarair aṅga vimṛgyamāṇayā
4.8.24maitreya uvāca evaṁ sañjalpitaṁ mātur ākarṇyārthāgamaṁ vacaḥ sanniyamyātmanātmānaṁ niścakrāma pituḥ purāt
4.8.25nāradas tad upākarṇya jñātvā tasya cikīrṣitam spṛṣṭvā mūrdhany agha-ghnena pāṇinā prāha vismitaḥ
4.8.26aho tejaḥ kṣatriyāṇāṁ māna-bhaṅgam amṛṣyatām bālo ’py ayaṁ hṛdā dhatte yat samātur asad-vacaḥ
4.8.27nārada uvāca nādhunāpy avamānaṁ te sammānaṁ vāpi putraka lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu
4.8.28vikalpe vidyamāne ’pi na hy asantoṣa-hetavaḥ puṁso moham ṛte bhinnā yal loke nija-karmabhiḥ
4.8.29parituṣyet tatas tāta tāvan-mātreṇa pūruṣaḥ daivopasāditaṁ yāvad vīkṣyeśvara-gatiṁ budhaḥ
4.8.30atha mātropadiṣṭena yogenāvarurutsasi yat-prasādaṁ sa vai puṁsāṁ durārādhyo mato mama
4.8.31munayaḥ padavīṁ yasya niḥsaṅgenoru-janmabhiḥ na vidur mṛgayanto ’pi tīvra-yoga-samādhinā
4.8.32ato nivartatām eṣa nirbandhas tava niṣphalaḥ yatiṣyati bhavān kāle śreyasāṁ samupasthite
4.8.33yasya yad daiva-vihitaṁ sa tena sukha-duḥkhayoḥ ātmānaṁ toṣayan dehī tamasaḥ pāram ṛcchati
4.8.34guṇādhikān mudaṁ lipsed anukrośaṁ guṇādhamāt maitrīṁ samānād anvicchen na tāpair abhibhūyate
4.8.35dhruva uvāca so ’yaṁ śamo bhagavatā sukha-duḥkha-hatātmanām darśitaḥ kṛpayā puṁsāṁ durdarśo ’smad-vidhais tu yaḥ
4.8.36athāpi me ’vinītasya kṣāttraṁ ghoram upeyuṣaḥ surucyā durvaco-bāṇair na bhinne śrayate hṛdi
4.8.37padaṁ tri-bhuvanotkṛṣṭaṁ jigīṣoḥ sādhu vartma me brūhy asmat-pitṛbhir brahmann anyair apy anadhiṣṭhitam
4.8.38nūnaṁ bhavān bhagavato yo ’ṅgajaḥ parameṣṭhinaḥ vitudann aṭate vīṇāṁ hitāya jagato ’rkavat
4.8.39maitreya uvāca ity udāhṛtam ākarṇya bhagavān nāradas tadā prītaḥ pratyāha taṁ bālaṁ sad-vākyam anukampayā
4.8.40nārada uvāca jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te bhagavān vāsudevas taṁ bhaja taṁ pravaṇātmanā
4.8.41dharmārtha-kāma-mokṣākhyaṁ ya icchec chreya ātmanaḥ ekaṁ hy eva hares tatra kāraṇaṁ pāda-sevanam
4.8.42tat tāta gaccha bhadraṁ te yamunāyās taṭaṁ śuci puṇyaṁ madhuvanaṁ yatra sānnidhyaṁ nityadā hareḥ
4.8.43snātvānusavanaṁ tasmin kālindyāḥ salile śive kṛtvocitāni nivasann ātmanaḥ kalpitāsanaḥ
4.8.44prāṇāyāmena tri-vṛtā prāṇendriya-mano-malam śanair vyudasyābhidhyāyen manasā guruṇā gurum
4.8.45prasādābhimukhaṁ śaśvat prasanna-vadanekṣaṇam sunāsaṁ subhruvaṁ cāru- kapolaṁ sura-sundaram
4.8.46taruṇaṁ ramaṇīyāṅgam aruṇoṣṭhekṣaṇādharam praṇatāśrayaṇaṁ nṛmṇaṁ śaraṇyaṁ karuṇārṇavam
4.8.47śrīvatsāṅkaṁ ghana-śyāmaṁ puruṣaṁ vana-mālinam śaṅkha-cakra-gadā-padmair abhivyakta-caturbhujam
4.8.48kirīṭinaṁ kuṇḍalinaṁ keyūra-valayānvitam kaustubhābharaṇa-grīvaṁ pīta-kauśeya-vāsasam
4.8.49kāñcī-kalāpa-paryastaṁ lasat-kāñcana-nūpuram darśanīyatamaṁ śāntaṁ mano-nayana-vardhanam
4.8.50padbhyāṁ nakha-maṇi-śreṇyā vilasadbhyāṁ samarcatām hṛt-padma-karṇikā-dhiṣṇyam ākramyātmany avasthitam
4.8.51smayamānam abhidhyāyet sānurāgāvalokanam niyatenaika-bhūtena manasā varadarṣabham
4.8.52evaṁ bhagavato rūpaṁ subhadraṁ dhyāyato manaḥ nirvṛtyā parayā tūrṇaṁ sampannaṁ na nivartate
4.8.53japaś ca paramo guhyaḥ śrūyatāṁ me nṛpātmaja yaṁ sapta-rātraṁ prapaṭhan pumān paśyati khecarān
4.8.54oṁ namo bhagavate vāsudevāya mantreṇānena devasya kuryād dravyamayīṁ budhaḥ saparyāṁ vividhair dravyair deśa-kāla-vibhāgavit
4.8.55salilaiḥ śucibhir mālyair vanyair mūla-phalādibhiḥ śastāṅkurāṁśukaiś cārcet tulasyā priyayā prabhum
4.8.56labdhvā dravyamayīm arcāṁ kṣity-ambv-ādiṣu vārcayet ābhṛtātmā muniḥ śānto yata-vāṅ mita-vanya-bhuk
4.8.57svecchāvatāra-caritair acintya-nija-māyayā kariṣyaty uttamaślokas tad dhyāyed dhṛdayaṅ-gamam
4.8.58paricaryā bhagavato yāvatyaḥ pūrva-sevitāḥ tā mantra-hṛdayenaiva prayuñjyān mantra-mūrtaye
4.8.59-60evaṁ kāyena manasā vacasā ca mano-gatam paricaryamāṇo bhagavān bhaktimat-paricaryayā puṁsām amāyināṁ samyag bhajatāṁ bhāva-vardhanaḥ śreyo diśaty abhimataṁ yad dharmādiṣu dehinām
4.8.61viraktaś cendriya-ratau bhakti-yogena bhūyasā taṁ nirantara-bhāvena bhajetāddhā vimuktaye
4.8.62ity uktas taṁ parikramya praṇamya ca nṛpārbhakaḥ yayau madhuvanaṁ puṇyaṁ hareś caraṇa-carcitam
4.8.63tapo-vanaṁ gate tasmin praviṣṭo ’ntaḥ-puraṁ muniḥ arhitārhaṇako rājñā sukhāsīna uvāca tam
4.8.64nārada uvāca rājan kiṁ dhyāyase dīrghaṁ mukhena pariśuṣyatā kiṁ vā na riṣyate kāmo dharmo vārthena saṁyutaḥ
4.8.65rājovāca suto me bālako brahman straiṇenākaruṇātmanā nirvāsitaḥ pañca-varṣaḥ saha mātrā mahān kaviḥ
4.8.66apy anāthaṁ vane brahman mā smādanty arbhakaṁ vṛkāḥ śrāntaṁ śayānaṁ kṣudhitaṁ parimlāna-mukhāmbujam
4.8.67aho me bata daurātmyaṁ strī-jitasyopadhāraya yo ’ṅkaṁ premṇārurukṣantaṁ nābhyanandam asattamaḥ
4.8.68nārada uvāca mā mā śucaḥ sva-tanayaṁ deva-guptaṁ viśāmpate tat-prabhāvam avijñāya prāvṛṅkte yad-yaśo jagat
4.8.69suduṣkaraṁ karma kṛtvā loka-pālair api prabhuḥ aiṣyaty acirato rājan yaśo vipulayaṁs tava
4.8.70maitreya uvāca iti devarṣiṇā proktaṁ viśrutya jagatī-patiḥ rāja-lakṣmīm anādṛtya putram evānvacintayat
4.8.71tatrābhiṣiktaḥ prayatas tām upoṣya vibhāvarīm samāhitaḥ paryacarad ṛṣy-ādeśena pūruṣam
4.8.72tri-rātrānte tri-rātrānte kapittha-badarāśanaḥ ātma-vṛtty-anusāreṇa māsaṁ ninye ’rcayan harim
4.8.73dvitīyaṁ ca tathā māsaṁ ṣaṣṭhe ṣaṣṭhe ’rbhako dine tṛṇa-parṇādibhiḥ śīrṇaiḥ kṛtānno ’bhyarcayan vibhum
4.8.74tṛtīyaṁ cānayan māsaṁ navame navame ’hani ab-bhakṣa uttamaślokam upādhāvat samādhinā
4.8.75caturtham api vai māsaṁ dvādaśe dvādaśe ’hani vāyu-bhakṣo jita-śvāso dhyāyan devam adhārayat
4.8.76pañcame māsy anuprāpte jita-śvāso nṛpātmajaḥ dhyāyan brahma padaikena tasthau sthāṇur ivācalaḥ
4.8.77sarvato mana ākṛṣya hṛdi bhūtendriyāśayam dhyāyan bhagavato rūpaṁ nādrākṣīt kiñcanāparam
4.8.78ādhāraṁ mahad-ādīnāṁ pradhāna-puruṣeśvaram brahma dhārayamāṇasya trayo lokāś cakampire
4.8.79yadaika-pādena sa pārthivārbhakas tasthau tad-aṅguṣṭha-nipīḍitā mahī nanāma tatrārdham ibhendra-dhiṣṭhitā tarīva savyetarataḥ pade pade
4.8.80tasminn abhidhyāyati viśvam ātmano dvāraṁ nirudhyāsum ananyayā dhiyā lokā nirucchvāsa-nipīḍitā bhṛśaṁ sa-loka-pālāḥ śaraṇaṁ yayur harim
4.8.81devā ūcuḥ naivaṁ vidāmo bhagavan prāṇa-rodhaṁ carācarasyākhila-sattva-dhāmnaḥ vidhehi tan no vṛjinād vimokṣaṁ prāptā vayaṁ tvāṁ śaraṇaṁ śaraṇyam
4.8.82śrī-bhagavān uvāca mā bhaiṣṭa bālaṁ tapaso duratyayān nivartayiṣye pratiyāta sva-dhāma yato hi vaḥ prāṇa-nirodha āsīd auttānapādir mayi saṅgatātmā
Donate to Bhaktivedanta Library