Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 7 - The Sacrifice Performed by Dakṣa >>

    Index        Transliteration        Devanagari        Description    
4.7.1maitreya uvāca ity ajenānunītena bhavena parituṣyatā abhyadhāyi mahā-bāho prahasya śrūyatām iti
4.7.2mahādeva uvāca nāghaṁ prajeśa bālānāṁ varṇaye nānucintaye deva-māyābhibhūtānāṁ daṇḍas tatra dhṛto mayā
4.7.3prajāpater dagdha-śīrṣṇo bhavatv aja-mukhaṁ śiraḥ mitrasya cakṣuṣekṣeta bhāgaṁ svaṁ barhiṣo bhagaḥ
4.7.4pūṣā tu yajamānasya dadbhir jakṣatu piṣṭa-bhuk devāḥ prakṛta-sarvāṅgā ye ma uccheṣaṇaṁ daduḥ
4.7.5bāhubhyām aśvinoḥ pūṣṇo hastābhyāṁ kṛta-bāhavaḥ bhavantv adhvaryavaś cānye basta-śmaśrur bhṛgur bhavet
4.7.6maitreya uvāca tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam parituṣṭātmabhis tāta sādhu sādhv ity athābruvan
4.7.7tato mīḍhvāṁsam āmantrya śunāsīrāḥ saharṣibhiḥ bhūyas tad deva-yajanaṁ sa-mīḍhvad-vedhaso yayuḥ
4.7.8vidhāya kārtsnyena ca tad yad āha bhagavān bhavaḥ sandadhuḥ kasya kāyena savanīya-paśoḥ śiraḥ
4.7.9sandhīyamāne śirasi dakṣo rudrābhivīkṣitaḥ sadyaḥ supta ivottasthau dadṛśe cāgrato mṛḍam
4.7.10tadā vṛṣadhvaja-dveṣa- kalilātmā prajāpatiḥ śivāvalokād abhavac charad-dhrada ivāmalaḥ
4.7.11bhava-stavāya kṛta-dhīr nāśaknod anurāgataḥ autkaṇṭhyād bāṣpa-kalayā samparetāṁ sutāṁ smaran
4.7.12kṛcchrāt saṁstabhya ca manaḥ prema-vihvalitaḥ sudhīḥ śaśaṁsa nirvyalīkena bhāveneśaṁ prajāpatiḥ
4.7.13dakṣa uvāca bhūyān anugraha aho bhavatā kṛto me daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ na brahma-bandhuṣu ca vāṁ bhagavann avajñā tubhyaṁ hareś ca kuta eva dhṛta-vrateṣu
4.7.14vidyā-tapo-vrata-dharān mukhataḥ sma viprān brahmātma-tattvam avituṁ prathamaṁ tvam asrāk tad brāhmaṇān parama sarva-vipatsu pāsi pālaḥ paśūn iva vibho pragṛhīta-daṇḍaḥ
4.7.15yo 'sau mayāvidita-tattva-dṛśā sabhāyāṁ kṣipto durukti-viśikhair vigaṇayya tan mām arvāk patantam arhattama-nindayāpād dṛṣṭyārdrayā sa bhagavān sva-kṛtena tuṣyet
4.7.16maitreya uvāca kṣamāpyaivaṁ sa mīḍhvāṁsaṁ brahmaṇā cānumantritaḥ karma santānayām āsa sopādhyāyartvig-ādibhiḥ
4.7.17vaiṣṇavaṁ yajña-santatyai tri-kapālaṁ dvijottamāḥ puroḍāśaṁ niravapan vīra-saṁsarga-śuddhaye
4.7.18adhvaryuṇātta-haviṣā yajamāno viśāmpate dhiyā viśuddhayā dadhyau tathā prādurabhūd dhariḥ
4.7.19tadā sva-prabhayā teṣāṁ dyotayantyā diśo daśa muṣṇaṁs teja upānītas tārkṣyeṇa stotra-vājinā
4.7.20śyāmo hiraṇya-raśano 'rka-kirīṭa-juṣṭo nīlālaka-bhramara-maṇḍita-kuṇḍalāsyaḥ śaṅkhābja-cakra-śara-cāpa-gadāsi-carma- vyagrair hiraṇmaya-bhujair iva karṇikāraḥ
4.7.21vakṣasy adhiśrita-vadhūr vana-māly udāra- hāsāvaloka-kalayā ramayamś ca viśvam pārśva-bhramad-vyajana-cāmara-rāja-haṁsaḥ śvetātapatra-śaśinopari rajyamānaḥ
Donate to Bhaktivedanta Library