|
Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order >> << 7 - The Sacrifice Performed by Dakṣa >>
<< VERSE 60 >>
एतद्भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः । श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः ॥६०॥
etad bhagavataḥ śambhoḥ karma dakṣādhvara-druhaḥ śrutaṁ bhāgavatāc chiṣyād uddhavān me bṛhaspateḥ
WORD BY WORD
etat this; bhagavataḥ of the possessor of all opulences; śambhoḥ of Śambhu (Lord Śiva); karma story; dakṣa-adhvara-druhaḥ who devastated the sacrifice of Dakṣa; śrutam was heard; bhāgavatāt from a great devotee; śiṣyāt from the disciple; uddhavāt from Uddhava; me by me; bṛhaspateḥ of Bṛhaspati.;
TRANSLATION
| Maitreya said: My dear Vidura, I heard this story of the Dakṣa yajña, which was devastated by Lord Śiva, from Uddhava, a great devotee and a disciple of Bṛhaspati.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |