Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 5 - Frustration of the Sacrifice of Dakṣa >>

    Index        Transliteration        Devanagari        Description    
4.5.1maitreya uvāca bhavo bhavānyā nidhanaṁ prajāpater asat-kṛtāyā avagamya nāradāt sva-pārṣada-sainyaṁ ca tad-adhvararbhubhir vidrāvitaṁ krodham apāram ādadhe
4.5.2kruddhaḥ sudaṣṭauṣṭha-puṭaḥ sa dhūr-jaṭir jaṭāṁ taḍid-vahni-saṭogra-rociṣam utkṛtya rudraḥ sahasotthito hasan gambhīra-nādo visasarja tāṁ bhuvi
4.5.3tato 'tikāyas tanuvā spṛśan divaṁ sahasra-bāhur ghana-ruk tri-sūrya-dṛk karāla-daṁṣṭro jvalad-agni-mūrdhajaḥ kapāla-mālī vividhodyatāyudhaḥ
4.5.4taṁ kiṁ karomīti gṛṇantam āha baddhāñjaliṁ bhagavān bhūta-nāthaḥ dakṣaṁ sa-yajñaṁ jahi mad-bhaṭānāṁ tvam agraṇī rudra bhaṭāmśako me
4.5.5ājñapta evaṁ kupitena manyunā sa deva-devaṁ paricakrame vibhum mene-tadātmānam asaṅga-raṁhasā mahīyasāṁ tāta sahaḥ sahiṣṇum
4.5.6anvīyamānaḥ sa tu rudra-pārṣadair bhṛśaṁ nadadbhir vyanadat subhairavam udyamya śūlaṁ jagad-antakāntakaṁ samprādravad ghoṣaṇa-bhūṣaṇāṅghriḥ
4.5.7athartvijo yajamānaḥ sadasyāḥ kakubhy udīcyāṁ prasamīkṣya reṇum tamaḥ kim etat kuta etad rajo 'bhūd iti dvijā dvija-patnyaś ca dadhyuḥ
4.5.8vātā na vānti na hi santi dasyavaḥ prācīna-barhir jīvati hogra-daṇḍaḥ gāvo na kālyanta idaṁ kuto rajo loko 'dhunā kiṁ pralayāya kalpate
4.5.9prasūti-miśrāḥ striya udvigna-cittā ūcur vipāko vṛjinasyaiva tasya yat paśyantīnāṁ duhitṝṇāṁ prajeśaḥ sutāṁ satīm avadadhyāv anāgām
4.5.10yas tv anta-kāle vyupta-jaṭā-kalāpaḥ sva-śūla-sūcy-arpita-dig-gajendraḥ vitatya nṛtyaty uditāstra-dor-dhvajān uccāṭṭa-hāsa-stanayitnu-bhinna-dik
4.5.11amarṣayitvā tam asahya-tejasaṁ manyu-plutaṁ durnirīkṣyaṁ bhru-kuṭyā karāla-daṁṣṭrābhir udasta-bhāgaṇaṁ syāt svasti kiṁ kopayato vidhātuḥ
4.5.12bahv evam udvigna-dṛśocyamāne janena dakṣasya muhur mahātmanaḥ utpetur utpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak
4.5.13tāvat sa rudrānucarair mahā-makho nānāyudhair vāmanakair udāyudhaiḥ piṅgaiḥ piśaṅgair makarodarānanaiḥ paryādravadbhir vidurānvarudhyata
4.5.14kecid babhañjuḥ prāg-vamśaṁ patnī-śālāṁ tathāpare sada āgnīdhra-śālāṁ ca tad-vihāraṁ mahānasam
4.5.15rurujur yajña-pātrāṇi tathaike 'gnīn anāśayan kuṇḍeṣv amūtrayan kecid bibhidur vedi-mekhalāḥ
4.5.16abādhanta munīn anye eke patnīr atarjayan apare jagṛhur devān pratyāsannān palāyitān
4.5.17bhṛguṁ babandha maṇimān vīrabhadraḥ prajāpatim caṇḍeśaḥ pūṣaṇaṁ devaṁ bhagaṁ nandīśvaro 'grahīt
4.5.18sarva evartvijo dṛṣṭvā sadasyāḥ sa-divaukasaḥ tair ardyamānāḥ subhṛśaṁ grāvabhir naikadhādravan
4.5.19juhvataḥ sruva-hastasya śmaśrūṇi bhagavān bhavaḥ bhṛgor luluñce sadasi yo 'hasac chmaśru darśayan
4.5.20bhagasya netre bhagavān pātitasya ruṣā bhuvi ujjahāra sada-stho 'kṣṇā yaḥ śapantam asūsucat
4.5.21pūṣṇo hy apātayad dantān kāliṅgasya yathā balaḥ śapyamāne garimaṇi yo 'hasad darśayan dataḥ
4.5.22ākramyorasi dakṣasya śita-dhāreṇa hetinā chindann api tad uddhartuṁ nāśaknot tryambakas tadā
4.5.23śastrair astrānvitair evam anirbhinna-tvacaṁ haraḥ vismayaṁ param āpanno dadhyau paśupatiś ciram
4.5.24dṛṣṭvā saṁjñapanaṁ yogaṁ paśūnāṁ sa patir makhe yajamāna-paśoḥ kasya kāyāt tenāharac chiraḥ
4.5.25sādhu-vādas tadā teṣāṁ karma tat tasya paśyatām bhūta-preta-piśācānāṁ anyeṣāṁ tad-viparyayaḥ
4.5.26juhāvaitac chiras tasmin dakṣiṇāgnāv amarṣitaḥ tad-deva-yajanaṁ dagdhvā prātiṣṭhad guhyakālayam
Donate to Bhaktivedanta Library