Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order
<<
4 - Satī Quits Her Body
>>
Index
Transliteration
Devanagari
Description
4.4.1
maitreya uvāca
etāvad uktvā virarāma śaṅkaraḥ
patny-aṅga-nāśaṁ hy ubhayatra cintayan
suhṛd-didṛkṣuḥ pariśaṅkitā bhavān
niṣkrāmatī nirviśatī dvidhāsa sā
4.4.2
suhṛd-didṛkṣā-pratighāta-durmanāḥ
snehād rudaty aśru-kalātivihvalā
bhavaṁ bhavāny apratipūruṣaṁ ruṣā
pradhakṣyatīvaikṣata jāta-vepathuḥ
4.4.3
tato viniḥśvasya satī vihāya taṁ
śokena roṣeṇa ca dūyatā hṛdā
pitror agāt straiṇa-vimūḍha-dhīr gṛhān
premṇātmano yo ’rdham adāt satāṁ priyaḥ
4.4.4
tām anvagacchan druta-vikramāṁ satīm
ekāṁ tri-netrānucarāḥ sahasraśaḥ
sa-pārṣada-yakṣā maṇiman-madādayaḥ
puro-vṛṣendrās tarasā gata-vyathāḥ
4.4.5
tāṁ sārikā-kanduka-darpaṇāmbuja-
śvetātapatra-vyajana-srag-ādibhiḥ
gītāyanair dundubhi-śaṅkha-veṇubhir
vṛṣendram āropya viṭaṅkitā yayuḥ
4.4.6
ābrahma-ghoṣorjita-yajña-vaiśasaṁ
viprarṣi-juṣṭaṁ vibudhaiś ca sarvaśaḥ
mṛd-dārv-ayaḥ-kāñcana-darbha-carmabhir
nisṛṣṭa-bhāṇḍaṁ yajanaṁ samāviśat
4.4.7
tām āgatāṁ tatra na kaścanādriyad
vimānitāṁ yajña-kṛto bhayāj janaḥ
ṛte svasṝr vai jananīṁ ca sādarāḥ
premāśru-kaṇṭhyaḥ pariṣasvajur mudā
4.4.8
saudarya-sampraśna-samartha-vārtayā
mātrā ca mātṛ-ṣvasṛbhiś ca sādaram
dattāṁ saparyāṁ varam āsanaṁ ca sā
nādatta pitrāpratinanditā satī
4.4.9
arudra-bhāgaṁ tam avekṣya cādhvaraṁ
pitrā ca deve kṛta-helanaṁ vibhau
anādṛtā yajña-sadasy adhīśvarī
cukopa lokān iva dhakṣyatī ruṣā
4.4.10
jagarha sāmarṣa-vipannayā girā
śiva-dviṣaṁ dhūma-patha-śrama-smayam
sva-tejasā bhūta-gaṇān samutthitān
nigṛhya devī jagato ’bhiśṛṇvataḥ
4.4.11
devy uvāca
na yasya loke ’sty atiśāyanaḥ priyas
tathāpriyo deha-bhṛtāṁ priyātmanaḥ
tasmin samastātmani mukta-vairake
ṛte bhavantaṁ katamaḥ pratīpayet
4.4.12
doṣān pareṣāṁ hi guṇeṣu sādhavo
gṛhṇanti kecin na bhavādṛśo dvija
guṇāṁś ca phalgūn bahulī-kariṣṇavo
mahattamās teṣv avidad bhavān agham
4.4.13
nāścaryam etad yad asatsu sarvadā
mahad-vinindā kuṇapātma-vādiṣu
serṣyaṁ mahāpūruṣa-pāda-pāṁsubhir
nirasta-tejaḥsu tad eva śobhanam
4.4.14
yad dvy-akṣaraṁ nāma gireritaṁ nṛṇāṁ
sakṛt prasaṅgād agham āśu hanti tat
pavitra-kīrtiṁ tam alaṅghya-śāsanaṁ
bhavān aho dveṣṭi śivaṁ śivetaraḥ
4.4.15
yat-pāda-padmaṁ mahatāṁ mano-’libhir
niṣevitaṁ brahma-rasāsavārthibhiḥ
lokasya yad varṣati cāśiṣo ’rthinas
tasmai bhavān druhyati viśva-bandhave
4.4.16
kiṁ vā śivākhyam aśivaṁ na vidus tvad anye
brahmādayas tam avakīrya jaṭāḥ śmaśāne
tan-mālya-bhasma-nṛkapāly avasat piśācair
ye mūrdhabhir dadhati tac-caraṇāvasṛṣṭam
4.4.17
karṇau pidhāya nirayād yad akalpa īśe
dharmāvitary asṛṇibhir nṛbhir asyamāne
chindyāt prasahya ruśatīm asatīṁ prabhuś cej
jihvām asūn api tato visṛjet sa dharmaḥ
4.4.18
atas tavotpannam idaṁ kalevaraṁ
na dhārayiṣye śiti-kaṇṭha-garhiṇaḥ
jagdhasya mohād dhi viśuddhim andhaso
jugupsitasyoddharaṇaṁ pracakṣate
4.4.19
na veda-vādān anuvartate matiḥ
sva eva loke ramato mahā-muneḥ
yathā gatir deva-manuṣyayoḥ pṛthak
sva eva dharme na paraṁ kṣipet sthitaḥ
4.4.20
karma pravṛttaṁ ca nivṛttam apy ṛtaṁ
vede vivicyobhaya-liṅgam āśritam
virodhi tad yaugapadaika-kartari
dvayaṁ tathā brahmaṇi karma narcchati
4.4.21
mā vaḥ padavyaḥ pitar asmad-āsthitā
yā yajña-śālāsu na dhūma-vartmabhiḥ
tad-anna-tṛptair asu-bhṛdbhir īḍitā
avyakta-liṅgā avadhūta-sevitāḥ
4.4.22
naitena dehena hare kṛtāgaso
dehodbhavenālam alaṁ kujanmanā
vrīḍā mamābhūt kujana-prasaṅgatas
taj janma dhig yo mahatām avadya-kṛt
4.4.23
gotraṁ tvadīyaṁ bhagavān vṛṣadhvajo
dākṣāyaṇīty āha yadā sudurmanāḥ
vyapeta-narma-smitam āśu tadā ’haṁ
vyutsrakṣya etat kuṇapaṁ tvad-aṅgajam
4.4.24
maitreya uvāca
ity adhvare dakṣam anūdya śatru-han
kṣitāv udīcīṁ niṣasāda śānta-vāk
spṛṣṭvā jalaṁ pīta-dukūla-saṁvṛtā
nimīlya dṛg yoga-pathaṁ samāviśat
4.4.25
kṛtvā samānāv anilau jitāsanā
sodānam utthāpya ca nābhi-cakrataḥ
śanair hṛdi sthāpya dhiyorasi sthitaṁ
kaṇṭhād bhruvor madhyam aninditānayat
4.4.26
evaṁ sva-dehaṁ mahatāṁ mahīyasā
muhuḥ samāropitam aṅkam ādarāt
jihāsatī dakṣa-ruṣā manasvinī
dadhāra gātreṣv anilāgni-dhāraṇām
4.4.27
tataḥ sva-bhartuś caraṇāmbujāsavaṁ
jagad-guroś cintayatī na cāparam
dadarśa deho hata-kalmaṣaḥ satī
sadyaḥ prajajvāla samādhijāgninā
4.4.28
tat paśyatāṁ khe bhuvi cādbhutaṁ mahad
hā heti vādaḥ sumahān ajāyata
hanta priyā daivatamasya devī
jahāv asūn kena satī prakopitā
4.4.29
aho anātmyaṁ mahad asya paśyata
prajāpater yasya carācaraṁ prajāḥ
jahāv asūn yad-vimatātmajā satī
manasvinī mānam abhīkṣṇam arhati
4.4.30
so 'yaṁ durmarṣa-hṛdayo brahma-dhruk ca
loke 'pakīrtiṁ mahatīm avāpsyati
yad-aṅgajāṁ svāṁ puruṣa-dviḍ udyatāṁ
na pratyaṣedhan mṛtaye 'parādhataḥ
4.4.31
vadaty evaṁ jane satyā
dṛṣṭvāsu-tyāgam adbhutam
dakṣaṁ tat-pārṣadā hantum
udatiṣṭhann udāyudhāḥ
4.4.32
teṣām āpatatāṁ vegaṁ
niśāmya bhagavān bhṛguḥ
yajña-ghna-ghnena yajuṣā
dakṣiṇāgnau juhāva ha
4.4.33
adhvaryuṇā hūyamāne
devā utpetur ojasā
ṛbhavo nāma tapasā
somaṁ prāptāḥ sahasraśaḥ
4.4.34
tair alātāyudhaiḥ sarve
pramathāḥ saha-guhyakāḥ
hanyamānā diśo bhejur
uśadbhir brahma-tejasā
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library