Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 26 - King Purañjana Goes to the Forest to Hunt, and His Queen Becomes Angry >>

    Index        Transliteration        Devanagari        Description    
4.26.1-3नारद उवाच स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् । द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १ ॥ एकरश्म्येकदमनमेकनीडं द्विकूबरम् । पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ॥ २ ॥ हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधि: । एकादशचमूनाथ: पञ्चप्रस्थमगाद्वनम् ॥ ३ ॥
4.26.4चचार मृगयां तत्र द‍ृप्त आत्तेषुकार्मुक: । विहाय जायामतदर्हां मृगव्यसनलालस: ॥ ४ ॥
4.26.5आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रह: । न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान् ॥ ५ ॥
4.26.6तीर्थेषु प्रतिद‍ृष्टेषु राजा मेध्यान् पशून् वने । यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥
4.26.7य एवं कर्म नियतं विद्वान् कुर्वीत मानव: । कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ ७ ॥
4.26.8अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते । गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यध: ॥ ८ ॥
4.26.9तत्र निर्भिन्नगात्राणां चित्रवाजै: शिलीमुखै: । विप्लवोऽभूद्दु:खितानां दु:सह: करुणात्मनाम् ॥ ९ ॥
4.26.10शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् । मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १० ॥
4.26.11तत: क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् । कृतस्‍नानोचिताहार: संविवेश गतक्लम: ॥ ११ ॥
4.26.12आत्मानमर्हयां चक्रे धूपालेपस्रगादिभि: । साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मन: ॥ १२ ॥
4.26.13तृप्तो हृष्ट: सुद‍ृप्तश्च कन्दर्पाकृष्टमानस: । न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३ ॥
4.26.14अन्त:पुरस्त्रियोऽपृच्छद्विमना इव वेदिषत् । अपि व: कुशलं रामा: सेश्वरीणां यथा पुरा ॥ १४ ॥
4.26.15न तथैतर्हि रोचन्ते गृहेषु गृहसम्पद: । यदि न स्याद्गृहे माता पत्नी वा पतिदेवता । व्यङ्गे रथ इव प्राज्ञ: को नामासीत दीनवत् ॥ १५ ॥
4.26.16क्‍व वर्तते सा ललना मज्जन्तं व्यसनार्णवे । या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ १६ ॥
4.26.17रामा ऊचु: नरनाथ न जानीमस्त्वत्प्रिया यद्वय‍वस्यति । भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७ ॥
4.26.18नारद उवाच पुरञ्जन: स्वमहिषीं निरीक्ष्यावधुतां भुवि । तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८ ॥
4.26.19सान्‍त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता । प्रेयस्या: स्‍नेहसंरम्भलिङ्गमात्मनि नाभ्यगात् ॥ १९ ॥
4.26.20अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविद: । पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् ॥ २० ॥
4.26.21पुरञ्जन उवाच नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वरा: शुभे । कृताग:स्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते ॥ २१ ॥
4.26.22परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पित: । बालो न वेद तत्तन्वि बन्धुकृत्यममर्षण: ॥ २२ ॥
4.26.23सा त्वं मुखं सुदति सुभ्र्‌वनुरागभार व्रीडाविलम्बविलसद्धसितावलोकम् । नीलालकालिभिरुपस्कृतमुन्नसं न: स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् ॥ २३ ॥
4.26.24तस्मिन्दधे दममहं तव वीरपत्नि योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् । पश्ये न वीतभयमुन्मुदितं त्रिलोक्यामन्यत्र वै मुररिपोरितरत्र दासात् ॥ २४ ॥
4.26.25वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीममविमृष्टमपेतरागम् । पश्ये स्तनावपि शुचोपहतौ सुजातौ बिम्बाधरं विगतकुङ्कुमपङ्करागम् ॥ २५ ॥
4.26.26तन्मे प्रसीद सुहृद: कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य । का देवरं वशगतं कुसुमास्त्रवेग विस्रस्तपौंस्‍नमुशती न भजेत कृत्ये ॥ २६ ॥
Donate to Bhaktivedanta Library