Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 24 - Chanting the Song Sung by Lord Śiva >>

    Index        Transliteration        Devanagari        Description    
4.24.1मैत्रेय उवाच विजिताश्वोऽधिराजासीत्पृथुपुत्र: पृथुश्रवा: । यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सल: ॥ १ ॥
4.24.2हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् । प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभु: ॥ २ ॥
4.24.3अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञित: । अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ३ ॥
4.24.4पावक: पवमानश्च शुचिरित्यग्नय: पुरा । वसिष्ठशापादुत्पन्ना: पुनर्योगगतिं गता: ॥ ४ ॥
4.24.5अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत । य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ५ ॥
4.24.6राज्ञां वृत्तिं करादानदण्डशुल्कादिदारुणाम् । मन्यमानो दीर्घसत्‍त्रव्याजेन विससर्ज ह ॥ ६ ॥
4.24.7तत्रापि हंसं पुरुषं परमात्मानमात्मद‍ृक् । यजंस्तल्लोकतामाप कुशलेन समाधिना ॥ ७ ॥
4.24.8हविर्धानाद्धविर्धानी विदुरासूत षट्‌सुतान् । बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८ ॥
4.24.9बर्हिषत् सुमहाभागो हाविर्धानि: प्रजापति: । क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९ ॥
4.24.10यस्येदं देवयजनमनुयज्ञं वितन्वत: । प्राचीनाग्रै: कुशैरासीदास्तृतं वसुधातलम् ॥ १० ॥
4.24.11सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् । यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् । परिक्रमन्तीमुद्वाहे चकमेऽग्नि: शुकीमिव ॥ ११ ॥
4.24.12विबुधासुरगन्धर्वमुनिसिद्धनरोरगा: । विजिता: सूर्यया दिक्षु क्‍वणयन्त्यैव नूपुरै: ॥ १२ ॥
4.24.13प्राचीनबर्हिष: पुत्रा: शतद्रुत्यां दशाभवन् । तुल्यनामव्रता: सर्वे धर्मस्‍नाता: प्रचेतस: ॥ १३ ॥
4.24.14पित्रादिष्टा: प्रजासर्गे तपसेऽर्णवमाविशन् । दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् ॥ १४ ॥
4.24.15यदुक्तं पथि द‍ृष्टेन गिरिशेन प्रसीदता । तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयता: ॥ १५ ॥
4.24.16विदुर उवाच प्रचेतसां गिरित्रेण यथासीत्पथि सङ्गम: । यदुताह हर: प्रीतस्तन्नो ब्रह्मन् वदार्थवत् ॥ १६ ॥
4.24.17सङ्गम: खलु विप्रर्षे शिवेनेह शरीरिणाम् । दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् ॥ १७ ॥
4.24.18आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे । शक्त्या युक्तो विचरति घोरया भगवान् भव: ॥ १८ ॥
4.24.19मैत्रेय उवाच प्रचेतस: पितुर्वाक्यं शिरसादाय साधव: । दिशं प्रतीचीं प्रययुस्तपस्याद‍ृतचेतस: ॥ १९ ॥
4.24.20ससमुद्रमुप विस्तीर्णमपश्यन् सुमहत्सर: । महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २० ॥
4.24.21नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम् । हंससारसचक्राह्वकारण्डवनिकूजितम् ॥ २१ ॥
4.24.22मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्‌घ्रिपम् । पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२ ॥
4.24.23तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् । विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥ २३ ॥
4.24.24-25तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् । उपगीयमानममरप्रवरं विबुधानुगै: ॥ २४ ॥ तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् । प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुका: ॥ २५ ॥
4.24.26स तान् प्रपन्नार्तिहरो भगवान्धर्मवत्सल: । धर्मज्ञान् शीलसम्पन्नान् प्रीत: प्रीतानुवाच ह ॥ २६ ॥
4.24.27श्रीरुद्र उवाच यूयं वेदिषद: पुत्रा विदितं वश्चिकीर्षितम् । अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ २७ ॥
4.24.28य: परं रंहस: साक्षात्‍त्रिरगुणाज्जीवसंज्ञितात् । भगवन्तं वासुदेवं प्रपन्न: स प्रियो हि मे ॥ २८ ॥
4.24.29स्वधर्मनिष्ठ: शतजन्मभि: पुमान् विरिञ्चतामेति तत: परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधा: कलात्यये ॥ २९ ॥
4.24.30अथ भागवता यूयं प्रिया: स्थ भगवान् यथा । न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥
4.24.31इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् । नि:श्रेयसकरं चापि श्रूयतां तद्वदामि व: ॥ ३१ ॥
4.24.32मैत्रेय उवाच इत्यनुक्रोशहृदयो भगवानाह ताञ्छिव: । बद्धाञ्जलीन् राजपुत्रान्नारायणपरो वच: ॥ ३२ ॥
4.24.33श्रीरुद्र उवाच जितं त आत्मविद्वर्यस्वस्तये स्वस्तिरस्तु मे । भवताराधसा राद्धं सर्वस्मा आत्मने नम: ॥ ३३ ॥
4.24.34नम: पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने । वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४ ॥
4.24.35सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च । नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५ ॥
4.24.36नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने । नम: परमहंसाय पूर्णाय निभृतात्मने ॥ ३६ ॥
4.24.37स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नम: । नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७ ॥
4.24.38नम ऊर्ज इषे त्रय्या: पतये यज्ञरेतसे । तृप्तिदाय च जीवानां नम: सर्वरसात्मने ॥ ३८ ॥
4.24.39सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे । नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥ ३९ ॥
4.24.40अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने । नम: पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४० ॥
4.24.41प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे । नमोऽधर्मविपाकाय मृत्यवे दु:खदाय च ॥ ४१ ॥
4.24.42नमस्त आशिषामीश मनवे कारणात्मने । नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे । पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ ४२ ॥
4.24.43शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने । चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४३ ॥
4.24.44दर्शनं नो दिद‍ृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४४ ॥
4.24.45-46स्‍निग्धप्रावृड्‌घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् । चार्वायतचतुर्बाहु सुजातरुचिराननम् ॥ ४५ ॥ पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् । सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४६ ॥
4.24.47-48प्रीतिप्रहसितापाङ्गमलकै रूपशोभितम् । लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम् ॥ ४७ ॥ स्फुरत्किरीटवलयहारनूपुरमेखलम् । शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत् ॥ ४८ ॥
4.24.49सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम् । श्रियानपायिन्या क्षिप्तनिकषाश्मोरसोल्लसत् ॥ ४९ ॥
4.24.50पूररेचकसंविग्नवलिवल्गुदलोदरम् । प्रतिसङ्‌क्रामयद्विश्वं नाभ्यावर्तगभीरया ॥ ५
4.24.51श्यामश्रोण्यधिरोचिष्णुदुकूलस्वर्णमेखलम् । समचार्वङ्‌घ्रिजङ्घोरुनिम्नजानुसुदर्शनम् ॥ ५१ ॥
4.24.52पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता । प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ५२ ॥
4.24.53एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् । यद्भक्तियोगोऽभयद: स्वधर्ममनुतिष्ठताम् ॥ ५३ ॥
4.24.54भवान् भक्तिमता लभ्यो दुर्लभ: सर्वदेहिनाम् । स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गति: ॥ ५४ ॥
4.24.55तं दुराराध्यमाराध्य सतामपि दुरापया । एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहि: ॥ ५५ ॥
4.24.56यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥ ५६ ॥
4.24.57क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ ५७ ॥
4.24.58अथानघाङ्‌घ्रेस्तव कीर्तितीर्थयोरन्तर्बहि:स्‍नानविधूतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ ५८ ॥
4.24.59न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् । यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ५९ ॥
4.24.60यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् । तत् त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ६० ॥
4.24.61यो माययेदं पुरुरूपयासृजद् बिभर्ति भूय: क्षपयत्यविक्रिय: । यद्भेदबुद्धि: सदिवात्मदु:स्थया त्वमात्मतन्त्रं भगवन् प्रतीमहि ॥ ६१ ॥
4.24.62क्रियाकलापैरिदमेव योगिन: श्रद्धान्विता: साधु यजन्ति सिद्धये । भूतेन्द्रियान्त:करणोपलक्षितं वेदे च तन्त्रे च त एव कोविदा: ॥ ६२ ॥
4.24.63त्वमेक आद्य: पुरुष: सुप्तशक्तिस्तया रज:सत्त्वतमो विभिद्यते । महानहं खं मरुदग्निवार्धरा: सुरर्षयो भूतगणा इदं यत: ॥ ६३ ॥
4.24.64सृष्टं स्वशक्त्येदमनुप्रविष्टश्चचतुर्विधं पुरमात्मांशकेन । अथो विदुस्तं पुरुषं सन्तमन्तर्भुङ्क्ते हृषीकैर्मधु सारघं य: ॥ ६४ ॥
4.24.65स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयान: । भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्य: ॥ ६५ ॥
4.24.66प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् । त्वमप्रमत्त: सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तक: ॥ ६६ ॥
4.24.67कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतन: । विशङ्कयास्मद्गुरुरर्चति स्म यद् विनोपपत्तिं मनवश्चतुर्दश ॥ ६७ ॥
4.24.68अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् । विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गति: ॥ ६८ ॥
4.24.69इदं जपत भद्रं वो विशुद्धा नृपनन्दना: । स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशया: ॥ ६९ ॥
4.24.70तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् । पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७० ॥
4.24.71योगादेशमुपासाद्य धारयन्तो मुनिव्रता: । समाहितधिय: सर्व एतदभ्यसताद‍ृता: ॥ ७१ ॥
4.24.72इदमाह पुरास्माकं भगवान् विश्वसृक्पति: । भृग्वादीनामात्मजानां सिसृक्षु: संसिसृक्षताम् ॥ ७२ ॥
4.24.73ते वयं नोदिता: सर्वे प्रजासर्गे प्रजेश्वरा: । अनेन ध्वस्ततमस: सिसृक्ष्मो विविधा: प्रजा: ॥ ७३ ॥
4.24.74अथेदं नित्यदा युक्तो जपन्नवहित: पुमान् । अचिराच्छ्रेय आप्नोति वासुदेवपरायण: ॥ ७४ ॥
4.24.75श्रेयसामिह सर्वेषां ज्ञानं नि:श्रेयसं परम् । सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७५ ॥
4.24.76य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् । अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ७६ ॥
4.24.77विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् । मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ ७७ ॥
4.24.78इदं य: कल्य उत्थाय प्राञ्जलि: श्रद्धयान्वित: । श‍ृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनै: ॥ ७८ ॥
4.24.79गीतं मयेदं नरदेवनन्दना: परस्य पुंस: परमात्मन: स्तवम् । जपन्त एकाग्रधियस्तपो महत् चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ७९ ॥
Donate to Bhaktivedanta Library