Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order
<<
2 - Dakṣa Curses Lord Śiva
>>
Index
Transliteration
Devanagari
Description
4.2.1
vidura uvāca
bhave śīlavatāṁ śreṣṭhe
dakṣo duhitṛ-vatsalaḥ
vidveṣam akarot kasmād
anādṛtyātmajāṁ satīm
4.2.2
kas taṁ carācara-guruṁ
nirvairaṁ śānta-vigraham
ātmārāmaṁ kathaṁ dveṣṭi
jagato daivataṁ mahat
4.2.3
etad ākhyāhi me brahman
jāmātuḥ śvaśurasya ca
vidveṣas tu yataḥ prāṇāṁs
tatyaje dustyajān satī
4.2.4
maitreya uvāca
purā viśva-sṛjāṁ satre
sametāḥ paramarṣayaḥ
tathāmara-gaṇāḥ sarve
sānugā munayo ’gnayaḥ
4.2.5
tatra praviṣṭam ṛṣayo
dṛṣṭvārkam iva rociṣā
bhrājamānaṁ vitimiraṁ
kurvantaṁ tan mahat sadaḥ
4.2.6
udatiṣṭhan sadasyās te
sva-dhiṣṇyebhyaḥ sahāgnayaḥ
ṛte viriñcāṁ śarvaṁ ca
tad-bhāsākṣipta-cetasaḥ
4.2.7
sadasas-patibhir dakṣo
bhagavān sādhu sat-kṛtaḥ
ajaṁ loka-guruṁ natvā
niṣasāda tad-ājñayā
4.2.8
prāṅ-niṣaṇṇaṁ mṛḍaṁ dṛṣṭvā
nāmṛṣyat tad-anādṛtaḥ
uvāca vāmaṁ cakṣurbhyām
abhivīkṣya dahann iva
4.2.9
śrūyatāṁ brahmarṣayo me
saha-devāḥ sahāgnayaḥ
sādhūnāṁ bruvato vṛttaṁ
nājñānān na ca matsarāt
4.2.10
ayaṁ tu loka-pālānāṁ
yaśo-ghno nirapatrapaḥ
sadbhir ācaritaḥ panthā
yena stabdhena dūṣitaḥ
4.2.11
eṣa me śiṣyatāṁ prāpto
yan me duhitur agrahīt
pāṇiṁ viprāgni-mukhataḥ
sāvitryā iva sādhuvat
4.2.12
gṛhītvā mṛga-śāvākṣyāḥ
pāṇiṁ markaṭa-locanaḥ
pratyutthānābhivādārhe
vācāpy akṛta nocitam
4.2.13
lupta-kriyāyāśucaye
mānine bhinna-setave
anicchann apy adāṁ bālāṁ
śūdrāyevośatīṁ giram
4.2.14-15
pretāvāseṣu ghoreṣu
pretair bhūta-gaṇair vṛtaḥ
aṭaty unmattavan nagno
vyupta-keśo hasan rudan
citā-bhasma-kṛta-snānaḥ
preta-sraṅ-nrasthi-bhūṣaṇaḥ
śivāpadeśo hy aśivo
matto matta-jana-priyaḥ
patiḥ pramatha-nāthānāṁ
tamo-mātrātmakātmanām
4.2.16
tasmā unmāda-nāthāya
naṣṭa-śaucāya durhṛde
dattā bata mayā sādhvī
codite parameṣṭhinā
4.2.17
maitreya uvāca
vinindyaivaṁ sa giriśam
apratīpam avasthitam
dakṣo ’thāpa upaspṛśya
kruddhaḥ śaptuṁ pracakrame
4.2.18
ayaṁ tu deva-yajana
indropendrādibhir bhavaḥ
saha bhāgaṁ na labhatāṁ
devair deva-gaṇādhamaḥ
4.2.19
niṣidhyamānaḥ sa sadasya-mukhyair
dakṣo giritrāya visṛjya śāpam
tasmād viniṣkramya vivṛddha-manyur
jagāma kauravya nijaṁ niketanam
4.2.20
vijñāya śāpaṁ giriśānugāgraṇīr
nandīśvaro roṣa-kaṣāya-dūṣitaḥ
dakṣāya śāpaṁ visasarja dāruṇaṁ
ye cānvamodaṁs tad-avācyatāṁ dvijāḥ
4.2.21
ya etan martyam uddiśya
bhagavaty apratidruhi
druhyaty ajñaḥ pṛthag-dṛṣṭis
tattvato vimukho bhavet
4.2.22
gṛheṣu kūṭa-dharmeṣu
sakto grāmya-sukhecchayā
karma-tantraṁ vitanute
veda-vāda-vipanna-dhīḥ
4.2.23
buddhyā parābhidhyāyinyā
vismṛtātma-gatiḥ paśuḥ
strī-kāmaḥ so ’stv atitarāṁ
dakṣo basta-mukho ’cirāt
4.2.24
vidyā-buddhir avidyāyāṁ
karmamayyām asau jaḍaḥ
saṁsarantv iha ye cāmum
anu śarvāvamāninam
4.2.25
giraḥ śrutāyāḥ puṣpiṇyā
madhu-gandhena bhūriṇā
mathnā conmathitātmānaḥ
sammuhyantu hara-dviṣaḥ
4.2.26
sarva-bhakṣā dvijā vṛttyai
dhṛta-vidyā-tapo-vratāḥ
vitta-dehendriyārāmā
yācakā vicarantv iha
4.2.27
tasyaivaṁ vadataḥ śāpaṁ
śrutvā dvija-kulāya vai
bhṛguḥ pratyasṛjac chāpaṁ
brahma-daṇḍaṁ duratyayam
4.2.28
bhava-vrata-dharā ye ca
ye ca tān samanuvratāḥ
pāṣaṇḍinas te bhavantu
sac-chāstra-paripanthinaḥ
4.2.29
naṣṭa-śaucā mūḍha-dhiyo
jaṭā-bhasmāsthi-dhāriṇaḥ
viśantu śiva-dīkṣāyāṁ
yatra daivaṁ surāsavam
4.2.30
brahma ca brāhmaṇāṁś caiva
yad yūyaṁ parinindatha
setuṁ vidhāraṇaṁ puṁsām
ataḥ pāṣaṇḍam āśritāḥ
4.2.31
eṣa eva hi lokānāṁ
śivaḥ panthāḥ sanātanaḥ
yaṁ pūrve cānusantasthur
yat-pramāṇaṁ janārdanaḥ
4.2.32
tad brahma paramaṁ śuddhaṁ
satāṁ vartma sanātanam
vigarhya yāta pāṣaṇḍaṁ
daivaṁ vo yatra bhūta-rāṭ
4.2.33
maitreya uvāca
tasyaivaṁ vadataḥ śāpaṁ
bhṛgoḥ sa bhagavān bhavaḥ
niścakrāma tataḥ kiñcid
vimanā iva sānugaḥ
4.2.34
te ’pi viśva-sṛjaḥ satraṁ
sahasra-parivatsarān
saṁvidhāya maheṣvāsa
yatrejya ṛṣabho hariḥ
4.2.35
āplutyāvabhṛthaṁ yatra
gaṅgā yamunayānvitā
virajenātmanā sarve
svaṁ svaṁ dhāma yayus tataḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library