Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 16 - Praise of King Pṛthu by the Professional Reciters >>

    Index        Transliteration        Devanagari        Description    
4.16.1maitreya uvāca iti bruvāṇaṁ nṛpatiṁ gāyakā muni-coditāḥ tuṣṭuvus tuṣṭa-manasas tad-vāg-amṛta-sevayā
4.16.2nālaṁ vayaṁ te mahimānuvarṇane yo deva-varyo ’vatatāra māyayā venāṅga-jātasya ca pauruṣāṇi te vācas-patīnām api babhramur dhiyaḥ
4.16.3athāpy udāra-śravasaḥ pṛthor hareḥ kalāvatārasya kathāmṛtādṛtāḥ yathopadeśaṁ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṁ vitanmahi
4.16.4eṣa dharma-bhṛtāṁ śreṣṭho lokaṁ dharme ’nuvartayan goptā ca dharma-setūnāṁ śāstā tat-paripanthinām
4.16.5eṣa vai loka-pālānāṁ bibharty ekas tanau tanūḥ kāle kāle yathā-bhāgaṁ lokayor ubhayor hitam
4.16.6vasu kāla upādatte kāle cāyaṁ vimuñcati samaḥ sarveṣu bhūteṣu pratapan sūryavad vibhuḥ
4.16.7titikṣaty akramaṁ vainya upary ākramatām api bhūtānāṁ karuṇaḥ śaśvad ārtānāṁ kṣiti-vṛttimān
4.16.8deve ’varṣaty asau devo naradeva-vapur hariḥ kṛcchra-prāṇāḥ prajā hy eṣa rakṣiṣyaty añjasendravat
4.16.9āpyāyayaty asau lokaṁ vadanāmṛta-mūrtinā sānurāgāvalokena viśada-smita-cāruṇā
4.16.10avyakta-vartmaiṣa nigūḍha-kāryo gambhīra-vedhā upagupta-vittaḥ ananta-māhātmya-guṇaika-dhāmā pṛthuḥ pracetā iva saṁvṛtātmā
4.16.11durāsado durviṣaha āsanno ’pi vidūravat naivābhibhavituṁ śakyo venāraṇy-utthito ’nalaḥ
4.16.12antar bahiś ca bhūtānāṁ paśyan karmāṇi cāraṇaiḥ udāsīna ivādhyakṣo vāyur ātmeva dehinām
4.16.13nādaṇḍyaṁ daṇḍayaty eṣa sutam ātma-dviṣām api daṇḍayaty ātmajam api daṇḍyaṁ dharma-pathe sthitaḥ
4.16.14asyāpratihataṁ cakraṁ pṛthor āmānasācalāt vartate bhagavān arko yāvat tapati go-gaṇaiḥ
4.16.15rañjayiṣyati yal lokam ayam ātma-viceṣṭitaiḥ athāmum āhū rājānaṁ mano-rañjanakaiḥ prajāḥ
4.16.16dṛḍha-vrataḥ satya-sandho brahmaṇyo vṛddha-sevakaḥ śaraṇyaḥ sarva-bhūtānāṁ mānado dīna-vatsalaḥ
4.16.17mātṛ-bhaktiḥ para-strīṣu patnyām ardha ivātmanaḥ prajāsu pitṛvat snigdhaḥ kiṅkaro brahma-vādinām
4.16.18dehinām ātmavat-preṣṭhaḥ suhṛdāṁ nandi-vardhanaḥ mukta-saṅga-prasaṅgo ’yaṁ daṇḍa-pāṇir asādhuṣu
4.16.19ayaṁ tu sākṣād bhagavāṁs try-adhīśaḥ kūṭa-stha ātmā kalayāvatīrṇaḥ yasminn avidyā-racitaṁ nirarthakaṁ paśyanti nānātvam api pratītam
4.16.20ayaṁ bhuvo maṇḍalam odayādrer goptaika-vīro naradeva-nāthaḥ āsthāya jaitraṁ ratham ātta-cāpaḥ paryasyate dakṣiṇato yathārkaḥ
4.16.21asmai nṛ-pālāḥ kila tatra tatra baliṁ hariṣyanti saloka-pālāḥ maṁsyanta eṣāṁ striya ādi-rājaṁ cakrāyudhaṁ tad-yaśa uddharantyaḥ
4.16.22ayaṁ mahīṁ gāṁ duduhe ’dhirājaḥ prajāpatir vṛtti-karaḥ prajānām yo līlayādrīn sva-śarāsa-koṭyā bhindan samāṁ gām akarod yathendraḥ
4.16.23visphūrjayann āja-gavaṁ dhanuḥ svayaṁ yadācarat kṣmām aviṣahyam ājau tadā nililyur diśi diśy asanto lāṅgūlam udyamya yathā mṛgendraḥ
4.16.24eṣo ’śvamedhāñ śatam ājahāra sarasvatī prādurabhāvi yatra ahārṣīd yasya hayaṁ purandaraḥ śata-kratuś carame vartamāne
4.16.25eṣa sva-sadmopavane sametya sanat-kumāraṁ bhagavantam ekam ārādhya bhaktyālabhatāmalaṁ taj jñānaṁ yato brahma paraṁ vidanti
4.16.26tatra tatra giras tās tā iti viśruta-vikramaḥ śroṣyaty ātmāśritā gāthāḥ pṛthuḥ pṛthu-parākramaḥ
4.16.27diśo vijityāpratiruddha-cakraḥ sva-tejasotpāṭita-loka-śalyaḥ surāsurendrair upagīyamāna- mahānubhāvo bhavitā patir bhuvaḥ
Donate to Bhaktivedanta Library