Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 15 - King Pṛthu’s Appearance and Coronation >>

    Index        Transliteration        Devanagari        Description    
4.15.1maitreya uvāca atha tasya punar viprair aputrasya mahīpateḥ bāhubhyāṁ mathyamānābhyāṁ mithunaṁ samapadyata
4.15.2tad dṛṣṭvā mithunaṁ jātam ṛṣayo brahma-vādinaḥ ūcuḥ parama-santuṣṭā viditvā bhagavat-kalām
4.15.3ṛṣaya ūcuḥ eṣa viṣṇor bhagavataḥ kalā bhuvana-pālinī iyaṁ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī
4.15.4ayaṁ tu prathamo rājñāṁ pumān prathayitā yaśaḥ pṛthur nāma mahārājo bhaviṣyati pṛthu-śravāḥ
4.15.5iyaṁ ca sudatī devī guṇa-bhūṣaṇa-bhūṣaṇā arcir nāma varārohā pṛthum evāvarundhatī
4.15.6eṣa sākṣād dharer aṁśo jāto loka-rirakṣayā iyaṁ ca tat-parā hi śrīr anujajñe ’napāyinī
4.15.7maitreya uvāca praśaṁsanti sma taṁ viprā gandharva-pravarā jaguḥ mumucuḥ sumano-dhārāḥ siddhā nṛtyanti svaḥ-striyaḥ
4.15.8śaṅkha-tūrya-mṛdaṅgādyā nedur dundubhayo divi tatra sarva upājagmur devarṣi-pitṝṇāṁ gaṇāḥ
4.15.9-10brahmā jagad-gurur devaiḥ sahāsṛtya sureśvaraiḥ vainyasya dakṣiṇe haste dṛṣṭvā cihnaṁ gadābhṛtaḥ pādayor aravindaṁ ca taṁ vai mene hareḥ kalām yasyāpratihataṁ cakram aṁśaḥ sa parameṣṭhinaḥ
4.15.11tasyābhiṣeka ārabdho brāhmaṇair brahma-vādibhiḥ ābhiṣecanikāny asmai ājahruḥ sarvato janāḥ
4.15.12sarit-samudrā girayo nāgā gāvaḥ khagā mṛgāḥ dyauḥ kṣitiḥ sarva-bhūtāni samājahrur upāyanam
4.15.13so ’bhiṣikto mahārājaḥ suvāsāḥ sādhv-alaṅkṛtaḥ patnyārciṣālaṅkṛtayā vireje ’gnir ivāparaḥ
4.15.14tasmai jahāra dhanado haimaṁ vīra varāsanam varuṇaḥ salila-srāvam ātapatraṁ śaśi-prabham
4.15.15vāyuś ca vāla-vyajane dharmaḥ kīrtimayīṁ srajam indraḥ kirīṭam utkṛṣṭaṁ daṇḍaṁ saṁyamanaṁ yamaḥ
4.15.16brahmā brahmamayaṁ varma bhāratī hāram uttamam hariḥ sudarśanaṁ cakraṁ tat-patny avyāhatāṁ śriyam
4.15.17daśa-candram asiṁ rudraḥ śata-candraṁ tathāmbikā somo ’mṛtamayān aśvāṁs tvaṣṭā rūpāśrayaṁ ratham
4.15.18agnir āja-gavaṁ cāpaṁ sūryo raśmimayān iṣūn bhūḥ pāduke yogamayyau dyauḥ puṣpāvalim anvaham
4.15.19nāṭyaṁ sugītaṁ vāditram antardhānaṁ ca khecarāḥ ṛṣayaś cāśiṣaḥ satyāḥ samudraḥ śaṅkham ātmajam
4.15.20sindhavaḥ parvatā nadyo ratha-vīthīr mahātmanaḥ sūto ’tha māgadho vandī taṁ stotum upatasthire
4.15.21stāvakāṁs tān abhipretya pṛthur vainyaḥ pratāpavān megha-nirhrādayā vācā prahasann idam abravīt
4.15.22pṛthur uvāca bhoḥ sūta he māgadha saumya vandiḻ loke ’dhunāspaṣṭa-guṇasya me syāt kim āśrayo me stava eṣa yojyatāṁ mā mayy abhūvan vitathā giro vaḥ
4.15.23tasmāt parokṣe ’smad-upaśrutāny alaṁ kariṣyatha stotram apīcya-vācaḥ saty uttamaśloka-guṇānuvāde jugupsitaṁ na stavayanti sabhyāḥ
4.15.24mahad-guṇān ātmani kartum īśaḥ kaḥ stāvakaiḥ stāvayate ’sato ’pi te ’syābhaviṣyann iti vipralabdho janāvahāsaṁ kumatir na veda
4.15.25prabhavo hy ātmanaḥ stotraṁ jugupsanty api viśrutāḥ hrīmantaḥ paramodārāḥ pauruṣaṁ vā vigarhitam
4.15.26vayaṁ tv aviditā loke sūtādyāpi varīmabhiḥ karmabhiḥ katham ātmānaṁ gāpayiṣyāma bālavat
Donate to Bhaktivedanta Library