|
Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order >> << 13 - Description of the Descendants of Dhruva Mahārāja >>
<< VERSE 44 >>
यतः पापीयसी कीर्तिरधर्मश्च महान्नृणाम् । यतो विरोधः सर्वेषां यत आधिरनन्तकः ॥४४॥
yataḥ pāpīyasī kīrtir adharmaś ca mahān nṛṇām yato virodhaḥ sarveṣāṁ yata ādhir anantakaḥ
WORD BY WORD
yataḥ on account of a bad son; pāpīyasī sinful; kīrtiḥ reputation; adharmaḥ irreligion; ca also; mahān great; nṛṇām of men; yataḥ from which; virodhaḥ quarrel; sarveṣām of all people; yataḥ from which; ādhiḥ anxiety; anantakaḥ endless.;
TRANSLATION
| A sinful son causes a person’s reputation to vanish. His irreligious activities at home cause irreligion and quarrel among everyone, and this creates only endless anxiety.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |