|
Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order >> << 13 - Description of the Descendants of Dhruva Mahārāja >>
<< VERSE 14 >>
प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः । व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥१४॥
pradoṣo niśitho vyuṣṭa iti doṣā-sutās trayaḥ vyuṣṭaḥ sutaṁ puṣkariṇyāṁ sarvatejasam ādadhe
WORD BY WORD
pradoṣaḥ Pradoṣa; niśithaḥ Niśitha; vyuṣṭaḥ Vyuṣṭa; iti thus; doṣā of Doṣā; sutāḥ sons; trayaḥ three; vyuṣṭaḥ Vyuṣṭa; sutam son; puṣkariṇyām in Puṣkariṇī; sarva-tejasam named Sarvatejā (all-powerful); ādadhe begot.;
TRANSLATION
| Doṣā had three sons — Pradoṣa, Niśitha and Vyuṣṭa. Vyuṣṭa’s wife was named Puṣkariṇī, and she gave birth to a very powerful son named Sarvatejā.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |