Śrīmad-Bhāgavatam

<< Canto 4, The Creation of the Fourth Order >>
<< 13 - Description of the Descendants of Dhruva Mahārāja >>

<< VERSE 14 >>

प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः ।
व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥१४॥

pradoṣo niśitho vyuṣṭa
iti doṣā-sutās trayaḥ
vyuṣṭaḥ sutaṁ puṣkariṇyāṁ
sarvatejasam ādadhe

WORD BY WORD

pradoṣaḥ — Pradoṣa; niśithaḥ — Niśitha; vyuṣṭaḥ — Vyuṣṭa; iti — thus; doṣā — of Doṣā; sutāḥ — sons; trayaḥ — three; vyuṣṭaḥ — Vyuṣṭa; sutam — son; puṣkariṇyām — in Puṣkariṇī; sarva-tejasam — named Sarvatejā (all-powerful); ādadhe — begot.;

TRANSLATION

Doṣā had three sons — Pradoṣa, Niśitha and Vyuṣṭa. Vyuṣṭa’s wife was named Puṣkariṇī, and she gave birth to a very powerful son named Sarvatejā.

PURPORT

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.



Donate to Bhaktivedanta Library