Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 12 - Dhruva Mahārāja Goes Back to Godhead >>

    Index        Transliteration        Devanagari        Description    
4.12.1maitreya uvāca dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād apeta-manyuṁ bhagavān dhaneśvaraḥ tatrāgataś cāraṇa-yakṣa-kinnaraiḥ saṁstūyamāno nyavadat kṛtāñjalim
4.12.2dhanada uvāca bhoḥ bhoḥ kṣatriya-dāyāda parituṣṭo ’smi te ’nagha yat tvaṁ pitāmahādeśād vairaṁ dustyajam atyajaḥ
4.12.3na bhavān avadhīd yakṣān na yakṣā bhrātaraṁ tava kāla eva hi bhūtānāṁ prabhur apyaya-bhāvayoḥ
4.12.4ahaṁ tvam ity apārthā dhīr ajñānāt puruṣasya hi svāpnīvābhāty atad-dhyānād yayā bandha-viparyayau
4.12.5tad gaccha dhruva bhadraṁ te bhagavantam adhokṣajam sarva-bhūtātma-bhāvena sarva-bhūtātma-vigraham
4.12.6bhajasva bhajanīyāṅghrim abhavāya bhava-cchidam yuktaṁ virahitaṁ śaktyā guṇa-mayyātma-māyayā
4.12.7vṛṇīhi kāmaṁ nṛpa yan mano-gataṁ mattas tvam auttānapade ’viśaṅkitaḥ varaṁ varārho ’mbuja-nābha-pādayor anantaraṁ tvāṁ vayam aṅga śuśruma
4.12.8maitreya uvāca sa rāja-rājena varāya codito dhruvo mahā-bhāgavato mahā-matiḥ harau sa vavre ’calitāṁ smṛtiṁ yayā taraty ayatnena duratyayaṁ tamaḥ
4.12.9tasya prītena manasā tāṁ dattvaiḍaviḍas tataḥ paśyato ’ntardadhe so ’pi sva-puraṁ pratyapadyata
4.12.10athāyajata yajñeśaṁ kratubhir bhūri-dakṣiṇaiḥ dravya-kriyā-devatānāṁ karma karma-phala-pradam
4.12.11sarvātmany acyute ’sarve tīvraughāṁ bhaktim udvahan dadarśātmani bhūteṣu tam evāvasthitaṁ vibhum
4.12.12tam evaṁ śīla-sampannaṁ brahmaṇyaṁ dīna-vatsalam goptāraṁ dharma-setūnāṁ menire pitaraṁ prajāḥ
4.12.13ṣaṭ-triṁśad-varṣa-sāhasraṁ śaśāsa kṣiti-maṇḍalam bhogaiḥ puṇya-kṣayaṁ kurvann abhogair aśubha-kṣayam
4.12.14evaṁ bahu-savaṁ kālaṁ mahātmāvicalendriyaḥ tri-vargaupayikaṁ nītvā putrāyādān nṛpāsanam
4.12.15manyamāna idaṁ viśvaṁ māyā-racitam ātmani avidyā-racita-svapna- gandharva-nagaropamam
4.12.16ātma-stry-apatya-suhṛdo balam ṛddha-kośam antaḥ-puraṁ parivihāra-bhuvaś ca ramyāḥ bhū-maṇḍalaṁ jaladhi-mekhalam ākalayya kālopasṛṣṭam iti sa prayayau viśālām
4.12.17tasyāṁ viśuddha-karaṇaḥ śiva-vār vigāhya baddhvāsanaṁ jita-marun manasāhṛtākṣaḥ sthūle dadhāra bhagavat-pratirūpa etad dhyāyaṁs tad avyavahito vyasṛjat samādhau
4.12.18bhaktiṁ harau bhagavati pravahann ajasram ānanda-bāṣpa-kalayā muhur ardyamānaḥ viklidyamāna-hṛdayaḥ pulakācitāṅgo nātmānam asmarad asāv iti mukta-liṅgaḥ
4.12.19sa dadarśa vimānāgryaṁ nabhaso ’vatarad dhruvaḥ vibhrājayad daśa diśo rākāpatim ivoditam
4.12.20tatrānu deva-pravarau catur-bhujau śyāmau kiśorāv aruṇāmbujekṣaṇau sthitāv avaṣṭabhya gadāṁ suvāsasau kirīṭa-hārāṅgada-cāru-kuṇḍalau
4.12.21vijñāya tāv uttamagāya-kiṅkarāv abhyutthitaḥ sādhvasa-vismṛta-kramaḥ nanāma nāmāni gṛṇan madhudviṣaḥ pārṣat-pradhānāv iti saṁhatāñjaliḥ
4.12.22taṁ kṛṣṇa-pādābhiniviṣṭa-cetasaṁ baddhāñjaliṁ praśraya-namra-kandharam sunanda-nandāv upasṛtya sasmitaṁ pratyūcatuḥ puṣkaranābha-sammatau
4.12.23sunanda-nandāv ūcatuḥ bho bho rājan subhadraṁ te vācaṁ no ’vahitaḥ śṛṇu yaḥ pañca-varṣas tapasā bhavān devam atītṛpat
4.12.24tasyākhila-jagad-dhātur āvāṁ devasya śārṅgiṇaḥ pārṣadāv iha samprāptau netuṁ tvāṁ bhagavat-padam
4.12.25sudurjayaṁ viṣṇu-padaṁ jitaṁ tvayā yat sūrayo ’prāpya vicakṣate param ātiṣṭha tac candra-divākarādayo graharkṣa-tārāḥ pariyanti dakṣiṇam
4.12.26anāsthitaṁ te pitṛbhir anyair apy aṅga karhicit ātiṣṭha jagatāṁ vandyaṁ tad viṣṇoḥ paramaṁ padam
4.12.27etad vimāna-pravaram uttamaśloka-maulinā upasthāpitam āyuṣmann adhiroḍhuṁ tvam arhasi
4.12.28maitreya uvāca niśamya vaikuṇṭha-niyojya-mukhyayor madhu-cyutaṁ vācam urukrama-priyaḥ kṛtābhiṣekaḥ kṛta-nitya-maṅgalo munīn praṇamyāśiṣam abhyavādayat
4.12.29parītyābhyarcya dhiṣṇyāgryaṁ pārṣadāv abhivandya ca iyeṣa tad adhiṣṭhātuṁ bibhrad rūpaṁ hiraṇmayam
4.12.30tadottānapadaḥ putro dadarśāntakam āgatam mṛtyor mūrdhni padaṁ dattvā ārurohādbhutaṁ gṛham
4.12.31tadā dundubhayo nedur mṛdaṅga-paṇavādayaḥ gandharva-mukhyāḥ prajaguḥ petuḥ kusuma-vṛṣṭayaḥ
4.12.32sa ca svarlokam ārokṣyan sunītiṁ jananīṁ dhruvaḥ anvasmarad agaṁ hitvā dīnāṁ yāsye tri-viṣṭapam
4.12.33iti vyavasitaṁ tasya vyavasāya surottamau darśayām āsatur devīṁ puro yānena gacchatīm
4.12.34tatra tatra praśaṁsadbhiḥ pathi vaimānikaiḥ suraiḥ avakīryamāṇo dadṛśe kusumaiḥ kramaśo grahān
4.12.35tri-lokīṁ deva-yānena so ’tivrajya munīn api parastād yad dhruva-gatir viṣṇoḥ padam athābhyagāt
4.12.36yad bhrājamānaṁ sva-rucaiva sarvato lokās trayo hy anu vibhrājanta ete yan nāvrajañ jantuṣu ye ’nanugrahā vrajanti bhadrāṇi caranti ye ’niśam
4.12.37śāntāḥ sama-dṛśaḥ śuddhāḥ sarva-bhūtānurañjanāḥ yānty añjasācyuta-padam acyuta-priya-bāndhavāḥ
4.12.38ity uttānapadaḥ putro dhruvaḥ kṛṣṇa-parāyaṇaḥ abhūt trayāṇāṁ lokānāṁ cūḍā-maṇir ivāmalaḥ
4.12.39gambhīra-vego ’nimiṣaṁ jyotiṣāṁ cakram āhitam yasmin bhramati kauravya meḍhyām iva gavāṁ gaṇaḥ
4.12.40mahimānaṁ vilokyāsya nārado bhagavān ṛṣiḥ ātodyaṁ vitudañ ślokān satre ’gāyat pracetasām
4.12.41nārada uvāca nūnaṁ sunīteḥ pati-devatāyās tapaḥ-prabhāvasya sutasya tāṁ gatim dṛṣṭvābhyupāyān api veda-vādino naivādhigantuṁ prabhavanti kiṁ nṛpāḥ
4.12.42yaḥ pañca-varṣo guru-dāra-vāk-śarair bhinnena yāto hṛdayena dūyatā vanaṁ mad-ādeśa-karo ’jitaṁ prabhuṁ jigāya tad-bhakta-guṇaiḥ parājitam
4.12.43yaḥ kṣatra-bandhur bhuvi tasyādhirūḍham anv ārurukṣed api varṣa-pūgaiḥ ṣaṭ-pañca-varṣo yad ahobhir alpaiḥ prasādya vaikuṇṭham avāpa tat-padam
4.12.44maitreya uvāca etat te ’bhihitaṁ sarvaṁ yat pṛṣṭo ’ham iha tvayā dhruvasyoddāma-yaśasaś caritaṁ sammataṁ satām
4.12.45dhanyaṁ yaśasyam āyuṣyaṁ puṇyaṁ svasty-ayanaṁ mahat svargyaṁ dhrauvyaṁ saumanasyaṁ praśasyam agha-marṣaṇam
4.12.46śrutvaitac chraddhayābhīkṣṇam acyuta-priya-ceṣṭitam bhaved bhaktir bhagavati yayā syāt kleśa-saṅkṣayaḥ
4.12.47mahattvam icchatāṁ tīrthaṁ śrotuḥ śīlādayo guṇāḥ yatra tejas tad icchūnāṁ māno yatra manasvinām
4.12.48prayataḥ kīrtayet prātaḥ samavāye dvi-janmanām sāyaṁ ca puṇya-ślokasya dhruvasya caritaṁ mahat
4.12.49-50paurṇamāsyāṁ sinīvālyāṁ dvādaśyāṁ śravaṇe ’thavā dina-kṣaye vyatīpāte saṅkrame ’rkadine ’pi vā śrāvayec chraddadhānānāṁ tīrtha-pāda-padāśrayaḥ necchaṁs tatrātmanātmānaṁ santuṣṭa iti sidhyati
4.12.51jñānam ajñāta-tattvāya yo dadyāt sat-pathe ’mṛtam kṛpālor dīna-nāthasya devās tasyānugṛhṇate
4.12.52idaṁ mayā te ’bhihitaṁ kurūdvaha dhruvasya vikhyāta-viśuddha-karmaṇaḥ hitvārbhakaḥ krīḍanakāni mātur gṛhaṁ ca viṣṇuṁ śaraṇaṁ yo jagāma
Donate to Bhaktivedanta Library