|
Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order >> << 12 - Dhruva Mahārāja Goes Back to Godhead >>
<< VERSE 2 >>
धनद उवाच भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ । यत्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यजः ॥२॥
dhanada uvāca bhoḥ bhoḥ kṣatriya-dāyāda parituṣṭo ’smi te ’nagha yat tvaṁ pitāmahādeśād vairaṁ dustyajam atyajaḥ
WORD BY WORD
dhana-daḥ uvāca the master of the treasury (Kuvera) said; bhoḥ bhoḥ O; kṣatriya-dāyāda O son of a kṣatriya; parituṣṭaḥ very glad; asmi I am; te with you; anagha O sinless one; yat because; tvam you; pitāmaha of your grandfather; ādeśāt under the instruction; vairam enmity; dustyajam difficult to avoid; atyajaḥ have given up.;
TRANSLATION
| The master of the treasury, Kuvera, said: O sinless son of a kṣatriya, I am very glad to know that under the instruction of your grandfather you have given up your enmity, although it is very difficult to avoid. I am very pleased with you.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |