|
Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order >> << 11 - Svāyambhuva Manu Advises Dhruva Mahārāja to Stop Fighting >>
<< VERSE 35 >>
एवं स्वायम्भुवः पौत्रमनुशास्य मनुर्ध्रुवम् । तेनाभिवन्दितः साकमृषिभिः स्वपुरं ययौ ॥३५॥
evaṁ svāyambhuvaḥ pautram anuśāsya manur dhruvam tenābhivanditaḥ sākam ṛṣibhiḥ sva-puraṁ yayau
WORD BY WORD
evam thus; svāyambhuvaḥ Lord Svāyambhuva Manu; pautram to his grandson; anuśāsya after giving instruction; manuḥ Lord Manu; dhruvam to Dhruva Mahārāja; tena by him; abhivanditaḥ being offered obeisances to; sākam together; ṛṣibhiḥ with the sages; sva-puram to his own abode; yayau went.;
TRANSLATION
| Thus Svāyambhuva Manu, after giving instruction to Dhruva Mahārāja, his grandson, received respectful obeisances from him. Then Lord Manu and the great sages went back to their respective homes.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
Thus end the purports by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda of the Fourth Canto, Eleventh Chapter, of the Śrīmad-Bhāgavatam, entitled “Svāyambhuva Manu Advises Dhruva Mahārāja to Stop Fighting.”
|
|
| |