Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 10 - Dhruva Mahārāja’s Fight with the Yakṣas >>

    Index        Transliteration        Devanagari        Description    
4.10.1maitreya uvāca prajāpater duhitaraṁ śiśumārasya vai dhruvaḥ upayeme bhramiṁ nāma tat-sutau kalpa-vatsarau
4.10.2ilāyām api bhāryāyāṁ vāyoḥ putryāṁ mahā-balaḥ putram utkala-nāmānaṁ yoṣid-ratnam ajījanat
4.10.3uttamas tv akṛtodvāho mṛgayāyāṁ balīyasā hataḥ puṇya-janenādrau tan-mātāsya gatiṁ gatā
4.10.4dhruvo bhrātṛ-vadhaṁ śrutvā kopāmarṣa-śucārpitaḥ jaitraṁ syandanam āsthāya gataḥ puṇya-janālayam
4.10.5gatvodīcīṁ diśaṁ rājā rudrānucara-sevitām dadarśa himavad-droṇyāṁ purīṁ guhyaka-saṅkulām
4.10.6dadhmau śaṅkhaṁ bṛhad-bāhuḥ khaṁ diśaś cānunādayan yenodvigna-dṛśaḥ kṣattar upadevyo ’trasan bhṛśam
4.10.7tato niṣkramya balina upadeva-mahā-bhaṭāḥ asahantas tan-ninādam abhipetur udāyudhāḥ
4.10.8sa tān āpatato vīra ugra-dhanvā mahā-rathaḥ ekaikaṁ yugapat sarvān ahan bāṇais tribhis tribhiḥ
4.10.9te vai lalāṭa-lagnais tair iṣubhiḥ sarva eva hi matvā nirastam ātmānam āśaṁsan karma tasya tat
4.10.10te ’pi cāmum amṛṣyantaḥ pāda-sparśam ivoragāḥ śarair avidhyan yugapad dvi-guṇaṁ pracikīrṣavaḥ
4.10.11-12tataḥ parigha-nistriṁśaiḥ prāsaśūla-paraśvadhaiḥ śakty-ṛṣṭibhir bhuśuṇḍībhiś citra-vājaiḥ śarair api abhyavarṣan prakupitāḥ sarathaṁ saha-sārathim icchantas tat pratīkartum ayutānāṁ trayodaśa
4.10.13auttānapādiḥ sa tadā śastra-varṣeṇa bhūriṇā na evādṛśyatācchanna āsāreṇa yathā giriḥ
4.10.14hāhā-kāras tadaivāsīt siddhānāṁ divi paśyatām hato ’yaṁ mānavaḥ sūryo magnaḥ puṇya-janārṇave
4.10.15nadatsu yātudhāneṣu jaya-kāśiṣv atho mṛdhe udatiṣṭhad rathas tasya nīhārād iva bhāskaraḥ
4.10.16dhanur visphūrjayan divyaṁ dviṣatāṁ khedam udvahan astraughaṁ vyadhamad bāṇair ghanānīkam ivānilaḥ
4.10.17tasya te cāpa-nirmuktā bhittvā varmāṇi rakṣasām kāyān āviviśus tigmā girīn aśanayo yathā
4.10.18-19bhallaiḥ sañchidyamānānāṁ śirobhiś cāru-kuṇḍalaiḥ ūrubhir hema-tālābhair dorbhir valaya-valgubhiḥ hāra-keyūra-mukuṭair uṣṇīṣaiś ca mahā-dhanaiḥ āstṛtās tā raṇa-bhuvo rejur vīra-mano-harāḥ
4.10.20hatāvaśiṣṭā itare raṇājirād rakṣo-gaṇāḥ kṣatriya-varya-sāyakaiḥ prāyo vivṛkṇāvayavā vidudruvur mṛgendra-vikrīḍita-yūthapā iva
4.10.21apaśyamānaḥ sa tadātatāyinaṁ mahā-mṛdhe kañcana mānavottamaḥ purīṁ didṛkṣann api nāviśad dviṣāṁ na māyināṁ veda cikīrṣitaṁ janaḥ
4.10.22iti bruvaṁś citra-rathaḥ sva-sārathiṁ yattaḥ pareṣāṁ pratiyoga-śaṅkitaḥ śuśrāva śabdaṁ jaladher iveritaṁ nabhasvato dikṣu rajo ’nvadṛśyata
4.10.23kṣaṇenācchāditaṁ vyoma ghanānīkena sarvataḥ visphurat-taḍitā dikṣu trāsayat-stanayitnunā
4.10.24vavṛṣū rudhiraughāsṛk- pūya-viṇ-mūtra-medasaḥ nipetur gaganād asya kabandhāny agrato ’nagha
4.10.25tataḥ khe ’dṛśyata girir nipetuḥ sarvato-diśam gadā-parigha-nistriṁśa- musalāḥ sāśma-varṣiṇaḥ
4.10.26ahayo ’śani-niḥśvāsā vamanto ’gniṁ ruṣākṣibhiḥ abhyadhāvan gajā mattāḥ siṁha-vyāghrāś ca yūthaśaḥ
4.10.27samudra ūrmibhir bhīmaḥ plāvayan sarvato bhuvam āsasāda mahā-hrādaḥ kalpānta iva bhīṣaṇaḥ
4.10.28evaṁ-vidhāny anekāni trāsanāny amanasvinām sasṛjus tigma-gataya āsuryā māyayāsurāḥ
4.10.29dhruve prayuktām asurais tāṁ māyām atidustarām niśamya tasya munayaḥ śam āśaṁsan samāgatāḥ
4.10.30munaya ūcuḥ auttānapāda bhagavāṁs tava śārṅgadhanvā devaḥ kṣiṇotv avanatārti-haro vipakṣān yan-nāmadheyam abhidhāya niśamya cāddhā loko ’ñjasā tarati dustaram aṅga mṛtyum
Donate to Bhaktivedanta Library