|
Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order >> << 10 - Dhruva Mahārāja’s Fight with the Yakṣas >>
<< VERSE 29 >>
ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम् । निशम्य तस्य मुनयः शमाशंसन्समागताः ॥२९॥
dhruve prayuktām asurais tāṁ māyām atidustarām niśamya tasya munayaḥ śam āśaṁsan samāgatāḥ
WORD BY WORD
dhruve against Dhruva; prayuktām inflicted; asuraiḥ by the demons; tām that; māyām mystic power; ati-dustarām very dangerous; niśamya after hearing; tasya his; munayaḥ the great sages; śam good fortune; āśaṁsan giving encouragement for; samāgatāḥ assembled.;
TRANSLATION
| When the great sages heard that Dhruva Mahārāja was overpowered by the illusory mystic tricks of the demons, they immediately assembled to offer him auspicious encouragement.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |