|
Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order >> << 10 - Dhruva Mahārāja’s Fight with the Yakṣas >>
<< VERSE 27 >>
समुद्र ऊर्मिभिर्भीमः प्लावयन्सर्वतो भुवम् । आससाद महाह्रादः कल्पान्त इव भीषणः ॥२७॥
samudra ūrmibhir bhīmaḥ plāvayan sarvato bhuvam āsasāda mahā-hrādaḥ kalpānta iva bhīṣaṇaḥ
WORD BY WORD
samudraḥ the sea; ūrmibhiḥ with waves; bhīmaḥ fierce; plāvayan inundating; sarvataḥ in all directions; bhuvam the earth; āsasāda came forward; mahā-hrādaḥ making great sounds; kalpa-ante (the dissolution) at the end of a kalpa; iva like; bhīṣaṇaḥ fearful.;
TRANSLATION
| Then, as if it were the time of the dissolution of the whole world, the fierce sea with foaming waves and great roaring sounds came forward before him.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |