|
Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order >> << 10 - Dhruva Mahārāja’s Fight with the Yakṣas >>
<< VERSE 26 >>
अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः । अभ्यधावन्गजा मत्ताः सिंहव्याघ्राश्च यूथशः ॥२६॥
ahayo ’śani-niḥśvāsā vamanto ’gniṁ ruṣākṣibhiḥ abhyadhāvan gajā mattāḥ siṁha-vyāghrāś ca yūthaśaḥ
WORD BY WORD
ahayaḥ serpents; aśani thunderbolts; niḥśvāsāḥ breathing; vamantaḥ vomiting; agnim fire; ruṣā-akṣibhiḥ with angry eyes; abhyadhāvan came forward; gajāḥ elephants; mattāḥ mad; siṁha lions; vyāghrāḥ tigers; ca also; yūthaśaḥ in groups.;
TRANSLATION
| Dhruva Mahārāja also saw many big serpents with angry eyes, vomiting forth fire and coming to devour him, along with groups of mad elephants, lions and tigers.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |