|
Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order >> << 1 - Genealogical Table of the Daughters of Manu >>
<< VERSE 34 >>
श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः । सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥३४॥
śraddhā tv aṅgirasaḥ patnī catasro ’sūta kanyakāḥ sinīvālī kuhū rākā caturthy anumatis tathā
WORD BY WORD
śraddhā Śraddhā; tu but; aṅgirasaḥ of Aṅgirā Ṛṣi; patnī wife; catasraḥ four; asūta gave birth; kanyakāḥ daughters; sinīvālī Sinīvālī; kuhūḥ Kuhū; rākā Rākā; caturthī the fourth one; anumatiḥ Anumati; tathā also;
TRANSLATION
| Aṅgirā’s wife, Śraddhā, gave birth to four daughters, named Sinīvālī, Kuhū, Rākā and Anumati.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |