Śrīmad-Bhāgavatam

<< Canto 4, The Creation of the Fourth Order >>
<< 1 - Genealogical Table of the Daughters of Manu >>

<< VERSE 34 >>

श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः ।
सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥३४॥

śraddhā tv aṅgirasaḥ patnī
catasro ’sūta kanyakāḥ
sinīvālī kuhū rākā
caturthy anumatis tathā

WORD BY WORD

śraddhā — Śraddhā; tu — but; aṅgirasaḥ — of Aṅgirā Ṛṣi; patnī — wife; catasraḥ — four; asūta — gave birth; kanyakāḥ — daughters; sinīvālī — Sinīvālī; kuhūḥ — Kuhū; rākā — Rākā; caturthī — the fourth one; anumatiḥ — Anumati; tathā — also;

TRANSLATION

Aṅgirā’s wife, Śraddhā, gave birth to four daughters, named Sinīvālī, Kuhū, Rākā and Anumati.

PURPORT

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Donate to Bhaktivedanta Library