|
Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order >> << 1 - Genealogical Table of the Daughters of Manu >>
<< VERSE 29 >>
मैत्रेय उवाच इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः । प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो ॥२९॥
maitreya uvāca iti tasya vacaḥ śrutvā trayas te vibudharṣabhāḥ pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṁ prabho
WORD BY WORD
maitreyaḥ uvāca the sage Maitreya said; iti thus; tasya his; vacaḥ words; śrutvā after hearing; trayaḥ te all three; vibudha demigods; ṛṣabhāḥ chiefs; pratyāhuḥ replied; ślakṣṇayā gentle; vācā voices; prahasya smiling; tam unto him; ṛṣim the great sage; prabho O mighty one;
TRANSLATION
| The great sage Maitreya continued: Upon hearing Atri Muni speak in that way, the three great deities smiled, and they replied in the following sweet words.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |