|
Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo >> << 7 - Further Inquires by Vidura >>
<< VERSE 1 >>
श्रीशुक उवाच एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत
śrī-śuka uvāca evaṁ bruvāṇaṁ maitreyaṁ dvaipāyana-suto budhaḥ prīṇayann iva bhāratyā viduraḥ pratyabhāṣata
WORD BY WORD
śrī-śukaḥ uvāca Śrī Śukadeva Gosvāmī said; evam thus; bruvāṇam speaking; maitreyam unto the sage Maitreya; dvaipāyana-sutaḥ the son of Dvaipāyana; budhaḥ learned; prīṇayan in a pleasing manner; iva as it was; bhāratyā in the manner of a request; viduraḥ Vidura; pratyabhāṣata expressed.;
TRANSLATION
| Śrī Śukadeva Gosvāmī said: O King, while Maitreya, the great sage, was thus speaking, Vidura, the learned son of Dvaipāyana Vyāsa, expressed a request in a pleasing manner by asking this question.
|
PURPORT
| This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |