|
3.4.1 | | uddhava uvāca atha te tad-anujñātā bhuktvā pītvā ca vāruṇīm tayā vibhraṁśita-jñānā duruktair marma paspṛśuḥ |
3.4.2 | | teṣāṁ maireya-doṣeṇa viṣamīkṛta-cetasām nimlocati ravāv āsīd veṇūnām iva mardanam |
3.4.3 | | bhagavān svātma-māyāyā gatiṁ tām avalokya saḥ sarasvatīm upaspṛśya vṛkṣa-mūlam upāviśat |
3.4.4 | | ahaṁ cokto bhagavatā prapannārti-hareṇa ha badarīṁ tvaṁ prayāhīti sva-kulaṁ sañjihīrṣuṇā |
3.4.5 | | tathāpi tad-abhipretaṁ jānann aham arindama pṛṣṭhato ’nvagamaṁ bhartuḥ pāda-viśleṣaṇākṣamaḥ |
3.4.6 | | adrākṣam ekam āsīnaṁ vicinvan dayitaṁ patim śrī-niketaṁ sarasvatyāṁ kṛta-ketam aketanam |
3.4.7 | | śyāmāvadātaṁ virajaṁ praśāntāruṇa-locanam dorbhiś caturbhir viditaṁ pīta-kauśāmbareṇa ca |
3.4.8 | | vāma ūrāv adhiśritya dakṣiṇāṅghri-saroruham apāśritārbhakāśvattham akṛśaṁ tyakta-pippalam |
3.4.9 | | tasmin mahā-bhāgavato dvaipāyana-suhṛt-sakhā lokān anucaran siddha āsasāda yadṛcchayā |
3.4.10 | | tasyānuraktasya muner mukundaḥ pramoda-bhāvānata-kandharasya āśṛṇvato mām anurāga-hāsa- samīkṣayā viśramayann uvāca |
3.4.11 | | śrī-bhagavān uvāca vedāham antar manasīpsitaṁ te dadāmi yat tad duravāpam anyaiḥ satre purā viśva-sṛjāṁ vasūnāṁ mat-siddhi-kāmena vaso tvayeṣṭaḥ |
3.4.12 | | sa eṣa sādho caramo bhavānām āsāditas te mad-anugraho yat yan māṁ nṛlokān raha utsṛjantaṁ diṣṭyā dadṛśvān viśadānuvṛttyā |
3.4.13 | | purā mayā proktam ajāya nābhye padme niṣaṇṇāya mamādi-sarge jñānaṁ paraṁ man-mahimāvabhāsaṁ yat sūrayo bhāgavataṁ vadanti |
3.4.14 | | ity ādṛtoktaḥ paramasya puṁsaḥ pratikṣaṇānugraha-bhājano ’ham snehottha-romā skhalitākṣaras taṁ muñcañ chucaḥ prāñjalir ābabhāṣe |
3.4.15 | | ko nv īśa te pāda-saroja-bhājāṁ sudurlabho ’rtheṣu caturṣv apīha tathāpi nāhaṁ pravṛṇomi bhūman bhavat-padāmbhoja-niṣevaṇotsukaḥ |
3.4.16 | | karmāṇy anīhasya bhavo ’bhavasya te durgāśrayo ’thāri-bhayāt palāyanam kālātmano yat pramadā-yutāśramaḥ svātman-rateḥ khidyati dhīr vidām iha |
3.4.17 | | mantreṣu māṁ vā upahūya yat tvam akuṇṭhitākhaṇḍa-sadātma-bodhaḥ pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva |
3.4.18 | | jñānaṁ paraṁ svātma-rahaḥ-prakāśaṁ provāca kasmai bhagavān samagram api kṣamaṁ no grahaṇāya bhartar vadāñjasā yad vṛjinaṁ tarema |
3.4.19 | | ity āvedita-hārdāya mahyaṁ sa bhagavān paraḥ ādideśāravindākṣa ātmanaḥ paramāṁ sthitim |
3.4.20 | | sa evam ārādhita-pāda-tīrthād adhīta-tattvātma-vibodha-mārgaḥ praṇamya pādau parivṛtya devam ihāgato ’haṁ virahāturātmā |
3.4.21 | | so ’haṁ tad-darśanāhlāda- viyogārti-yutaḥ prabho gamiṣye dayitaṁ tasya badaryāśrama-maṇḍalam |
3.4.22 | | yatra nārāyaṇo devo naraś ca bhagavān ṛṣiḥ mṛdu tīvraṁ tapo dīrghaṁ tepāte loka-bhāvanau |
3.4.23 | | śrī-śuka uvāca ity uddhavād upākarṇya suhṛdāṁ duḥsahaṁ vadham jñānenāśamayat kṣattā śokam utpatitaṁ budhaḥ |
3.4.24 | | sa taṁ mahā-bhāgavataṁ vrajantaṁ kauravarṣabhaḥ viśrambhād abhyadhattedaṁ mukhyaṁ kṛṣṇa-parigrahe |
3.4.25 | | vidura uvāca jñānaṁ paraṁ svātma-rahaḥ-prakāśaṁ yad āha yogeśvara īśvaras te vaktuṁ bhavān no ’rhati yad dhi viṣṇor bhṛtyāḥ sva-bhṛtyārtha-kṛtaś caranti |
3.4.26 | | uddhava uvāca nanu te tattva-saṁrādhya ṛṣiḥ kauṣāravo ’ntike sākṣād bhagavatādiṣṭo martya-lokaṁ jihāsatā |
3.4.27 | | śrī-śuka uvāca iti saha vidureṇa viśva-mūrter guṇa-kathayā sudhayā plāvitoru-tāpaḥ kṣaṇam iva puline yamasvasus tāṁ samuṣita aupagavir niśāṁ tato ’gāt |
3.4.28 | | rājovāca nidhanam upagateṣu vṛṣṇi-bhojeṣv adhiratha-yūthapa-yūthapeṣu mukhyaḥ sa tu katham avaśiṣṭa uddhavo yad dharir api tatyaja ākṛtiṁ tryadhīśaḥ |
3.4.29 | | śrī-śuka uvāca brahma-śāpāpadeśena kālenāmogha-vāñchitaḥ saṁhṛtya sva-kulaṁ sphītaṁ tyakṣyan deham acintayat |
3.4.30 | | asmāl lokād uparate mayi jñānaṁ mad-āśrayam arhaty uddhava evāddhā sampraty ātmavatāṁ varaḥ |
3.4.31 | | noddhavo ’ṇv api man-nyūno yad guṇair nārditaḥ prabhuḥ ato mad-vayunaṁ lokaṁ grāhayann iha tiṣṭhatu |
3.4.32 | | evaṁ tri-loka-guruṇā sandiṣṭaḥ śabda-yoninā badaryāśramam āsādya harim īje samādhinā |
3.4.33 | | viduro ’py uddhavāc chrutvā kṛṣṇasya paramātmanaḥ krīḍayopātta-dehasya karmāṇi ślāghitāni ca |
3.4.34 | | deha-nyāsaṁ ca tasyaivaṁ dhīrāṇāṁ dhairya-vardhanam anyeṣāṁ duṣkarataraṁ paśūnāṁ viklavātmanām |
3.4.35 | | ātmānaṁ ca kuru-śreṣṭha kṛṣṇena manasekṣitam dhyāyan gate bhāgavate ruroda prema-vihvalaḥ |
3.4.36 | | kālindyāḥ katibhiḥ siddha ahobhir bharatarṣabha prāpadyata svaḥ-saritaṁ yatra mitrā-suto muniḥ |
|