Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - The Status Quo
<<
4 - Vidura Approaches Maitreya
>>
Index
Transliteration
Devanagari
Description
3.4.1
uddhava uvāca
atha te tad-anujñātā
bhuktvā pītvā ca vāruṇīm
tayā vibhraṁśita-jñānā
duruktair marma paspṛśuḥ
3.4.2
teṣāṁ maireya-doṣeṇa
viṣamīkṛta-cetasām
nimlocati ravāv āsīd
veṇūnām iva mardanam
3.4.3
bhagavān svātma-māyāyā
gatiṁ tām avalokya saḥ
sarasvatīm upaspṛśya
vṛkṣa-mūlam upāviśat
3.4.4
ahaṁ cokto bhagavatā
prapannārti-hareṇa ha
badarīṁ tvaṁ prayāhīti
sva-kulaṁ sañjihīrṣuṇā
3.4.5
tathāpi tad-abhipretaṁ
jānann aham arindama
pṛṣṭhato ’nvagamaṁ bhartuḥ
pāda-viśleṣaṇākṣamaḥ
3.4.6
adrākṣam ekam āsīnaṁ
vicinvan dayitaṁ patim
śrī-niketaṁ sarasvatyāṁ
kṛta-ketam aketanam
3.4.7
śyāmāvadātaṁ virajaṁ
praśāntāruṇa-locanam
dorbhiś caturbhir viditaṁ
pīta-kauśāmbareṇa ca
3.4.8
vāma ūrāv adhiśritya
dakṣiṇāṅghri-saroruham
apāśritārbhakāśvattham
akṛśaṁ tyakta-pippalam
3.4.9
tasmin mahā-bhāgavato
dvaipāyana-suhṛt-sakhā
lokān anucaran siddha
āsasāda yadṛcchayā
3.4.10
tasyānuraktasya muner mukundaḥ
pramoda-bhāvānata-kandharasya
āśṛṇvato mām anurāga-hāsa-
samīkṣayā viśramayann uvāca
3.4.11
śrī-bhagavān uvāca
vedāham antar manasīpsitaṁ te
dadāmi yat tad duravāpam anyaiḥ
satre purā viśva-sṛjāṁ vasūnāṁ
mat-siddhi-kāmena vaso tvayeṣṭaḥ
3.4.12
sa eṣa sādho caramo bhavānām
āsāditas te mad-anugraho yat
yan māṁ nṛlokān raha utsṛjantaṁ
diṣṭyā dadṛśvān viśadānuvṛttyā
3.4.13
purā mayā proktam ajāya nābhye
padme niṣaṇṇāya mamādi-sarge
jñānaṁ paraṁ man-mahimāvabhāsaṁ
yat sūrayo bhāgavataṁ vadanti
3.4.14
ity ādṛtoktaḥ paramasya puṁsaḥ
pratikṣaṇānugraha-bhājano ’ham
snehottha-romā skhalitākṣaras taṁ
muñcañ chucaḥ prāñjalir ābabhāṣe
3.4.15
ko nv īśa te pāda-saroja-bhājāṁ
sudurlabho ’rtheṣu caturṣv apīha
tathāpi nāhaṁ pravṛṇomi bhūman
bhavat-padāmbhoja-niṣevaṇotsukaḥ
3.4.16
karmāṇy anīhasya bhavo ’bhavasya te
durgāśrayo ’thāri-bhayāt palāyanam
kālātmano yat pramadā-yutāśramaḥ
svātman-rateḥ khidyati dhīr vidām iha
3.4.17
mantreṣu māṁ vā upahūya yat tvam
akuṇṭhitākhaṇḍa-sadātma-bodhaḥ
pṛccheḥ prabho mugdha ivāpramattas
tan no mano mohayatīva deva
3.4.18
jñānaṁ paraṁ svātma-rahaḥ-prakāśaṁ
provāca kasmai bhagavān samagram
api kṣamaṁ no grahaṇāya bhartar
vadāñjasā yad vṛjinaṁ tarema
3.4.19
ity āvedita-hārdāya
mahyaṁ sa bhagavān paraḥ
ādideśāravindākṣa
ātmanaḥ paramāṁ sthitim
3.4.20
sa evam ārādhita-pāda-tīrthād
adhīta-tattvātma-vibodha-mārgaḥ
praṇamya pādau parivṛtya devam
ihāgato ’haṁ virahāturātmā
3.4.21
so ’haṁ tad-darśanāhlāda-
viyogārti-yutaḥ prabho
gamiṣye dayitaṁ tasya
badaryāśrama-maṇḍalam
3.4.22
yatra nārāyaṇo devo
naraś ca bhagavān ṛṣiḥ
mṛdu tīvraṁ tapo dīrghaṁ
tepāte loka-bhāvanau
3.4.23
śrī-śuka uvāca
ity uddhavād upākarṇya
suhṛdāṁ duḥsahaṁ vadham
jñānenāśamayat kṣattā
śokam utpatitaṁ budhaḥ
3.4.24
sa taṁ mahā-bhāgavataṁ
vrajantaṁ kauravarṣabhaḥ
viśrambhād abhyadhattedaṁ
mukhyaṁ kṛṣṇa-parigrahe
3.4.25
vidura uvāca
jñānaṁ paraṁ svātma-rahaḥ-prakāśaṁ
yad āha yogeśvara īśvaras te
vaktuṁ bhavān no ’rhati yad dhi viṣṇor
bhṛtyāḥ sva-bhṛtyārtha-kṛtaś caranti
3.4.26
uddhava uvāca
nanu te tattva-saṁrādhya
ṛṣiḥ kauṣāravo ’ntike
sākṣād bhagavatādiṣṭo
martya-lokaṁ jihāsatā
3.4.27
śrī-śuka uvāca
iti saha vidureṇa viśva-mūrter
guṇa-kathayā sudhayā plāvitoru-tāpaḥ
kṣaṇam iva puline yamasvasus tāṁ
samuṣita aupagavir niśāṁ tato ’gāt
3.4.28
rājovāca
nidhanam upagateṣu vṛṣṇi-bhojeṣv
adhiratha-yūthapa-yūthapeṣu mukhyaḥ
sa tu katham avaśiṣṭa uddhavo yad
dharir api tatyaja ākṛtiṁ tryadhīśaḥ
3.4.29
śrī-śuka uvāca
brahma-śāpāpadeśena
kālenāmogha-vāñchitaḥ
saṁhṛtya sva-kulaṁ sphītaṁ
tyakṣyan deham acintayat
3.4.30
asmāl lokād uparate
mayi jñānaṁ mad-āśrayam
arhaty uddhava evāddhā
sampraty ātmavatāṁ varaḥ
3.4.31
noddhavo ’ṇv api man-nyūno
yad guṇair nārditaḥ prabhuḥ
ato mad-vayunaṁ lokaṁ
grāhayann iha tiṣṭhatu
3.4.32
evaṁ tri-loka-guruṇā
sandiṣṭaḥ śabda-yoninā
badaryāśramam āsādya
harim īje samādhinā
3.4.33
viduro ’py uddhavāc chrutvā
kṛṣṇasya paramātmanaḥ
krīḍayopātta-dehasya
karmāṇi ślāghitāni ca
3.4.34
deha-nyāsaṁ ca tasyaivaṁ
dhīrāṇāṁ dhairya-vardhanam
anyeṣāṁ duṣkarataraṁ
paśūnāṁ viklavātmanām
3.4.35
ātmānaṁ ca kuru-śreṣṭha
kṛṣṇena manasekṣitam
dhyāyan gate bhāgavate
ruroda prema-vihvalaḥ
3.4.36
kālindyāḥ katibhiḥ siddha
ahobhir bharatarṣabha
prāpadyata svaḥ-saritaṁ
yatra mitrā-suto muniḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library