Śrīmad-Bhāgavatam
Canto 3 - The Status Quo

<< 4 - Vidura Approaches Maitreya >>

    Index        Transliteration        Devanagari        Description    
3.4.1uddhava uvāca atha te tad-anujñātā bhuktvā pītvā ca vāruṇīm tayā vibhraṁśita-jñānā duruktair marma paspṛśuḥ
3.4.2teṣāṁ maireya-doṣeṇa viṣamīkṛta-cetasām nimlocati ravāv āsīd veṇūnām iva mardanam
3.4.3bhagavān svātma-māyāyā gatiṁ tām avalokya saḥ sarasvatīm upaspṛśya vṛkṣa-mūlam upāviśat
3.4.4ahaṁ cokto bhagavatā prapannārti-hareṇa ha badarīṁ tvaṁ prayāhīti sva-kulaṁ sañjihīrṣuṇā
3.4.5tathāpi tad-abhipretaṁ jānann aham arindama pṛṣṭhato ’nvagamaṁ bhartuḥ pāda-viśleṣaṇākṣamaḥ
3.4.6adrākṣam ekam āsīnaṁ vicinvan dayitaṁ patim śrī-niketaṁ sarasvatyāṁ kṛta-ketam aketanam
3.4.7śyāmāvadātaṁ virajaṁ praśāntāruṇa-locanam dorbhiś caturbhir viditaṁ pīta-kauśāmbareṇa ca
3.4.8vāma ūrāv adhiśritya dakṣiṇāṅghri-saroruham apāśritārbhakāśvattham akṛśaṁ tyakta-pippalam
3.4.9tasmin mahā-bhāgavato dvaipāyana-suhṛt-sakhā lokān anucaran siddha āsasāda yadṛcchayā
3.4.10tasyānuraktasya muner mukundaḥ pramoda-bhāvānata-kandharasya āśṛṇvato mām anurāga-hāsa- samīkṣayā viśramayann uvāca
3.4.11śrī-bhagavān uvāca vedāham antar manasīpsitaṁ te dadāmi yat tad duravāpam anyaiḥ satre purā viśva-sṛjāṁ vasūnāṁ mat-siddhi-kāmena vaso tvayeṣṭaḥ
3.4.12sa eṣa sādho caramo bhavānām āsāditas te mad-anugraho yat yan māṁ nṛlokān raha utsṛjantaṁ diṣṭyā dadṛśvān viśadānuvṛttyā
3.4.13purā mayā proktam ajāya nābhye padme niṣaṇṇāya mamādi-sarge jñānaṁ paraṁ man-mahimāvabhāsaṁ yat sūrayo bhāgavataṁ vadanti
3.4.14ity ādṛtoktaḥ paramasya puṁsaḥ pratikṣaṇānugraha-bhājano ’ham snehottha-romā skhalitākṣaras taṁ muñcañ chucaḥ prāñjalir ābabhāṣe
3.4.15ko nv īśa te pāda-saroja-bhājāṁ sudurlabho ’rtheṣu caturṣv apīha tathāpi nāhaṁ pravṛṇomi bhūman bhavat-padāmbhoja-niṣevaṇotsukaḥ
3.4.16karmāṇy anīhasya bhavo ’bhavasya te durgāśrayo ’thāri-bhayāt palāyanam kālātmano yat pramadā-yutāśramaḥ svātman-rateḥ khidyati dhīr vidām iha
3.4.17mantreṣu māṁ vā upahūya yat tvam akuṇṭhitākhaṇḍa-sadātma-bodhaḥ pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva
3.4.18jñānaṁ paraṁ svātma-rahaḥ-prakāśaṁ provāca kasmai bhagavān samagram api kṣamaṁ no grahaṇāya bhartar vadāñjasā yad vṛjinaṁ tarema
3.4.19ity āvedita-hārdāya mahyaṁ sa bhagavān paraḥ ādideśāravindākṣa ātmanaḥ paramāṁ sthitim
3.4.20sa evam ārādhita-pāda-tīrthād adhīta-tattvātma-vibodha-mārgaḥ praṇamya pādau parivṛtya devam ihāgato ’haṁ virahāturātmā
3.4.21so ’haṁ tad-darśanāhlāda- viyogārti-yutaḥ prabho gamiṣye dayitaṁ tasya badaryāśrama-maṇḍalam
3.4.22yatra nārāyaṇo devo naraś ca bhagavān ṛṣiḥ mṛdu tīvraṁ tapo dīrghaṁ tepāte loka-bhāvanau
3.4.23śrī-śuka uvāca ity uddhavād upākarṇya suhṛdāṁ duḥsahaṁ vadham jñānenāśamayat kṣattā śokam utpatitaṁ budhaḥ
3.4.24sa taṁ mahā-bhāgavataṁ vrajantaṁ kauravarṣabhaḥ viśrambhād abhyadhattedaṁ mukhyaṁ kṛṣṇa-parigrahe
3.4.25vidura uvāca jñānaṁ paraṁ svātma-rahaḥ-prakāśaṁ yad āha yogeśvara īśvaras te vaktuṁ bhavān no ’rhati yad dhi viṣṇor bhṛtyāḥ sva-bhṛtyārtha-kṛtaś caranti
3.4.26uddhava uvāca nanu te tattva-saṁrādhya ṛṣiḥ kauṣāravo ’ntike sākṣād bhagavatādiṣṭo martya-lokaṁ jihāsatā
3.4.27śrī-śuka uvāca iti saha vidureṇa viśva-mūrter guṇa-kathayā sudhayā plāvitoru-tāpaḥ kṣaṇam iva puline yamasvasus tāṁ samuṣita aupagavir niśāṁ tato ’gāt
3.4.28rājovāca nidhanam upagateṣu vṛṣṇi-bhojeṣv adhiratha-yūthapa-yūthapeṣu mukhyaḥ sa tu katham avaśiṣṭa uddhavo yad dharir api tatyaja ākṛtiṁ tryadhīśaḥ
3.4.29śrī-śuka uvāca brahma-śāpāpadeśena kālenāmogha-vāñchitaḥ saṁhṛtya sva-kulaṁ sphītaṁ tyakṣyan deham acintayat
3.4.30asmāl lokād uparate mayi jñānaṁ mad-āśrayam arhaty uddhava evāddhā sampraty ātmavatāṁ varaḥ
3.4.31noddhavo ’ṇv api man-nyūno yad guṇair nārditaḥ prabhuḥ ato mad-vayunaṁ lokaṁ grāhayann iha tiṣṭhatu
3.4.32evaṁ tri-loka-guruṇā sandiṣṭaḥ śabda-yoninā badaryāśramam āsādya harim īje samādhinā
3.4.33viduro ’py uddhavāc chrutvā kṛṣṇasya paramātmanaḥ krīḍayopātta-dehasya karmāṇi ślāghitāni ca
3.4.34deha-nyāsaṁ ca tasyaivaṁ dhīrāṇāṁ dhairya-vardhanam anyeṣāṁ duṣkarataraṁ paśūnāṁ viklavātmanām
3.4.35ātmānaṁ ca kuru-śreṣṭha kṛṣṇena manasekṣitam dhyāyan gate bhāgavate ruroda prema-vihvalaḥ
3.4.36kālindyāḥ katibhiḥ siddha ahobhir bharatarṣabha prāpadyata svaḥ-saritaṁ yatra mitrā-suto muniḥ
Donate to Bhaktivedanta Library